< yākūbaḥ 4 >

1 yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantē?
Kusta sodat ja tappelukset tulevat teidän seassanne? Eikö siitä, (nimittäin) teidän himoistanne, jotka teidän jäsenissänne sotivat?
2 yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
Te himoitsette, ja ette saa sillä mitään. Te kadehditte ja kiivaatte, ja ette sillä voita mitään. Te soditte ja tappelette, ja ei teillä mitään ole, ettette mitään anokaan.
3 yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
Te anotte, ja ette saa, että te kelvottomasti anotte, että te teidän himoissanne sen kuluttaisitte.
4 hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
Te huorintekiät ja huorat! ettekö te tiedä, että maailman ystävyys on viha Jumalaa vastaan? Joka siis tahtoo maailman ystävä olla, hän tulee Jumalan vihamieheksi.
5 yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
Eli luuletteko, että Raamattu sanoo turhaan: henki, joka meissä asuu, himoitsee kateutta vastaan?
6 tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
Ja antaa runsaasti armon; sentähden hän sanoo: Jumala seisoo ylpeitä vastaan, mutta nöyrille antaa hän armon.
7 ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
Niin olkaat siis Jumalalle alamaiset, mutta vastaan seisokaat perkelettä, niin hän teistä pakenee.
8 īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
Lähestykäät Jumalaa, niin hän lähestyy teitä. Puhdistakaat kätenne, te syntiset, ja peratkaat teidän sydämenne, te kaksimieliset.
9 yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
Olkaat surulliset, murehtikaat ja itkekäät. Teidän naurunne kääntyköön itkuksi ja ilonne murheeksi.
10 prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
Nöyryyttäkäät teitänne Jumalan kasvoin edessä, niin hän teitä ylentää.
11 hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
Älkäät toinen toistanne panetelko, rakkaat veljet: joka veljeänsä panettelee ja veljensä tuomitsee, se panettelee lakia ja tuomitsee lain. Mutta jos sinä tuomitset lain, niin et sinä ole lain tekiä vaan tuomari.
12 advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
Yksi on lain antaja, joka voi vapahtaa ja kadottaa. Kuka sinä olet, joka toista tuomitset?
13 adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
Nyt hyvin, te jotka sanotte: menkäämme tänäpänä taikka huomenna siihen eli siihen kaupunkiin, ja viettäkäämme siinä yksi vuosi, ja tehkäämme kauppaa ja voittakaamme,
14 śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
Jotka ette tiedä, mitä huomenna tapahtuu. Sillä mikä on teidän elämänne? Se on löyhkä, joka vähäksi (hetkeksi) näkyy, mutta sitte katoo.
15 tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
Mutta teidän pitää sanoman: jos Herra tahtoo, ja me elämme, niin me tätä taikka sitä tahdomme tehdä.
16 kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
Mutta nyt te kerskaatte teidän ylpeydessänne. Kaikki senkaltainen kerskaus on paha.
17 atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|
Sillä joka taitaa hyvää tehdä, ja ei tee, niin se on hänelle synniksi.

< yākūbaḥ 4 >