< ibriṇaḥ 10 >

1 vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tatō hētō rnityaṁ dīyamānairēkavidhai rvārṣikabalibhiḥ śaraṇāgatalōkān siddhān karttuṁ kadāpi na śaknōti|
For the Law, having a shadow of the good to come, not the very image of the things, can never with the same sacrifices year by year, which they offer continually, make perfect those who draw near.
2 yadyaśakṣyat tarhi tēṣāṁ balīnāṁ dānaṁ kiṁ na nyavarttiṣyata? yataḥ sēvākāriṣvēkakr̥tvaḥ pavitrībhūtēṣu tēṣāṁ kō'pi pāpabōdhaḥ puna rnābhaviṣyat|
Or else would not they have ceased to be offered, because the worshippers, having been once cleansed, would have had no more consciousness of sins?
3 kintu tai rbalidānaiḥ prativatsaraṁ pāpānāṁ smāraṇaṁ jāyatē|
But in those sacrifices there is yearly reminder of sins.
4 yatō vr̥ṣāṇāṁ chāgānāṁ vā rudhirēṇa pāpamōcanaṁ na sambhavati|
For it is impossible that the blood of bulls and goats should take away sins.
5 ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā|
Therefore when he comes into the world, he says, "Sacrifice and offering you did not desire, but a body you prepared for me.
6 na ca tvaṁ balibhi rhavyaiḥ pāpaghnai rvā pratuṣyasi|
Whole burnt offerings and sin-offerings you took no pleasure in.
7 avādiṣaṁ tadaivāhaṁ paśya kurvvē samāgamaṁ| dharmmagranthasya sargē mē vidyatē likhitā kathā| īśa manō'bhilāṣastē mayā sampūrayiṣyatē|"
Then I said, 'Look, I have come. It is written about me in the scroll of a book; to do your will, God.'"
8 ityasmin prathamatō yēṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tēnēdamuktaṁ yathā, balinaivēdyahavyāni pāpaghnañcōpacārakaṁ, nēmāni vāñchasi tvaṁ hi na caitēṣu pratuṣyasīti|
Previously saying, "Sacrifices and offerings and whole burnt offerings and sin-offerings you did not desire, nor took pleasure in" (which are offered according to the Law),
9 tataḥ paraṁ tēnōktaṁ yathā, "paśya manō'bhilāṣaṁ tē karttuṁ kurvvē samāgamaṁ;" dvitīyam ētad vākyaṁ sthirīkarttuṁ sa prathamaṁ lumpati|
then he said, "Look, I have come to do your will." He takes away the first, that he may establish the second,
10 tēna manō'bhilāṣēṇa ca vayaṁ yīśukhrīṣṭasyaikakr̥tvaḥ svaśarīrōtsargāt pavitrīkr̥tā abhavāma|
by which will we have been sanctified through the offering of the body of Jesus Christ once for all.
11 aparam ēkaikō yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyantē tādr̥śān ēkarūpān balīn punaḥ punarutsr̥jan tiṣṭhati|
Every priest indeed stands day by day serving and often offering the same sacrifices, which can never take away sins,
12 kintvasau pāpanāśakam ēkaṁ baliṁ datvānantakālārtham īśvarasya dakṣiṇa upaviśya
but this one, when he had offered one sacrifice for sins forever, sat down on the right hand of God;
13 yāvat tasya śatravastasya pādapīṭhaṁ na bhavanti tāvat pratīkṣamāṇastiṣṭhati|
from that time waiting until his enemies are made the footstool of his feet.
14 yata ēkēna balidānēna sō'nantakālārthaṁ pūyamānān lōkān sādhitavān|
For by one offering he has perfected forever those who are being sanctified.
15 ētasmin pavitra ātmāpyasmākaṁ pakṣē pramāṇayati
The Holy Spirit also testifies to us, for after saying,
16 "yatō hētōstaddināt param ahaṁ taiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmīti prathamata uktvā paramēśvarēṇēdaṁ kathitaṁ, tēṣāṁ cittē mama vidhīn sthāpayiṣyāmi tēṣāṁ manaḥsu ca tān lēkhiṣyāmi ca,
"This is the covenant that I will make with them: 'After those days,' says the Lord, 'I will put my laws on their hearts, I will also write them on their minds.'"
17 aparañca tēṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smāriṣyāmi|"
"And I will remember their sins and their iniquities no more."
18 kintu yatra pāpamōcanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|
Now where forgiveness of these is, there is no more offering for sin.
19 atō hē bhrātaraḥ, yīśō rudhirēṇa pavitrasthānapravēśāyāsmākam utsāhō bhavati,
Having therefore, brothers, boldness to enter into the holy place by the blood of Jesus,
20 yataḥ sō'smadarthaṁ tiraskariṇyārthataḥ svaśarīrēṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,
by the way which he dedicated for us, a new and living way, through the curtain, that is to say, his flesh;
21 aparañcēśvarīyaparivārasyādhyakṣa ēkō mahāyājakō'smākamasti|
and having a great priest over the house of God,
22 atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|
let us draw near with a true heart in fullness of faith, having our hearts sprinkled from an evil conscience, and having our body washed with pure water,
23 yatō yastām aṅgīkr̥tavān sa viśvasanīyaḥ|
let us hold fast the confession of our hope without wavering; for he who promised is faithful.
24 aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|
Let us consider how to motivate one another to love and good works,
25 aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|
not forsaking our own assembling together, as the custom of some is, but exhorting one another; and so much the more, as you see the Day approaching.
26 satyamatasya jñānaprāptēḥ paraṁ yadi vayaṁ svaṁcchayā pāpācāraṁ kurmmastarhi pāpānāṁ kr̥tē 'nyat kimapi balidānaṁ nāvaśiṣyatē
For if we sin willfully after we have received the knowledge of the truth, there remains no more a sacrifice for sins,
27 kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyatē|
but a certain fearful expectation of judgment, and a fierceness of fire which will devour the adversaries.
28 yaḥ kaścit mūsasō vyavasthām avamanyatē sa dayāṁ vinā dvayōstisr̥ṇāṁ vā sākṣiṇāṁ pramāṇēna hanyatē,
Anyone who disregards the Law of Moses dies without compassion on the word of two or three witnesses.
29 tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?
How much worse punishment, do you think, will he be judged worthy of, who has trodden under foot the Son of God, and has counted the blood of the covenant with which he was sanctified an unholy thing, and has insulted the Spirit of grace?
30 yataḥ paramēśvaraḥ kathayati, "dānaṁ phalasya matkarmma sūcitaṁ pradadāmyahaṁ|" punarapi, "tadā vicārayiṣyantē parēśēna nijāḥ prajāḥ|" idaṁ yaḥ kathitavān taṁ vayaṁ jānīmaḥ|
For we know him who said, "Vengeance belongs to me; I will repay." Again, "The Lord will judge his people."
31 amarēśvarasya karayōḥ patanaṁ mahābhayānakaṁ|
It is a fearful thing to fall into the hands of the living God.
32 hē bhrātaraḥ, pūrvvadināni smarata yatastadānīṁ yūyaṁ dīptiṁ prāpya bahudurgatirūpaṁ saṁgrāmaṁ sahamānā ēkatō nindāklēśaiḥ kautukīkr̥tā abhavata,
But remember the former days, in which, after you were enlightened, you endured a great struggle with sufferings;
33 anyataśca tadbhōgināṁ samāṁśinō 'bhavata|
partly, being exposed to insults and abuse in public, and sometimes you came to share with others who were treated in the same way.
34 yūyaṁ mama bandhanasya duḥkhēna duḥkhinō 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svargē vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|
For you both had compassion on them that were in chains, and joyfully accepted the plundering of your possessions, since you knew that you yourselves had a better possession and an enduring one.
35 ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|
Therefore do not throw away your boldness, which has a great reward.
36 yatō yūyaṁ yēnēśvarasyēcchāṁ pālayitvā pratijñāyāḥ phalaṁ labhadhvaṁ tadarthaṁ yuṣmābhi rdhairyyāvalambanaṁ karttavyaṁ|
For you need patient endurance so that, having done the will of God, you may receive the promise.
37 yēnāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyatē|
"For in just a little while, he who is coming will come and will not delay.
38 "puṇyavān janō viśvāsēna jīviṣyati kintu yadi nivarttatē tarhi mama manastasmin na tōṣaṁ yāsyati|"
But the righteous will live by faith, and if he holds back, my soul has no pleasure in him."
39 kintu vayaṁ vināśajanikāṁ dharmmāt nivr̥ttiṁ na kurvvāṇā ātmanaḥ paritrāṇāya viśvāsaṁ kurvvāmahē|
But we are not of those who shrink back to destruction, but of those who have faith to the saving of the soul.

< ibriṇaḥ 10 >