< ibriṇaḥ 6 >
1 vayaṁ mr̥tijanakakarmmabhyō manaḥparāvarttanam īśvarē viśvāsō majjanaśikṣaṇaṁ hastārpaṇaṁ mr̥talōkānām utthānam
১ৱযং মৃতিজনককৰ্ম্মভ্যো মনঃপৰাৱৰ্ত্তনম্ ঈশ্ৱৰে ৱিশ্ৱাসো মজ্জনশিক্ষণং হস্তাৰ্পণং মৃতলোকানাম্ উত্থানম্
2 anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma| (aiōnios )
২অনন্তকালস্থাযিৱিচাৰাজ্ঞা চৈতৈঃ পুনৰ্ভিত্তিমূলং ন স্থাপযন্তঃ খ্ৰীষ্টৱিষযকং প্ৰথমোপদেশং পশ্চাৎকৃত্য সিদ্ধিং যাৱদ্ অগ্ৰসৰা ভৱাম| (aiōnios )
3 īśvarasyānumatyā ca tad asmābhiḥ kāriṣyatē|
৩ঈশ্ৱৰস্যানুমত্যা চ তদ্ অস্মাভিঃ কাৰিষ্যতে|
4 ya ēkakr̥tvō dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmanō'ṁśinō jātā
৪য এককৃৎৱো দীপ্তিমযা ভূৎৱা স্ৱৰ্গীযৱৰৰসম্ আস্ৱদিতৱন্তঃ পৱিত্ৰস্যাত্মনোঽংশিনো জাতা
5 īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca tē bhraṣṭvā yadi (aiōn )
৫ঈশ্ৱৰস্য সুৱাক্যং ভাৱিকালস্য শক্তিঞ্চাস্ৱদিতৱন্তশ্চ তে ভ্ৰষ্ট্ৱা যদি (aiōn )
6 svamanōbhirīśvarasya putraṁ punaḥ kruśē ghnanti lajjāspadaṁ kurvvatē ca tarhi manaḥparāvarttanāya punastān navīnīkarttuṁ kō'pi na śaknōti|
৬স্ৱমনোভিৰীশ্ৱৰস্য পুত্ৰং পুনঃ ক্ৰুশে ঘ্নন্তি লজ্জাস্পদং কুৰ্ৱ্ৱতে চ তৰ্হি মনঃপৰাৱৰ্ত্তনায পুনস্তান্ নৱীনীকৰ্ত্তুং কোঽপি ন শক্নোতি|
7 yatō yā bhūmiḥ svōpari bhūyaḥ patitaṁ vr̥ṣṭiṁ pivatī tatphalādhikāriṇāṁ nimittam iṣṭāni śākādīnyutpādayati sā īśvarād āśiṣaṁ prāptā|
৭যতো যা ভূমিঃ স্ৱোপৰি ভূযঃ পতিতং ৱৃষ্টিং পিৱতী তৎফলাধিকাৰিণাং নিমিত্তম্ ইষ্টানি শাকাদীন্যুৎপাদযতি সা ঈশ্ৱৰাদ্ আশিষং প্ৰাপ্তা|
8 kintu yā bhūmi rgōkṣurakaṇṭakavr̥kṣān utpādayati sā na grāhyā śāpārhā ca śēṣē tasyā dāhō bhaviṣyati|
৮কিন্তু যা ভূমি ৰ্গোক্ষুৰকণ্টকৱৃক্ষান্ উৎপাদযতি সা ন গ্ৰাহ্যা শাপাৰ্হা চ শেষে তস্যা দাহো ভৱিষ্যতি|
9 hē priyatamāḥ, yadyapi vayam ētādr̥śaṁ vākyaṁ bhāṣāmahē tathāpi yūyaṁ tata utkr̥ṣṭāḥ paritrāṇapathasya pathikāścādhva iti viśvasāmaḥ|
৯হে প্ৰিযতমাঃ, যদ্যপি ৱযম্ এতাদৃশং ৱাক্যং ভাষামহে তথাপি যূযং তত উৎকৃষ্টাঃ পৰিত্ৰাণপথস্য পথিকাশ্চাধ্ৱ ইতি ৱিশ্ৱসামঃ|
10 yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|
১০যতো যুষ্মাভিঃ পৱিত্ৰলোকানাং য উপকাৰো ঽকাৰি ক্ৰিযতে চ তেনেশ্ৱৰস্য নাম্নে প্ৰকাশিতং প্ৰেম শ্ৰমঞ্চ ৱিস্মৰ্ত্তুম্ ঈশ্ৱৰোঽন্যাযকাৰী ন ভৱতি|
11 aparaṁ yuṣmākam ēkaikō janō yat pratyāśāpūraṇārthaṁ śēṣaṁ yāvat tamēva yatnaṁ prakāśayēdityaham icchāmi|
১১অপৰং যুষ্মাকম্ একৈকো জনো যৎ প্ৰত্যাশাপূৰণাৰ্থং শেষং যাৱৎ তমেৱ যত্নং প্ৰকাশযেদিত্যহম্ ইচ্ছামি|
12 ataḥ śithilā na bhavata kintu yē viśvāsēna sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇō jātāstēṣām anugāminō bhavata|
১২অতঃ শিথিলা ন ভৱত কিন্তু যে ৱিশ্ৱাসেন সহিষ্ণুতযা চ প্ৰতিজ্ঞানাং ফলাধিকাৰিণো জাতাস্তেষাম্ অনুগামিনো ভৱত|
13 īśvarō yadā ibrāhīmē pratyajānāt tadā śrēṣṭhasya kasyāpyaparasya nāmnā śapathaṁ karttuṁ nāśaknōt, atō hētōḥ svanāmnā śapathaṁ kr̥tvā tēnōktaṁ yathā,
১৩ঈশ্ৱৰো যদা ইব্ৰাহীমে প্ৰত্যজানাৎ তদা শ্ৰেষ্ঠস্য কস্যাপ্যপৰস্য নাম্না শপথং কৰ্ত্তুং নাশক্নোৎ, অতো হেতোঃ স্ৱনাম্না শপথং কৃৎৱা তেনোক্তং যথা,
14 "satyam ahaṁ tvām āśiṣaṁ gadiṣyāmi tavānvayaṁ varddhayiṣyāmi ca|"
১৪"সত্যম্ অহং ৎৱাম্ আশিষং গদিষ্যামি তৱান্ৱযং ৱৰ্দ্ধযিষ্যামি চ| "
15 anēna prakārēṇa sa sahiṣṇutāṁ vidhāya tasyāḥ pratyāśāyāḥ phalaṁ labdhavān|
১৫অনেন প্ৰকাৰেণ স সহিষ্ণুতাং ৱিধায তস্যাঃ প্ৰত্যাশাযাঃ ফলং লব্ধৱান্|
16 atha mānavāḥ śrēṣṭhasya kasyacit nāmnā śapantē, śapathaśca pramāṇārthaṁ tēṣāṁ sarvvavivādāntakō bhavati|
১৬অথ মানৱাঃ শ্ৰেষ্ঠস্য কস্যচিৎ নাম্না শপন্তে, শপথশ্চ প্ৰমাণাৰ্থং তেষাং সৰ্ৱ্ৱৱিৱাদান্তকো ভৱতি|
17 ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amōghatāṁ bāhulyatō darśayitumicchan śapathēna svapratijñāṁ sthirīkr̥tavān|
১৭ইত্যস্মিন্ ঈশ্ৱৰঃ প্ৰতিজ্ঞাযাঃ ফলাধিকাৰিণঃ স্ৱীযমন্ত্ৰণাযা অমোঘতাং বাহুল্যতো দৰ্শযিতুমিচ্ছন্ শপথেন স্ৱপ্ৰতিজ্ঞাং স্থিৰীকৃতৱান্|
18 ataēva yasmin anr̥takathanam īśvarasya na sādhyaṁ tādr̥śēnācalēna viṣayadvayēna sammukhastharakṣāsthalasya prāptayē palāyitānām asmākaṁ sudr̥ḍhā sāntvanā jāyatē|
১৮অতএৱ যস্মিন্ অনৃতকথনম্ ঈশ্ৱৰস্য ন সাধ্যং তাদৃশেনাচলেন ৱিষযদ্ৱযেন সম্মুখস্থৰক্ষাস্থলস্য প্ৰাপ্তযে পলাযিতানাম্ অস্মাকং সুদৃঢা সান্ত্ৱনা জাযতে|
19 sā pratyāśāsmākaṁ manōnaukāyā acalō laṅgarō bhūtvā vicchēdakavastrasyābhyantaraṁ praviṣṭā|
১৯সা প্ৰত্যাশাস্মাকং মনোনৌকাযা অচলো লঙ্গৰো ভূৎৱা ৱিচ্ছেদকৱস্ত্ৰস্যাভ্যন্তৰং প্ৰৱিষ্টা|
20 tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat| (aiōn )
২০তত্ৰৈৱাস্মাকম্ অগ্ৰসৰো যীশুঃ প্ৰৱিশ্য মল্কীষেদকঃ শ্ৰেণ্যাং নিত্যস্থাযী যাজকোঽভৱৎ| (aiōn )