< gālātinaḥ 2 >
1 anantaraṁ caturdaśasu vatsarēṣu gatēṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānōṁ tītamapi svasaṅginam akaravaṁ|
Apoi, după paisprezece ani, am urcat din nou la Ierusalim cu Barnaba și l-am luat și pe Titus cu mine.
2 tatkālē'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramō'kāri kāriṣyatē vā sa yanniṣphalō na bhavēt tadarthaṁ bhinnajātīyānāṁ madhyē mayā ghōṣyamāṇaḥ susaṁvādastatratyēbhyō lōkēbhyō viśēṣatō mānyēbhyō narēbhyō mayā nyavēdyata|
Și conform unei revelații am urcat și le-am prezentat acea evanghelie pe care o predic printre neamuri și personal celor care erau renumiți, ca nu cumva în vreun fel să alerg sau să fi alergat în zadar.
3 tatō mama sahacarastītō yadyapi yūnānīya āsīt tathāpi tasya tvakchēdō'pyāvaśyakō na babhūva|
Dar nici Titus, care era cu mine, grec fiind, nu a fost constrâns să se circumcidă,
4 yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
Și aceasta din cauza fraților falși, furișați, care au intrat în ascuns să spioneze libertatea noastră pe care o avem în Cristos Isus, ca să ne aducă în sclavie,
5 ataḥ prakr̥tē susaṁvādē yuṣmākam adhikārō yat tiṣṭhēt tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇēna tēṣāṁ vaśyā nābhavāma|
Acestora nici măcar un moment nu le-am cedat prin supunere, pentru ca adevărul evangheliei să rămână în continuare cu voi.
6 parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|
Dar de la aceștia, care considerați a fi ceva (orice ar fi fost ei, pentru mine nu este nicio diferență; Dumnezeu nu are în vedere fața omului), fiindcă aceștia, care considerați a fi ceva, în discuții nu mi-au adăugat nimic.
7 kintu chinnatvacāṁ madhyē susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhyē susaṁvādapracāraṇasya bhārō mayi samarpita iti tai rbubudhē|
Ci din contră, văzând că evanghelia necircumciziei îmi fusese încredințată mie, așa cum lui Petru îi fusese încredințată cea a circumciziei,
8 yataśchinnatvacāṁ madhyē prēritatvakarmmaṇē yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhyē tasmai karmmaṇē māmapyāśritavatī|
(Fiindcă cel ce a lucrat cu putere în Petru pentru apostolia circumciziei, a lucrat și în mine pentru neamuri),
9 atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
Și după ce Iacov și Chifa și Ioan, cei considerați a fi stâlpi, au priceput harul ce mi-a fost dat, mi-au dat mie și lui Barnaba mâinile drepte ale părtășiei, ca noi să mergem la păgâni, iar ei la circumcizie;
10 kēvalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadēva karttum ahaṁ yatē sma|
Numai să ne amintim de cei săraci, ceea ce m-am și străduit să fac.
11 aparam āntiyakhiyānagaraṁ pitara āgatē'haṁ tasya dōṣitvāt samakṣaṁ tam abhartsayaṁ|
Dar când Petru a venit la Antiohia, m-am împotrivit lui pe față, fiindcă era de învinuit.
12 yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarōt tataḥ paraṁ yākūbaḥ samīpāt katipayajanēṣvāgatēṣu sa chinnatvaṅmanuṣyēbhyō bhayēna nivr̥tya pr̥thag abhavat|
Fiindcă înainte de venirea unora de la Iacov, mânca cu neamurile; dar când au venit, s-a retras și s-a separat, temându-se de cei din circumcizie.
13 tatō'parē sarvvē yihūdinō'pi tēna sārddhaṁ kapaṭācāram akurvvan barṇabbā api tēṣāṁ kāpaṭyēna vipathagāmyabhavat|
Și ceilalți iudei s-au fățărnicit și ei cu el, încât și Barnaba a fost atras în fățărnicia lor.
14 tatastē prakr̥tasusaṁvādarūpē saralapathē na carantīti dr̥ṣṭvāhaṁ sarvvēṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
Dar când am văzut că nu umblau cu integritate, conform cu adevărul evangheliei, i-am spus lui Petru în fața tuturor: Dacă tu, iudeu fiind, trăiești ca neamurile și nu ca iudeii, de ce constrângi neamurile să trăiască în felul iudeilor?
15 āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ
Noi suntem prin natură iudei și nu păcătoși dintre neamuri,
16 kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|
Știind că un om nu este declarat drept prin faptele legii, ci prin credința lui Isus Cristos, am crezut și noi în Isus Cristos, ca să fim declarați drepți prin credința lui Cristos și nu prin faptele legii, pentru că prin faptele legii nicio carne nu va fi declarată dreaptă.
17 parantu yīśunā puṇyaprāptayē yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
Dar dacă, în timp ce căutăm să fim declarați drepți prin Cristos, ne-am găsit și pe noi înșine păcătoși, este atunci Cristos servitorul păcatului? Nicidecum!
18 mayā yad bhagnaṁ tad yadi mayā punarnirmmīyatē tarhi mayaivātmadōṣaḥ prakāśyatē|
Căci dacă zidesc din nou cele pe care le-am distrus, mă fac pe mine însumi călcător de lege.
19 ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriyē|
Fiindcă eu, prin lege, am murit față de lege, ca să trăiesc pentru Dumnezeu.
20 khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|
Sunt crucificat împreună cu Cristos totuși trăiesc, dar nu eu, ci Cristos trăiește în mine; și viața pe care o trăiesc acum în carne, o trăiesc prin credința Fiului lui Dumnezeu, care m-a iubit și s-a dat pe sine însuși pentru mine.
21 ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|
Nu zădărnicesc harul lui Dumnezeu, căci dacă dreptatea vine prin lege, atunci Cristos a murit în zadar.