< ibriṇaḥ 8 >
1 kathyamānānāṁ vākyānāṁ sārō'yam asmākam ētādr̥śa ēkō mahāyājakō'sti yaḥ svargē mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvō samupaviṣṭavān
Hessa gishshi nu ha7i oothana waana yoy hayssako. Hayssa mala salo bolla Xoossa boncho aliga oshachan uttida qessista halaqay nuus dess.
2 yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|
Izi asi tokkida dunkkane gidon oothizade gidontta Godaa Xoossay tokkida tumu dunkanen geeshason oothizadeko.
3 yata ēkaikō mahāyājakō naivēdyānāṁ balīnāñca dānē niyujyatē, atō hētōrētasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
Qessista halaqay shuumetizay asay Xoossas immizayssasa Xoossas shiishanasine yarsho yarshanasko. Hessa gishshi hayssi ha qessata halaqayka Xoossas shiishanas issi shiishiza miishi izas koshees.
4 kiñca sa yadi pr̥thivyām asthāsyat tarhi yājakō nābhaviṣyat, yatō yē vyavasthānusārāt naivēdyāni dadatyētādr̥śā yājakā vidyantē|
Izi biitta bolla dizako qesse gidena. Aazas giiko wogay giza mala yarsho shiishiza hara qesseti dettes.
5 tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
Istti kase salon diza Xoossa keethays lemusone eeshoko. Musey Dunkaaneza oothana gishshin “Nees zuma bolla qonccidayssatho wursa oothanas naagista” giza azazoy hessa gishshi izas immetides.
6 kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|
Gido attin Yesusay gido geli cimatiza caaqo qaalay kaseyssafe adhizayssa mala izi ekkida oothoyka kaseyta oothope aadhes. Hesssika kaseyssafe lo7iza ufayssa qaalanko.
7 sa prathamō niyamō yadi nirddōṣō'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayōjanaṁ nābhaviṣyat|
Kase caaqo qaalan paacey bayndako nam77anththo hara caaqanas koshenashin.
8 kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti|
Gido atin Xoossi dereza bolla paacey dizayssa demmida gishshi hizges “Isiraa7eele asarane Yuda asara tani oratha caaqo caaqetana wodey yaana” gees Goday.
9 paramēśvarō'paramapi kathayati tēṣāṁ pūrvvapuruṣāṇāṁ misaradēśād ānayanārthaṁ yasmin dinē'haṁ tēṣāṁ karaṁ dhr̥tvā taiḥ saha niyamaṁ sthirīkr̥tavān taddinasya niyamānusārēṇa nahi yatastai rmama niyamē laṅghitē'haṁ tān prati cintāṁ nākaravaṁ|
“Hessika ta istta Gibixepe kesanas istta kushe oykkada kase istta Aawatara paaceti qaala mala gidena. Gaasoyka istti kase ta caaqo qaalan eqqibeytena. Taka istta yeda bessadis” gees Goday.
10 kintu paramēśvaraḥ kathayati taddināt paramahaṁ isrāyēlavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ hr̥tpatrē ca tān lēkhiṣyāmi, aparamahaṁ tēṣām īśvarō bhaviṣyāmi tē ca mama lōkā bhaviṣyanti|
“Hessafe guye Isiraa7eele asara ta caaqetana qaaalay hayssa malako gees Goday. tani ta woga istta wozinan wothana. Istta wozina bollaka xaafana. Ta istta Xoossu gidana. Isttika tad ere gidana.
11 aparaṁ tvaṁ paramēśvaraṁ jānīhītivākyēna tēṣāmēkaikō janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvvē māṁ jñāsyanti|
Hayssafe guye asi ba guta asa woykko ba isha (Ne Goda era) gi tamarsena. Gaasoyka asi guuthatethafe gitata gakanas wurikka tana erana.
12 yatō hētōrahaṁ tēṣām adharmmān kṣamiṣyē tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
Istta qohoza ta maarana. Hayssafe sinththan ta asa nagara nam77antho zaara qopike.”
13 anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|
Hayssa ha caaqoza izi “Orath” giidi kase caaqoza gali7a kessides. Hessa gishshi gali7idi wuridayssi dhayana wodey matides.