< iphiṣiṇaḥ 5 >

1 atō yūyaṁ priyabālakā ivēśvarasyānukāriṇō bhavata,
อโต ยูยํ ปฺริยพาลกา อิเวศฺวรสฺยานุการิโณ ภวต,
2 khrīṣṭa iva prēmācāraṁ kuruta ca, yataḥ sō'smāsu prēma kr̥tavān asmākaṁ vinimayēna cātmanivēdanaṁ kr̥tvā grāhyasugandhārthakam upahāraṁ baliñcēśvarāca dattavān|
ขฺรีษฺฏ อิว เปฺรมาจารํ กุรุต จ, ยต: โส'สฺมาสุ เปฺรม กฺฤตวานฺ อสฺมากํ วินิมเยน จาตฺมนิเวทนํ กฺฤตฺวา คฺราหฺยสุคนฺธารฺถกมฺ อุปหารํ พลิญฺเจศฺวราจ ทตฺตวานฺฯ
3 kintu vēśyāgamanaṁ sarvvavidhāśaucakriyā lōbhaścaitēṣām uccāraṇamapi yuṣmākaṁ madhyē na bhavatu, ētadēva pavitralōkānām ucitaṁ|
กินฺตุ เวศฺยาคมนํ สรฺวฺววิธาเศาจกฺริยา โลภศฺไจเตษามฺ อุจฺจารณมปิ ยุษฺมากํ มเธฺย น ภวตุ, เอตเทว ปวิตฺรโลกานามฺ อุจิตํฯ
4 aparaṁ kutsitālāpaḥ pralāpaḥ ślēṣōktiśca na bhavatu yata ētānyanucitāni kintvīśvarasya dhanyavādō bhavatu|
อปรํ กุตฺสิตาลาป: ปฺรลาป: เศฺลโษกฺติศฺจ น ภวตุ ยต เอตานฺยนุจิตานิ กินฺตฺวีศฺวรสฺย ธนฺยวาโท ภวตุฯ
5 vēśyāgāmyaśaucācārī dēvapūjaka iva gaṇyō lōbhī caitēṣāṁ kōṣi khrīṣṭasya rājyē'rthata īśvarasya rājyē kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|
เวศฺยาคามฺยเศาจาจารี เทวปูชก อิว คโณฺย โลภี ไจเตษำ โกษิ ขฺรีษฺฏสฺย ราเชฺย'รฺถต อีศฺวรสฺย ราเชฺย กมปฺยธิการํ น ปฺราปฺสฺยตีติ ยุษฺมาภิ: สมฺยกฺ ชฺญายตำฯ
6 anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē|
อนรฺถกวาเกฺยน โก'ปิ ยุษฺมานฺ น วญฺจยตุ ยตสฺตาทฺฤคาจารเหโตรนาชฺญาคฺราหิษุ โลเกษฺวีศฺวรสฺย โกโป วรฺตฺตเตฯ
7 tasmād yūyaṁ taiḥ sahabhāginō na bhavata|
ตสฺมาทฺ ยูยํ ไต: สหภาคิโน น ภวตฯ
8 pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīptēḥ santānā iva samācarata|
ปูรฺวฺวํ ยูยมฺ อนฺธการสฺวรูปา อาธฺวํ กินฺตฺวิทานีํ ปฺรภุนา ทีปฺติสฺวรูปา ภวถ ตสฺมาทฺ ทีปฺเต: สนฺตานา อิว สมาจรตฯ
9 dīptē ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmmē satyālāpē ca prakāśatē|
ทีปฺเต รฺยตฺ ผลํ ตตฺ สรฺวฺววิธหิไตษิตายำ ธรฺมฺเม สตฺยาลาเป จ ปฺรกาศเตฯ
10 prabhavē yad rōcatē tat parīkṣadhvaṁ|
ปฺรภเว ยทฺ โรจเต ตตฺ ปรีกฺษธฺวํฯ
11 yūyaṁ timirasya viphalakarmmaṇām aṁśinō na bhūtvā tēṣāṁ dōṣitvaṁ prakāśayata|
ยูยํ ติมิรสฺย วิผลกรฺมฺมณามฺ อํศิโน น ภูตฺวา เตษำ โทษิตฺวํ ปฺรกาศยตฯ
12 yatastē lōkā rahami yad yad ācaranti taduccāraṇam api lajjājanakaṁ|
ยตเสฺต โลกา รหมิ ยทฺ ยทฺ อาจรนฺติ ตทุจฺจารณมฺ อปิ ลชฺชาชนกํฯ
13 yatō dīptyā yad yat prakāśyatē tat tayā cakāsyatē yacca cakāsti tad dīptisvarūpaṁ bhavati|
ยโต ทีปฺตฺยา ยทฺ ยตฺ ปฺรกาศฺยเต ตตฺ ตยา จกาสฺยเต ยจฺจ จกาสฺติ ตทฺ ทีปฺติสฺวรูปํ ภวติฯ
14 ētatkāraṇād uktam āstē, "hē nidrita prabudhyasva mr̥tēbhyaścōtthitiṁ kuru| tatkr̥tē sūryyavat khrīṣṭaḥ svayaṁ tvāṁ dyōtayiṣyati|"
เอตตฺการณาทฺ อุกฺตมฺ อาเสฺต, "เห นิทฺริต ปฺรพุธฺยสฺว มฺฤเตภฺยศฺโจตฺถิตึ กุรุฯ ตตฺกฺฤเต สูรฺยฺยวตฺ ขฺรีษฺฏ: สฺวยํ ตฺวำ โทฺยตยิษฺยติฯ "
15 ataḥ sāvadhānā bhavata, ajñānā iva mācarata kintu jñānina iva satarkam ācarata|
อต: สาวธานา ภวต, อชฺญานา อิว มาจรต กินฺตุ ชฺญานิน อิว สตรฺกมฺ อาจรตฯ
16 samayaṁ bahumūlyaṁ gaṇayadhvaṁ yataḥ kālā abhadrāḥ|
สมยํ พหุมูลฺยํ คณยธฺวํ ยต: กาลา อภทฺรา: ฯ
17 tasmād yūyam ajñānā na bhavata kintu prabhōrabhimataṁ kiṁ tadavagatā bhavata|
ตสฺมาทฺ ยูยมฺ อชฺญานา น ภวต กินฺตุ ปฺรโภรภิมตํ กึ ตทวคตา ภวตฯ
18 sarvvanāśajanakēna surāpānēna mattā mā bhavata kintvātmanā pūryyadhvaṁ|
สรฺวฺวนาศชนเกน สุราปาเนน มตฺตา มา ภวต กินฺตฺวาตฺมนา ปูรฺยฺยธฺวํฯ
19 aparaṁ gītai rgānaiḥ pāramārthikakīrttanaiśca parasparam ālapantō manasā sārddhaṁ prabhum uddiśya gāyata vādayata ca|
อปรํ คีไต รฺคาไน: ปารมารฺถิกกีรฺตฺตไนศฺจ ปรสฺปรมฺ อาลปนฺโต มนสา สารฺทฺธํ ปฺรภุมฺ อุทฺทิศฺย คายต วาทยต จฯ
20 sarvvadā sarvvaviṣayē'smatprabhō yīśōḥ khrīṣṭasya nāmnā tātam īśvaraṁ dhanyaṁ vadata|
สรฺวฺวทา สรฺวฺววิษเย'สฺมตฺปฺรโภ ยีโศ: ขฺรีษฺฏสฺย นามฺนา ตาตมฺ อีศฺวรํ ธนฺยํ วทตฯ
21 yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata|
ยูยมฺ อีศฺวราทฺ ภีตา: สนฺต อเนฺย'ปเรษำ วศีภูตา ภวตฯ
22 hē yōṣitaḥ, yūyaṁ yathā prabhōstathā svasvasvāminō vaśaṅgatā bhavata|
เห โยษิต: , ยูยํ ยถา ปฺรโภสฺตถา สฺวสฺวสฺวามิโน วศงฺคตา ภวตฯ
23 yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā|
ยต: ขฺรีษฺโฏ ยทฺวตฺ สมิเต รฺมูรฺทฺธา ศรีรสฺย ตฺราตา จ ภวติ ตทฺวตฺ สฺวามี โยษิโต มูรฺทฺธาฯ
24 ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yōṣidbhirapi svasvasvāminō vaśatā svīkarttavyā|
อต: สมิติ รฺยทฺวตฺ ขฺรีษฺฏสฺย วศีภูตา ตทฺวทฺ โยษิทฺภิรปิ สฺวสฺวสฺวามิโน วศตา สฺวีกรฺตฺตวฺยาฯ
25 aparañca hē puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayōṣitsu prīyadhvaṁ|
อปรญฺจ เห ปุรุษา: , ยูยํ ขฺรีษฺฏ อิว สฺวสฺวโยษิตฺสุ ปฺรียธฺวํฯ
26 sa khrīṣṭō'pi samitau prītavān tasyāḥ kr̥tē ca svaprāṇān tyaktavān yataḥ sa vākyē jalamajjanēna tāṁ pariṣkr̥tya pāvayitum
ส ขฺรีษฺโฏ'ปิ สมิเตา ปฺรีตวานฺ ตสฺยา: กฺฤเต จ สฺวปฺราณานฺ ตฺยกฺตวานฺ ยต: ส วาเกฺย ชลมชฺชเนน ตำ ปริษฺกฺฤตฺย ปาวยิตุมฺ
27 aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān|
อปรํ ติลกวลฺยาทิวิหีนำ ปวิตฺรำ นิษฺกลงฺกาญฺจ ตำ สมิตึ เตชสฺวินีํ กฺฤตฺวา สฺวหเสฺต สมรฺปยิตุญฺจาภิลษิตวานฺฯ
28 tasmāt svatanuvat svayōṣiti prēmakaraṇaṁ puruṣasyōcitaṁ, yēna svayōṣiti prēma kriyatē tēnātmaprēma kriyatē|
ตสฺมาตฺ สฺวตนุวตฺ สฺวโยษิติ เปฺรมกรณํ ปุรุษโสฺยจิตํ, เยน สฺวโยษิติ เปฺรม กฺริยเต เตนาตฺมเปฺรม กฺริยเตฯ
29 kō'pi kadāpi na svakīyāṁ tanum r̥tīyitavān kintu sarvvē tāṁ vibhrati puṣṇanti ca| khrīṣṭō'pi samitiṁ prati tadēva karōti,
โก'ปิ กทาปิ น สฺวกียำ ตนุมฺ ฤตียิตวานฺ กินฺตุ สรฺเวฺว ตำ วิภฺรติ ปุษฺณนฺติ จฯ ขฺรีษฺโฏ'ปิ สมิตึ ปฺรติ ตเทว กโรติ,
30 yatō vayaṁ tasya śarīrasyāṅgāni māṁsāsthīni ca bhavāmaḥ|
ยโต วยํ ตสฺย ศรีรสฺยางฺคานิ มำสาสฺถีนิ จ ภวาม: ฯ
31 ētadarthaṁ mānavaḥ svamātāpitarō parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvēkāṅgau bhaviṣyataḥ|
เอตทรฺถํ มานว: สฺวมาตาปิตโร ปริตฺยชฺย สฺวภารฺยฺยายามฺ อาสํกฺษฺยติ เตา เทฺวา ชนาเวกางฺเคา ภวิษฺยต: ฯ
32 ētannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyatē|
เอตนฺนิคูฒวากฺยํ คุรุตรํ มยา จ ขฺรีษฺฏสมิตี อธิ ตทฺ อุจฺยเตฯ
33 ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|
อเตอว ยุษฺมากมฺ เอไกโก ชน อาตฺมวตฺ สฺวโยษิติ ปฺรียตำ ภารฺยฺยาปิ สฺวามินํ สมาทรฺตฺตุํ ยตตำฯ

< iphiṣiṇaḥ 5 >