< gālātinaḥ 4 >

1 ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kēnāpi viṣayēṇa na viśiṣyatē
Then I say, that the heire as long as hee is a childe, differeth nothing from a seruant, though he be Lord of all,
2 kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
But is vnder tutours and gouernours, vntil the time appointed of the Father.
3 tadvad vayamapi bālyakālē dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahē|
Euen so, we when wee were children, were in bondage vnder the rudiments of the world.
4 anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham
But when the fulnesse of time was come, God sent forth his Sonne made of a woman, and made vnder the Lawe,
5 asmākaṁ putratvaprāptyarthañcēśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ prēṣitavān|
That hee might redeeme them which were vnder the Law, that we might receiue the adoption of the sonnes.
6 yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
And because ye are sonnes, God hath sent foorth the Spirit of his Sonne into your heartes, which crieth, Abba, Father.
7 ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā ēva tasmāt santānatvācca khrīṣṭēnēśvarīyasampadadhikāriṇō'pyādhvē|
Wherefore, thou art no more a seruant, but a sonne: now if thou be a sone, thou art also the heire of God through Christ.
8 aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|
But euen then, when ye knewe not God, yee did seruice vnto them, which by nature are not gods:
9 idānīm īśvaraṁ jñātvā yadi vēśvarēṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punastēṣāṁ dāsā bhavitumicchatha?
But now seeing ye knowe God, yea, rather are knowen of God, howe turne ye againe vnto impotent and beggerly rudiments, whereunto as from the beginning ye wil be in bondage againe?
10 yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhvē|
Ye obserue dayes, and moneths, and times and yeeres.
11 yuṣmadarthaṁ mayā yaḥ pariśramō'kāri sa viphalō jāta iti yuṣmānadhyahaṁ bibhēmi|
I am in feare of you, lest I haue bestowed on you labour in vaine.
12 hē bhrātaraḥ, ahaṁ yādr̥śō'smi yūyamapi tādr̥śā bhavatēti prārthayē yatō'hamapi yuṣmattulyō'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
Be ye as I (for I am euen as you) brethren, I beseech you: ye haue not hurt me at all.
13 pūrvvamahaṁ kalēvarasya daurbbalyēna yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
And ye know, how through infirmitie of the flesh, I preached ye Gospel vnto you at the first.
14 tadānīṁ mama parīkṣakaṁ śārīraklēśaṁ dr̥ṣṭvā yūyaṁ mām avajñāya r̥tīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gr̥hītavantaḥ|
And the trial of me which was in my flesh, ye despised not, neither abhorred: but ye receiued me as an Angel of God, yea, as Christ Iesus.
15 atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi svēṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyatēti pramāṇam ahaṁ dadāmi|
What was then your felicitie? for I beare you recorde, that if it had bene possible, ye would haue plucked out your owne eyes, and haue giuen them vnto me.
16 sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjātō'smi?
Am I therefore become your enemie, because I tell you the trueth?
17 tē yuṣmatkr̥tē sparddhantē kintu sā sparddhā kutsitā yatō yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ tē yuṣmān pr̥thak karttum icchanti|
They are ielous ouer you amisse: yea, they woulde exclude you, that ye shoulde altogether loue them.
18 kēvalaṁ yuṣmatsamīpē mamōpasthitisamayē tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|
But it is a good thing to loue earnestly alwayes in a good thing, and not onely when I am present with you,
19 hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|
My litle children, of whome I trauaile in birth againe, vntill Christ be formed in you.
20 ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntarēṇa yuṣmān sambhāṣituṁ kāmayē yatō yuṣmānadhi vyākulō'smi|
And I would I were with you nowe, that I might change my voyce: for I am in doubt of you.
21 hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?
Tell me, ye that will be vnder the Law, doe ye not heare the Lawe?
22 tanmāṁ vadata| likhitamāstē, ibrāhīmō dvau putrāvāsātē tayōrēkō dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
For it is written, that Abraham had two sonnes, one by a seruant, and one by a free woman.
23 tayō ryō dāsyāṁ jātaḥ sa śārīrikaniyamēna jajñē yaśca patnyāṁ jātaḥ sa pratijñayā jajñē|
But he which was of the seruant, was borne after the flesh: and he which was of the free woman, was borne by promise.
24 idamākhyānaṁ dr̥ṣṭantasvarūpaṁ| tē dvē yōṣitāvīśvarīyasandhī tayōrēkā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
By the which things another thing is meant: for these mothers are the two testaments, the one which is Agar of mount Sina, which gendreth vnto bondage.
25 yasmād hājirāśabdēnāravadēśasthasīnayaparvvatō bōdhyatē, sā ca varttamānāyā yirūśālampuryyāḥ sadr̥śī| yataḥ svabālaiḥ sahitā sā dāsatva āstē|
(For Agar or Sina is a mountaine in Arabia, and it answereth to Hierusalem which nowe is) and she is in bondage with her children.
26 kintu svargīyā yirūśālampurī patnī sarvvēṣām asmākaṁ mātā cāstē|
But Hierusalem, which is aboue, is free: which is the mother of vs all.
27 yādr̥śaṁ likhitam āstē, "vandhyē santānahīnē tvaṁ svaraṁ jayajayaṁ kuru| aprasūtē tvayōllāsō jayāśabdaśca gīyatāṁ| yata ēva sanāthāyā yōṣitaḥ santatē rgaṇāt| anāthā yā bhavēnnārī tadapatyāni bhūriśaḥ||"
For it is written, Reioyce thou barren that bearest no children: breake forth, and cry, thou that trauailest not: for the desolate hath many moe children, then she which hath an husband.
28 hē bhrātr̥gaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
Therefore, brethren, wee are after the maner of Isaac, children of the promise.
29 kintu tadānīṁ śārīrikaniyamēna jātaḥ putrō yadvad ātmikaniyamēna jātaṁ putram upādravat tathādhunāpi|
But as then hee that was borne after the flesh, persecuted him that was borne after the Spirit, euen so it is nowe.
30 kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|"
But what sayth the Scripture? Put out the seruant and her sonne: for the sonne of the seruant shall not be heire with the sonne of the free woman.
31 ataēva hē bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|
Then brethren, we are not children of the seruant, but of the free woman.

< gālātinaḥ 4 >