< yōhanaḥ 1 >
1 ādau vāda āsīt sa ca vāda īśvarēṇa sārdhamāsīt sa vādaḥ svayamīśvara ēva|
อาเทา วาท อาสีตฺ ส จ วาท อีศฺวเรณ สารฺธมาสีตฺ ส วาท: สฺวยมีศฺวร เอวฯ
2 sa ādāvīśvarēṇa sahāsīt|
ส อาทาวีศฺวเรณ สหาสีตฺฯ
3 tēna sarvvaṁ vastu sasr̥jē sarvvēṣu sr̥ṣṭavastuṣu kimapi vastu tēnāsr̥ṣṭaṁ nāsti|
เตน สรฺวฺวํ วสฺตุ สสฺฤเช สรฺเวฺวษุ สฺฤษฺฏวสฺตุษุ กิมปิ วสฺตุ เตนาสฺฤษฺฏํ นาสฺติฯ
4 sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyōtiḥ
ส ชีวนสฺยาการ: , ตจฺจ ชีวนํ มนุษฺยาณำ โชฺยติ:
5 tajjyōtirandhakārē pracakāśē kintvandhakārastanna jagrāha|
ตชฺโชฺยติรนฺธกาเร ปฺรจกาเศ กินฺตฺวนฺธการสฺตนฺน ชคฺราหฯ
6 yōhan nāmaka ēkō manuja īśvarēṇa prēṣayāñcakrē|
โยหนฺ นามก เอโก มนุช อีศฺวเรณ เปฺรษยาญฺจเกฺรฯ
7 tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat,
ตทฺวารา ยถา สรฺเวฺว วิศฺวสนฺติ ตทรฺถํ ส ตชฺโชฺยติษิ ปฺรมาณํ ทาตุํ สากฺษิสฺวรูโป ภูตฺวาคมตฺ,
8 sa svayaṁ tajjyōti rna kintu tajjyōtiṣi pramāṇaṁ dātumāgamat|
ส สฺวยํ ตชฺโชฺยติ รฺน กินฺตุ ตชฺโชฺยติษิ ปฺรมาณํ ทาตุมาคมตฺฯ
9 jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ|
ชคตฺยาคตฺย ย: สรฺวฺวมนุเชโภฺย ทีปฺตึ ททาติ ตเทว สตฺยโชฺยติ: ฯ
10 sa yajjagadasr̥jat tanmadya ēva sa āsīt kintu jagatō lōkāstaṁ nājānan|
ส ยชฺชคทสฺฤชตฺ ตนฺมทฺย เอว ส อาสีตฺ กินฺตุ ชคโต โลกาสฺตํ นาชานนฺฯ
11 nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgr̥hlan|
นิชาธิการํ ส อาคจฺฉตฺ กินฺตุ ปฺรชาสฺตํ นาคฺฤหฺลนฺฯ
12 tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt|
ตถาปิ เย เย ตมคฺฤหฺลนฺ อรฺถาตฺ ตสฺย นามฺนิ วฺยศฺวสนฺ เตภฺย อีศฺวรสฺย ปุตฺรา ภวิตุมฺ อธิการมฺ อททาตฺฯ
13 tēṣāṁ janiḥ śōṇitānna śārīrikābhilāṣānna mānavānāmicchātō na kintvīśvarādabhavat|
เตษำ ชนิ: โศณิตานฺน ศารีริกาภิลาษานฺน มานวานามิจฺฉาโต น กินฺตฺวีศฺวราทภวตฺฯ
14 sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|
ส วาโท มนุษฺยรูเปณาวตีรฺยฺย สตฺยตานุคฺรหาภฺยำ ปริปูรฺณ: สนฺ สารฺธมฺ อสฺมาภิ รฺนฺยวสตฺ ตต: ปิตุรทฺวิตียปุตฺรสฺย โยโคฺย โย มหิมา ตํ มหิมานํ ตสฺยาปศฺยามฯ
15 tatō yōhanapi pracāryya sākṣyamidaṁ dattavān yō mama paścād āgamiṣyati sa mattō gurutaraḥ; yatō matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa ēṣaḥ|
ตโต โยหนปิ ปฺรจารฺยฺย สากฺษฺยมิทํ ทตฺตวานฺ โย มม ปศฺจาทฺ อาคมิษฺยติ ส มตฺโต คุรุตร: ; ยโต มตฺปูรฺวฺวํ ส วิทฺยมาน อาสีตฺ; ยทรฺถมฺ อหํ สากฺษฺยมิทมฺ อทำ ส เอษ: ฯ
16 aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|
อปรญฺจ ตสฺย ปูรฺณตายา วยํ สรฺเวฺว กฺรมศ: กฺรมโศนุคฺรหํ ปฺราปฺตา: ฯ
17 mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|
มูสาทฺวารา วฺยวสฺถา ทตฺตา กินฺตฺวนุคฺรห: สตฺยตฺวญฺจ ยีศุขฺรีษฺฏทฺวารา สมุปาติษฺฐตำฯ
18 kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat|
โกปิ มนุช อีศฺวรํ กทาปิ นาปศฺยตฺ กินฺตุ ปิตุ: โกฺรฑโสฺถ'ทฺวิตีย: ปุตฺรสฺตํ ปฺรกาศยตฺฯ
19 tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,
ตฺวํ ก: ? อิติ วากฺยํ เปฺรษฺฏุํ ยทา ยิหูทียโลกา ยาชกานฺ เลวิโลกำศฺจ ยิรูศาลโม โยหน: สมีเป เปฺรษยามาสุ: ,
20 tadā sa svīkr̥tavān nāpahnūtavān nāham abhiṣikta ityaṅgīkr̥tavān|
ตทา ส สฺวีกฺฤตวานฺ นาปหฺนูตวานฺ นาหมฺ อภิษิกฺต อิตฺยงฺคีกฺฤตวานฺฯ
21 tadā tē'pr̥cchan tarhi kō bhavān? kiṁ ēliyaḥ? sōvadat na; tatastē'pr̥cchan tarhi bhavān sa bhaviṣyadvādī? sōvadat nāhaṁ saḥ|
ตทา เต'ปฺฤจฺฉนฺ ตรฺหิ โก ภวานฺ? กึ เอลิย: ? โสวทตฺ น; ตตเสฺต'ปฺฤจฺฉนฺ ตรฺหิ ภวานฺ ส ภวิษฺยทฺวาที? โสวทตฺ นาหํ ส: ฯ
22 tadā tē'pr̥cchan tarhi bhavān kaḥ? vayaṁ gatvā prērakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?
ตทา เต'ปฺฤจฺฉนฺ ตรฺหิ ภวานฺ ก: ? วยํ คตฺวา เปฺรรกานฺ ตฺวยิ กึ วกฺษฺยาม: ? สฺวสฺมินฺ กึ วทสิ?
23 tadā sōvadat| paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntarē vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyō bhaviṣyadvādī likhitavān sōham|
ตทา โสวทตฺฯ ปรเมศสฺย ปนฺถานํ ปริษฺกุรุต สรฺวฺวต: ฯ อิตีทํ ปฺรานฺตเร วากฺยํ วทต: กสฺยจิทฺรว: ฯ กถามิมำ ยสฺมินฺ ยิศยิโย ภวิษฺยทฺวาที ลิขิตวานฺ โสหมฺฯ
24 yē prēṣitāstē phirūśilōkāḥ|
เย เปฺรษิตาเสฺต ผิรูศิโลกา: ฯ
25 tadā tē'pr̥cchan yadi nābhiṣiktōsi ēliyōsi na sa bhaviṣyadvādyapi nāsi ca, tarhi lōkān majjayasi kutaḥ?
ตทา เต'ปฺฤจฺฉนฺ ยทิ นาภิษิกฺโตสิ เอลิโยสิ น ส ภวิษฺยทฺวาทฺยปิ นาสิ จ, ตรฺหิ โลกานฺ มชฺชยสิ กุต: ?
26 tatō yōhan pratyavōcat, tōyē'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādr̥śa ēkō janō yuṣmākaṁ madhya upatiṣṭhati|
ตโต โยหนฺ ปฺรตฺยโวจตฺ, โตเย'หํ มชฺชยามีติ สตฺยํ กินฺตุ ยํ ยูยํ น ชานีถ ตาทฺฤศ เอโก ชโน ยุษฺมากํ มธฺย อุปติษฺฐติฯ
27 sa matpaścād āgatōpi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mōcayitumapi nāhaṁ yōgyōsmi|
ส มตฺปศฺจาทฺ อาคโตปิ มตฺปูรฺวฺวํ วรฺตฺตมาน อาสีตฺ ตสฺย ปาทุกาพนฺธนํ โมจยิตุมปิ นาหํ โยโคฺยสฺมิฯ
28 yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthānē yōhanamajjayat tasmina sthānē sarvvamētad aghaṭata|
ยรฺทฺทนนทฺยา: ปารสฺถไพถพารายำ ยสฺมินฺสฺถาเน โยหนมชฺชยตฺ ตสฺมิน สฺถาเน สรฺวฺวเมตทฺ อฆฏตฯ
29 parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|
ปเร'หนิ โยหนฺ สฺวนิกฏมาคจฺฉนฺตํ ยิศุํ วิโลกฺย ปฺราโวจตฺ ชคต: ปาปโมจกมฺ อีศฺวรสฺย เมษศาวกํ ปศฺยตฯ
30 yō mama paścādāgamiṣyati sa mattō gurutaraḥ, yatō hētōrmatpūrvvaṁ sō'varttata yasminnahaṁ kathāmimāṁ kathitavān sa ēvāyaṁ|
โย มม ปศฺจาทาคมิษฺยติ ส มตฺโต คุรุตร: , ยโต เหโตรฺมตฺปูรฺวฺวํ โส'วรฺตฺตต ยสฺมินฺนหํ กถามิมำ กถิตวานฺ ส เอวายํฯ
31 aparaṁ nāhamēnaṁ pratyabhijñātavān kintu isrāyēllōkā ēnaṁ yathā paricinvanti tadabhiprāyēṇāhaṁ jalē majjayitumāgaccham|
อปรํ นาหเมนํ ปฺรตฺยภิชฺญาตวานฺ กินฺตุ อิสฺราเยโลฺลกา เอนํ ยถา ปริจินฺวนฺติ ตทภิปฺราเยณาหํ ชเล มชฺชยิตุมาคจฺฉมฺฯ
32 punaśca yōhanaparamēkaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapōtavad avatarantamātmānam asyōparyyavatiṣṭhantaṁ ca dr̥ṣṭavānaham|
ปุนศฺจ โยหนปรเมกํ ปฺรมาณํ ทตฺวา กถิตวานฺ วิหายส: กโปตวทฺ อวตรนฺตมาตฺมานมฺ อโสฺยปรฺยฺยวติษฺฐนฺตํ จ ทฺฤษฺฏวานหมฺฯ
33 nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati|
นาหเมนํ ปฺรตฺยภิชฺญาตวานฺ อิติ สตฺยํ กินฺตุ โย ชเล มชฺชยิตุํ มำ ไปฺรรยตฺ ส เอเวมำ กถามกถยตฺ ยโสฺยปรฺยฺยาตฺมานมฺ อวตรนฺตมฺ อวติษฺฐนฺตญฺจ ทฺรกฺษยสิ เสอว ปวิเตฺร อาตฺมนิ มชฺชยิษฺยติฯ
34 avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|
อวสฺตนฺนิรีกฺษฺยายมฺ อีศฺวรสฺย ตนย อิติ ปฺรมาณํ ททามิฯ
35 parē'hani yōhan dvābhyāṁ śiṣyābhyāṁ sārddhēṁ tiṣṭhan
ปเร'หนิ โยหนฺ ทฺวาภฺยำ ศิษฺยาภฺยำ สารฺทฺเธํ ติษฺฐนฺ
36 yiśuṁ gacchantaṁ vilōkya gaditavān, īśvarasya mēṣaśāvakaṁ paśyataṁ|
ยิศุํ คจฺฉนฺตํ วิโลกฺย คทิตวานฺ, อีศฺวรสฺย เมษศาวกํ ปศฺยตํฯ
37 imāṁ kathāṁ śrutvā dvau śiṣyau yīśōḥ paścād īyatuḥ|
อิมำ กถำ ศฺรุตฺวา เทฺวา ศิเษฺยา ยีโศ: ปศฺจาทฺ อียตุ: ฯ
38 tatō yīśuḥ parāvr̥tya tau paścād āgacchantau dr̥ṣṭvā pr̥ṣṭavān yuvāṁ kiṁ gavēśayathaḥ? tāvapr̥cchatāṁ hē rabbi arthāt hē gurō bhavān kutra tiṣṭhati?
ตโต ยีศุ: ปราวฺฤตฺย เตา ปศฺจาทฺ อาคจฺฉนฺเตา ทฺฤษฺฏฺวา ปฺฤษฺฏวานฺ ยุวำ กึ คเวศยถ: ? ตาวปฺฤจฺฉตำ เห รพฺพิ อรฺถาตฺ เห คุโร ภวานฺ กุตฺร ติษฺฐติ?
39 tataḥ sōvādit ētya paśyataṁ| tatō divasasya tr̥tīyapraharasya gatatvāt tau taddinaṁ tasya saṅgē'sthātāṁ|
ตต: โสวาทิตฺ เอตฺย ปศฺยตํฯ ตโต ทิวสสฺย ตฺฤตียปฺรหรสฺย คตตฺวาตฺ เตา ตทฺทินํ ตสฺย สงฺเค'สฺถาตำฯ
40 yau dvau yōhanō vākyaṁ śrutvā yiśōḥ paścād āgamatāṁ tayōḥ śimōnpitarasya bhrātā āndriyaḥ
เยา เทฺวา โยหโน วากฺยํ ศฺรุตฺวา ยิโศ: ปศฺจาทฺ อาคมตำ ตโย: ศิโมนฺปิตรสฺย ภฺราตา อานฺทฺริย:
41 sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ|
ส อิตฺวา ปฺรถมํ นิชโสทรํ ศิโมนํ สากฺษาตฺปฺราปฺย กถิตวานฺ วยํ ขฺรีษฺฏมฺ อรฺถาตฺ อภิษิกฺตปุรุษํ สากฺษาตฺกฺฤตวนฺต: ฯ
42 paścāt sa taṁ yiśōḥ samīpam ānayat| tadā yīśustaṁ dr̥ṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimōn kintu tvannāmadhēyaṁ kaiphāḥ vā pitaraḥ arthāt prastarō bhaviṣyati|
ปศฺจาตฺ ส ตํ ยิโศ: สมีปมฺ อานยตฺฯ ตทา ยีศุสฺตํ ทฺฤษฺฏฺวาวทตฺ ตฺวํ ยูนส: ปุตฺร: ศิโมนฺ กินฺตุ ตฺวนฺนามเธยํ ไกผา: วา ปิตร: อรฺถาตฺ ปฺรสฺตโร ภวิษฺยติฯ
43 parē'hani yīśau gālīlaṁ gantuṁ niścitacētasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvōcat mama paścād āgaccha|
ปเร'หนิ ยีเศา คาลีลํ คนฺตุํ นิศฺจิตเจตสิ สติ ผิลิปนามานํ ชนํ สากฺษาตฺปฺราปฺยาโวจตฺ มม ปศฺจาทฺ อาคจฺฉฯ
44 baitsaidānāmni yasmin grāmē pitarāndriyayōrvāsa āsīt tasmin grāmē tasya philipasya vasatirāsīt|
ไพตฺไสทานามฺนิ ยสฺมินฺ คฺราเม ปิตรานฺทฺริยโยรฺวาส อาสีตฺ ตสฺมินฺ คฺราเม ตสฺย ผิลิปสฺย วสติราสีตฺฯ
45 paścāt philipō nithanēlaṁ sākṣātprāpyāvadat mūsā vyavasthā granthē bhaviṣyadvādināṁ granthēṣu ca yasyākhyānaṁ likhitamāstē taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|
ปศฺจาตฺ ผิลิโป นิถเนลํ สากฺษาตฺปฺราปฺยาวทตฺ มูสา วฺยวสฺถา คฺรนฺเถ ภวิษฺยทฺวาทินำ คฺรนฺเถษุ จ ยสฺยาขฺยานํ ลิขิตมาเสฺต ตํ ยูษผ: ปุตฺรํ นาสรตียํ ยีศุํ สากฺษาทฺ อการฺษฺม วยํฯ
46 tadā nithanēl kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknōti? tataḥ philipō 'vōcat ētya paśya|
ตทา นิถเนลฺ กถิตวานฺ นาสรนฺนคราต กึ กศฺจิทุตฺตม อุตฺปนฺตุํ ศกฺโนติ? ตต: ผิลิโป 'โวจตฺ เอตฺย ปศฺยฯ
47 aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|
อปรญฺจ ยีศุ: สฺวสฺย สมีปํ ตมฺ อาคจฺฉนฺตํ ทฺฤษฺฏฺวา วฺยาหฺฤตวานฺ, ปศฺยายํ นิษฺกปฏ: สตฺย อิสฺราเยโลฺลก: ฯ
48 tataḥ sōvadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarōrmūlē'sthāstadā tvāmadarśam|
ตต: โสวททฺ, ภวานฺ มำ กถํ ปฺรตฺยภิชานาติ? ยีศุรวาทีตฺ ผิลิปสฺย อาหฺวานาตฺ ปูรฺวฺวํ ยทา ตฺวมุฑุมฺพรสฺย ตโรรฺมูเล'สฺถาสฺตทา ตฺวามทรฺศมฺฯ
49 nithanēl acakathat, hē gurō bhavān nitāntam īśvarasya putrōsi, bhavān isrāyēlvaṁśasya rājā|
นิถเนลฺ อจกถตฺ, เห คุโร ภวานฺ นิตานฺตมฺ อีศฺวรสฺย ปุโตฺรสิ, ภวานฺ อิสฺราเยลฺวํศสฺย ราชาฯ
50 tatō yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūlē dr̥ṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? ētasmādapyāścaryyāṇi kāryyāṇi drakṣyasi|
ตโต ยีศุ รฺวฺยาหรตฺ, ตฺวามุฑุมฺพรสฺย ปาทปสฺย มูเล ทฺฤษฺฏวานาหํ มไมตสฺมาทฺวากฺยาตฺ กึ ตฺวํ วฺยศฺวสี: ? เอตสฺมาทปฺยาศฺจรฺยฺยาณิ การฺยฺยาณิ ทฺรกฺษฺยสิฯ
51 anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mōcitē mēghadvārē tasmānmanujasūnunā īśvarasya dūtagaṇam avarōhantamārōhantañca drakṣyatha|
อนฺยจฺจาวาทีทฺ ยุษฺมานหํ ยถารฺถํ วทามิ, อิต: ปรํ โมจิเต เมฆทฺวาเร ตสฺมานฺมนุชสูนุนา อีศฺวรสฺย ทูตคณมฺ อวโรหนฺตมาโรหนฺตญฺจ ทฺรกฺษฺยถฯ