< yākūbaḥ 4 >

1 yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantē?
Ooshshinne oli hintte giddo awuppe yii? Entti yey hintte asatethaa haaranaw olettiya hintte asho amuwaappe gidenneyye?
2 yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
Hintte amotteeta, shin demmeketa; hessa gisho, wodheeta. Minthi koyeeta, shin demmanaw dandda7ekketa; hessa gisho, ooyetteetanne oletteeta. Hintte Xoossaa woossonna gisho koyabaa demmeketa.
3 yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
Hintte woosseta, shin demmeketa. Hintte asho amuwaa polanaw wobbe ogen woossiya gisho demmeketa.
4 hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
Hinttenoo, laymateyssato! Ha alamiya dosey Xoossara morkke gideyssa erekketii? Ha alamiyara dabbotanaw koyey oonikka Xoossaara morkke.
5 yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
Geeshsha Maxaafay, “Xoossay nunan daana mela oothida Ayyaanay, nuuni iyaw buzo gidana mela amottees” gidayssa coo gidabaa daanii?
6 tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
Shin Geeshsha Maxaafay, “Xoossay otoranchchota ixxees, shin banttana kawushsheyssatas maarotethaa immees” yaagiya gisho, Xoossay maarotethaa darssidi immees.
7 ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
Hessa gisho, Xoossaas haarettite; Xalahiyara eqettite; I hinttefe haakkana.
8 īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
Xoossaakko shiiqite; I hintteko shiiqana. Hinttenoo, nagaranchchoto, hintte kushiya meecettite; nam77u qofi de7eyssato, hintte wozanaa geeshshite.
9 yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
Kayottite, yeekkitenne afuxite. Hintte miichchay yeehon, hintte ufayssay azzanon laameto.
10 prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
Godaa sinthan hinttenatethaa kawushshite; hinttena dhoqqu dhoqqu oothana.
11 hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
Ta ishato, issoy issuwa zigiroppite. Ba ishaa zigireynne iya bolla pirddey higge zigireesinne higge bolla pirddees. Neeni higge bolla pirddiko higge bolla pirddeyssa gidaasappe attin higge poleyssa gidakka.
12 advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
Higge immeynne pirddey Xoossaa xalaala. Ashshanawunne dhayssanaw dandda7ey iya. Yaatin, ne asa bolla pirddey neeni oonee?
13 adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
Hintte, “Nuuni hachchi woykko wontto ya katamaa woykko ha katamaa baana; yan laythi uttana; zal77idi wodhisana” yaageyssato, si7ite.
14 śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
Wontto aybi hananeekko hintte erekketa. Hintte de7oy waananekko erey oonee? Hintte guutha wode benttidi dhayiya akka mela.
15 tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
Hessa aggidi, “Goday giikko nuuni daana; hayssa woykko hessa oothana” yaaganaw bessees.
16 kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
Shin hintte ha77i otortteetanne ceeqetteeta. Hessa mela ceeqo ubbay iita.
17 atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|
Hessa gisho, lo77obaa oothanaw erishe oothonna uraas hessi nagara.

< yākūbaḥ 4 >