< ibriṇaḥ 1 >

1 purā ya īśvarō bhaviṣyadvādibhiḥ pitr̥lōkēbhyō nānāsamayē nānāprakāraṁ kathitavān
Ahlana Pamhnam naw sahmae üngkhyüh tuilam khawhah üng mi pupae khawvei jah ngthumin püiki,
2 sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān| (aiōn g165)
lüpi ahina akpaihnak mhnüpe üngta a Cakpa üngkhyüh jah ngthungmin püiki. Ani üngkhyüh khawliva mhnün lü akpaihnaka anaküt kanak khaia Pamhnam naw a xü päng ni. (aiōn g165)
3 sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|
Ani naw Pamhnama hlüngtainak akvai ja Pamhnama kya lü ani am akcang atängnak cun mdan lü johitmahki a ngthukhyü am khawliva pi a taih ni. Nghngicim avana mkhye a jah mhlätei käna khankhawa Johitmah Säihki Pamhnama khet da ngawki ni.
4 divyadūtagaṇād yathā sa viśiṣṭanāmnō 'dhikārī jātastathā tēbhyō'pi śrēṣṭhō jātaḥ|
Cakpa cun khankhawngsä he kthaka dämduhkia thawn lü Pamhnam naw ngming a pet pi amimi kthaka dämduhki ni.
5 yatō dūtānāṁ madhyē kadācidīśvarēṇēdaṁ ka uktaḥ? yathā, "madīyatanayō 'si tvam adyaiva janitō mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putrō bhaviṣyati|"
Pamhnam naw khankhawngsä he üng, “Nang cun ka ning Ca, tuhngawi na Paa ka kyaki,” tia am pyen. Pamhnam naw khankhawngsäa mawng pi, “Kei cun ania Pa vai, ani cun ka Ca vai,” am ti.
6 aparaṁ jagati svakīyādvitīyaputrasya punarānayanakālē tēnōktaṁ, yathā, "īśvarasya sakalai rdūtairēṣa ēva praṇamyatāṁ|"
Lüpi Pamhnam naw a Ca kcük khawmdeka a tüih law hlü üng, “Pamhnama khankhawngsä he avan naw ani cun hjawkhah yah khaie,” a ti.
7 dūtān adhi tēnēdam uktaṁ, yathā, "sa karōti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karōti nijasēvakān||"
Pamhnam naw khankhawngsä hea mawng ta, “Pamhnam naw a khankhawngsä he cun khawkhi jah pyan lü a mpyae mei kdäia kba a jah thawnsak,” a ti.
8 kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ| (aiōn g165)
Lüpi, Pamhnam naw a Cakpaa mawng ta: “Pamhnam aw, na pe anglät se ngkhäng khai ni! Na khyange na jah up hin tala khai. (aiōn g165)
9 puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||"
Akcang kphyanaki lü akhye na cawkei khai. Acun hin Pamhnam, na Pamhnam naw ning xü lü na püipawe a jah peta kthaka dämduh lü leisawng vaia jenak cun nang üng a ning pet ni.”
10 punaśca, yathā, "hē prabhō pr̥thivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastēna kr̥taṁ gaganamaṇḍalaṁ|
Ani naw, “Nang, Bawipa, akcük säiha khawmdek mhnün lü namäta kute am khankhawe na jah pyangki.
11 imē vinaṁkṣyatastvantu nityamēvāvatiṣṭhasē| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat|
Amimi khyük u lü nang na mä khai; amimi cun suisakea kba phyüm khaie.
12 saṅkōcitaṁ tvayā tattu vastravat parivartsyatē| tvantu nityaṁ sa ēvāsī rnirantāstava vatsarāḥ||"
Nang naw jiha kba jah khep lü suisakea kba nghlai khaie. Lüpi nang ta ngläta mä lü, na sak pi a päihnak am ve,” a ti.
13 aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||"
Pamhnam naw a khankhawngsä he mat üngpi: Na yee na khaw mtaihnak vaia ka jah tak vei cäpa, Ka khet da hia ngawa” ti lü am pyen khawi.
14 yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?
Acukba ta khankhawngsä he ta ie ni? Amimi cun ngmüimkhyaa kya u lü Pamhnam khüih u lü küikyannak yah law khaie phäh jah bükteng khaia a jah tüih ni.

< ibriṇaḥ 1 >