< ibriṇaḥ 3 >
1 hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|
nitu toki imrli vayi be tsratra kpukpah bi yohni samariya rilmre nitu vrerji wawu imbah kikle priest u tsatrambu
2 mūsā yadvat tasya sarvvaparivāramadhyē viśvāsya āsīt, tadvat ayamapi svaniyōjakasya samīpē viśvāsyō bhavati|
ahindyi iwandi irji nyeme niwaua iwandi achwu yandakpe andi musa anandzji nitrerjia
3 parivārācca yadvat tatsthāpayituradhikaṁ gauravaṁ bhavati tadvat mūsasō'yaṁ bahutaragauravasya yōgyō bhavati|
wawu vrerji rhgrama iwandi azau musa indzji iwandi ameko ase kwukwu za koa nituma
4 ēkaikasya nivēśanasya parijanānāṁ sthāpayitā kaścid vidyatē yaśca sarvvasthāpayitā sa īśvara ēva|
do kowaniko ahem ndzjima indji iwandi amekongyea ahirji
5 mūsāśca vakṣyamāṇānāṁ sākṣī bhr̥tya iva tasya sarvvaparijanamadhyē viśvāsyō'bhavat kintu khrīṣṭastasya parijanānāmadhyakṣa iva|
Musa aua indzji dindi iwandi atatindu nitre rrji atahugonitu nitu kpe iwandi basonatre ni koshishia
6 vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|
ama almashiu ahivre umulki nitra rji kitayi kimiyitrama idan kinji mreyema ni myi sronbu
7 atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|
arzuto ndi tokima ibizji tsatraatre luwa indi worhlama
8 tarhi purā parīkṣāyā dinē prāntaramadhyataḥ| madājñānigrahasthānē yuṣmābhistu kr̥taṁ yathā| tathā mā kurutēdānīṁ kaṭhināni manāṁsi vaḥ|
nati gbengle sronbi yandakpea ndi imrli isra ila bati ni myi wanyu ni nto ustra ni miji
9 yuṣmākaṁ pitarastatra matparīkṣām akurvvata| kurvvadbhi rmē'nusandhānaṁ tairadr̥śyanta matkriyāḥ| catvāriṁśatsamā yāvat kruddhvāhantu tadanvayē|
nintoh kima ba titimbibata wanyu ninkohn u trame baya ise isenza basi tondumu
10 avādiṣam imē lōkā bhrāntāntaḥkaraṇāḥ sadā| māmakīnāni vartmāni parijānanti nō imē|
nitukima miyi nimyi sron mu nitu kpewandi batre ni wuaa umitrendi baeigakhi kpanba nimyi sronbaye banala tonkomun gana
11 iti hētōrahaṁ kōpāt śapathaṁ kr̥tavān imaṁ| prēvēkṣyatē janairētai rna viśrāmasthalaṁ mama||"
nitukima migbrerji niyinfumu bana rini myi wyumuna
12 hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|
yazrime imirli vayi nanduba wluncle ni memesrohn iwandi anabi naa a tsatrambi iwandi irjiuvrli kbau kasra
13 kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|
mumako toki bika nwron kpanbi kowanevi idan kitovikima ndurimbinduna nduua kuri nitu gyru yalrenbuna
14 yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|
kirga kbatumbu nu yesu kristi idan kikukirli ngangba niyo sronbu turji ni mumla he klekle
15 adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha, tarhyājñālaṅghanasthānē yuṣmābhistu kr̥taṁ yathā, tathā mā kurutēdānīṁ kaṭhināni manāṁsi va iti tēna yaduktaṁ,
hitu iwayimba bahlandi iuwa idan breohlama ha kpahlega nimyi sronbi na ivi u isimbaba
16 tadanusārād yē śrutvā tasya kathāṁ na gr̥hītavantastē kē? kiṁ mūsasā misaradēśād āgatāḥ sarvvē lōkā nahi?
ihibagha mba bawolahn na kamaba na tsi babiwandi musa anjiba rji masar?
17 kēbhyō vā sa catvāriṁśadvarṣāṇi yāvad akrudhyat? pāpaṁ kurvvatāṁ yēṣāṁ kuṇapāḥ prāntarē 'patan kiṁ tēbhyō nahi?
ihiba nghauba irji atinfumba har ise senza? ana biandi balatreuna ahibiandi ba vralcbonba hlega nimyiji ahi bangyai
18 pravēkṣyatē janairētai rna viśrāmasthalaṁ mamēti śapathaḥ kēṣāṁ viruddhaṁ tēnākāri? kim aviśvāsināṁ viruddhaṁ nahi?
irji trendi bana kuson ni wuna? ana hi biandi bakamba niwo trema na?
19 atastē tat sthānaṁ pravēṣṭum aviśvāsāt nāśaknuvan iti vayaṁ vīkṣāmahē|
kiya mla ya ba rinimyi sima bana latrena