< yākūbaḥ 1 >

1 īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
Yakobo mutugwa wang'wi Tunda nu mukolo u Yesu Kilisto, kundugu makumi abiile nasapatiye milamu.
2 hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
Muale kutula ulowa nuwidu, aluna ane, nimukukiila munzago niyakununikunu.
3 yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
Meze mulingile kugeng'wa kuuhueli wanyu mepegwaugimya.
4 tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
Uleki, ugimya ukondye imilimo akwe, kina mulume kunonelya kisa, singa muuleke kuhielwa lehi.
5 yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
Kang'we ukole muntu ntogeela anyu utakile upolo, walompe kupuma kung'wi Tunda, nuepumya kuukende hangi singa wikenela kuehi niimulompa hangi wiapeza upolo.
6 kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
Ingi lompa kuuhueli, uleke kuailya, kunsoko nuiiailya, wipyanigwe nimaingu nenyanza wiholwa nung'wega nukugung'wa kunu nukunu.
7 tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
Kutai umuntu angauyu waleke kusegeela kina ilompi lakwe lukusingeligwa nu mukulu.
8 dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
Muntu uyu ukete masigo abiili, singa ukandanie munzila yakwe yehi.
9 yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
Muluna numuluna inonee kikulya kunsoko akimekakung'wakwe migulia,
10 yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
matungo yayoyayo muluna numugole kukiila kisimia kung'wakwe, kunsoko wikahega anga umpumbulu nuamung'wapo mumugunda nukeile.
11 yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
Ilyoa litoloka nuupiu wikasonsa nukumisa mimea niampumbulu igweza nuuza wakwe wikuza. Uu uu niantu niagoli izizebipa mumilimo.
12 yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
Ukembetilwe umuntu numugimia mumageng'wa kunsoko anga wadula ingegwa wikasingilia ngala naupanga, naulagile kuawa niamuloilwe Itunda.
13 īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
Muntu wihi shainonee kutambula nukole migeng'wa, ingegwa ile lipumile kung'wi Tunda. Kunsoko Itunda shanga wigeng'wa nimabe, ni Tunda ung'wenso shawimugema wihi.
14 kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
Kila muntu wigeng'wa ninsulakwe nimupepelya nukumuluta kupumila kuli.
15 tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
Papo anga insula amilandu ikenke iimbi, umulandu wituga sunga anga umulandu anga wakonda lukukulu wihiela muusha.
16 hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
Aluna ane alowa lekikikongi.
17 yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
Kela izawadi niiza hange kela izawadi nikondanie kupuma kilunde, isima pehi kupuma kung'wa kung'wa Tata nuawelu, kwee shawikailika anga umulule nuipeloka.
18 tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
Itunda ausague kuupa use upanga kulukani la tai, kuhume kutula anga kiang'wandyo kuutugwa muintu yakwe.
19 ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
Mulengile ite aluna ane alowa. Kela ung'wao yemunonee watule mupepelyi kija, waleke kukaya kuligitia nukutaka.
20 yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
Kunsoko utaki waantu shangaukituma itai ang'wi Tunda.
21 atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
Kuitegwa iki kule impaala yamilandu nuubi wehinuukole kila upande lusingilyi kwa kusima ulukani nulutemewe mukateanyu uhumi kuuguna inkolo yanyu.
22 aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
Lugombi ulukani muleke ukija du, mukikongela munkolo yangu unyenye.
23 yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
Kunsoko wehi nukija, wahite kulitumila umilimo wihanganga umuntu nuwigoza uusu wakwe uwenso mukioo.
24 ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
Wegema uusu wakwe, wekalongola matungo makupe wakiwaa neimpyani.
25 kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
Inge umuntu uyu nuigoza kikendegeela milago nilikami nseigwe, ilago lawidesi, nukulongoleka kugomba, singa kunsoka noanso miji nuewa, umuntu nuanso ukukembetwa nukituma.
26 anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
Anga umuntu wihi wakusige ung'wenso kuite muntu wikumbiko. Hangi shuzepeeye ululime lakwe wikongela inkolo akwe nikumbeko lakwe nikanda.
27 klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|
Ikumbiko niza nigila uubee ntongela ang'wi Tunda witu nu Tata ingi sile. Kuaailya ialekwa nao niashewe niagoha ao mulwago lao, nukisunga ienso nuube wihi.

< yākūbaḥ 1 >