< yākūbaḥ 5 >
1 hē dhanavantaḥ, yūyam idānīṁ śr̥ṇuta yuṣmābhirāgamiṣyatklēśahētōḥ krandyatāṁ vilapyatāñca|
Veniți acum, bogaților, plângeți și urlați din cauza nenorocirilor voastre care vor veni asupra voastră.
2 yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucēlakāḥ|
Bogățiile voastre au putrezit și hainele voastre sunt mâncate de molii.
3 kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
Aurul și argintul vostru au ruginit; și rugina lor va fi o mărturie împotriva voastră și va mânca a voastră carne precum focul. V-ați strâns tezaure pentru zilele de pe urmă.
4 paśyata yaiḥ kr̥ṣīvalai ryuṣmākaṁ śasyāni chinnāni tēbhyō yuṣmābhi ryad vētanaṁ chinnaṁ tad uccai rdhvaniṁ karōti tēṣāṁ śasyacchēdakānām ārttarāvaḥ sēnāpatēḥ paramēśvarasya karṇakuharaṁ praviṣṭaḥ|
Iată, plata lucrătorilor care v-au secerat câmpurile, plată care a fost oprită de voi prin înșelăciune, strigă; și strigătele secerătorilor au intrat în urechile Domnului sabaot.
5 yūyaṁ pr̥thivyāṁ sukhabhōgaṁ kāmukatāñcāritavantaḥ, mahābhōjasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
Ați trăit în plăceri pe pământ și în desfrâu; v-ați hrănit inimile, ca într-o zi de măcel.
6 aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
Ați condamnat și ați ucis pe cel drept; el nu vi se opune.
7 hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|
De aceea fiți răbdători, fraților, până la venirea Domnului. Iată, agricultorul așteaptă rodul prețios al pământului și are îndelungă răbdare pentru acesta, până primește ploaie timpurie și târzie.
8 yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat|
Fiți și voi răbdători, întăriți-vă inimile, pentru că venirea Domnului se apropie.
9 hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|
Nu purtați pică unii împotriva altora, fraților, ca nu cumva să fiți condamnați; iată, judecătorul stă în picioare la ușă.
10 hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|
Frații mei, luați ca exemplu de suferință și de răbdare pe profeții care au vorbit în numele Domnului.
11 paśyata dhairyyaśīlā asmābhi rdhanyā ucyantē| āyūbō dhairyyaṁ yuṣmābhiraśrāvi prabhōḥ pariṇāmaścādarśi yataḥ prabhu rbahukr̥paḥ sakaruṇaścāsti|
Iată, noi îi numim fericiți pe cei ce îndură. Ați auzit despre răbdarea lui Iov și ați văzut deznodământul dat de Domnul, că Domnul este plin de compasiune și de milă.
12 hē bhrātaraḥ viśēṣata idaṁ vadāmi svargasya vā pr̥thivyā vānyavastunō nāma gr̥hītvā yuṣmābhiḥ kō'pi śapathō na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cētivākyaṁ yathēṣṭaṁ bhavatu|
Dar mai presus de toate, frații mei, nu jurați, nici pe cer, nici pe pământ, nici cu vreun alt jurământ; ci al vostru da să fie da, și nu să fie nu; ca nu cumva să cădeți în condamnare.
13 yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|
Este vreunul dintre voi în necaz? Să se roage. Este cineva vesel? Să cânte psalmi.
14 yuṣmākaṁ kaścit pīḍitō 'sti? sa samitēḥ prācīnān āhvātu tē ca pabhō rnāmnā taṁ tailēnābhiṣicya tasya kr̥tē prārthanāṁ kurvvantu|
Este cineva dintre voi bolnav? Să cheme bătrânii bisericii și să se roage peste el, ungându-l cu untdelemn în numele Domnului.
15 tasmād viśvāsajātaprārthanayā sa rōgī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kr̥tapāpō bhavēt tarhi sa taṁ kṣamiṣyatē|
Și rugăciunea credinței îl va salva pe cel bolnav și Domnul îl va ridica; și dacă a făcut păcate, îi vor fi iertate.
16 yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
Mărturisiți-vă unii altora greșelile și rugați-vă unii pentru alții, ca să fiți vindecați. Mult poate rugăciunea ferventă și puternică a unui om drept.
17 ya ēliyō vayamiva sukhaduḥkhabhōgī marttya āsīt sa prārthanayānāvr̥ṣṭiṁ yācitavān tēna dēśē sārddhavatsaratrayaṁ yāvad vr̥ṣṭi rna babhūva|
Ilie era un om cu aceleași sentimente ca noi; și s-a rugat insistent să nu plouă și nu a plouat pe pământ trei ani și șase luni.
18 paścāt tēna punaḥ prārthanāyāṁ kr̥tāyām ākāśastōyānyavarṣīt pr̥thivī ca svaphalāni prārōhayat|
Și s-a rugat din nou și cerul a dat ploaie și pământul și-a dat rodul.
19 hē bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭē yadi kaścit taṁ parāvarttayati
Fraților, dacă cineva dintre voi se rătăcește de la adevăr și cineva îl va întoarce,
20 tarhi yō janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mr̥tyuta uddhariṣyati bahupāpānyāvariṣyati cēti jānātu|
Să știe el, că cel ce îl întoarce pe păcătos din rătăcirea căii lui va salva un suflet din moarte și va acoperi o mulțime de păcate.