< yākūbaḥ 4 >
1 yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantē?
Whence are wars and whence are fightings among you? Are they not hence, from your lusts that war in your members?
2 yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
Ye lust, and have not; ye kill, and earnestly covet, and cannot obtain; ye fight and war. Ye have not, because ye ask not;
3 yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
ye ask, and receive not, because ye ask amiss, that ye may consume it upon your lusts.
4 hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
Ye adulteresses, know ye not that the friendship of the world is enmity with God? Whoever therefore chooseth to be a friend of the world, becometh an enemy of God.
5 yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
Do ye think that the scripture saith in vain, “Zealously doth the Spirit, which made its abode in us, long for us”?
6 tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
but he giveth more grace. Wherefore he saith, “God resisteth the proud, but giveth grace to the humble.”
7 ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
Submit yourselves therefore to God; resist the Devil, and he will flee from you.
8 īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
Draw nigh to God, and he will draw nigh to you. Cleanse your hands, ye sinners, and purify your hearts, ye double-minded.
9 yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
Be afflicted, and mourn, and weep; let your laughter be turned into mourning, and your joy into heaviness.
10 prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
Humble yourselves in the sight of the Lord, and he will exalt you.
11 hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
Speak not against one another, brethren; he that speaketh against his brother, or judgeth his brother, speaketh against the law, and judgeth the law; but if thou judge the law, thou art not a doer of the law, but a judge.
12 advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
One is the Lawgiver and Judge, he who is able to save, and to destroy; but who art thou, that judgest thy neighbor?
13 adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
Come now, ye that say, To-day and to-morrow we will go into such a city, and spend a year there and traffic, and get gain,
14 śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
(whereas ye know not what will be on the morrow; for what is your life? Ye are even a vapor, that appeareth for a little time, and then vanisheth away; )
15 tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
instead of saying, If the Lord will, we shall both live and do this or that;
16 kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
but now ye glory in your boastings. All such glorying is evil.
17 atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|
Therefore to him that knoweth how to do good, and doeth it not, to him it is sin.