< iphiṣiṇaḥ 1 >
1 īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|
Muvughane vwa Nguluve u Paulo n'sung'ua Kilisite Yesu, kuvala vano va baghulivue vwimila vwa Nguluve vano vali ku Efeso vano vitiki mwa Kilisite Yesu.
2 asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
Ulusungu luve kulyumue nulu tengano luno luhuma kwa Nguluve Nhaata ghwitu Yesu Kilisite.
3 asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
Aghinwaghe u Nguluve u Nhaata ghwa Mutwa ghwitu u Yesu kilisite. Nijova uluo ulwakuuva mwa Kilisite utufunyile mu moojo, ghiitu ni nyifunyo kuhuma kukyanya.
4 vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca
Unguluve ye akyale kupela iisi, alyatusalwile kuuva vaana vake vwimila u Yesu Kilisite. Alyavombile uluo kuuti tuve vimike vasila n'kole pamaaso ghako.
5 yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
Mulughano lwa Nguluve alyatusalwile pavwasio nakutu vika heene vaanha va mwene ku siila ija Yesu Kilisite. Alyavombile n'diiki ulwakuva alyanoghile kuvomba kila kino inoghelua.
6 tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,
Mumahumile gha mwene kwekuuti u nguluve ighinua kulusungu lwa vitike vwa mwene. Iki kye kighono atupelile vulevule ku siila ja mughane ghwa mwene.
7 vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
Ulwakuva umughane ghwa mwene, tulinuvupuko kukilila idanda ja mwene, ulusaghilo lwa nyivi. Tulinalywo iili vwimila vwa vumofu uvwa lusungu lwa mwene.
8 tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān|
Akavombile ulusungu alwakuuti luve lwinga vwimila vwitu nuluhala kukagula
9 svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā
U Nguluve akavombile lukagulike kulyusue luve kyang'haani lulikuvusyefu pa mbombo, kuhumilanila uvunoghelua vuno vufwikulilue mun'kate mwa Kilisite.
10 tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
Unsiki ghuno amasiki gjalyakwiline kuvupesie uvwa vutavike vwa mwene, u Nguluve alafivika palikimo ifiinu fyoni ifya kukyanya ifya kisina mun'kate mwa Kilisite.
11 pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,
Mwa Kilisite tukasalulivue muluvilo ye ghukyale unsiki. Lukale kuhumilanila nimbombo ja juno ivomba ifinu fyoni kuluvilo lwa vughane vwa mwene.
12 tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|
U Nguluveakavombile ulwakuuti tunoghele kujigha mulughinio lwa vwitike vwa mwene. Tukale vakwasia kuva nulukangasio mun'kate mwa Kilisite.
13 yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|
Lukale mu sila ja Kilisite kuuti mulyapulike ilisio ilya kyang'haani, ilivangili lya m'poki vwinu kusila ja Kilisite. Lukale mwa mwene kange kuuti mwitike na kubikua umuhuri nhu Mhepo umwimike juno fingilue.
14 yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|
U Mhepo gwe atusaghile vuhasi vwitu mpaka kutema pano vuliva vuvoneka. Ulu lukale mu lughinio lwa mwitike ghwa mwene.
15 prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi
Vwimila ulu, unsiki ye nipuluke vwimila mu lwitikOK lwinu mun'kate mwa Mutwa Yesu kange vwimila vwa lughano lwinu kuvala vooni vano vabaghulivue vwimila vwa mwene.
16 yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamayē ca yuṣmān smaran varamimaṁ yācāmi|
Nanibuhilile kukumongesia u Nguluve vwimila vwinu kange kukuvakemela mu nyifunyo sango.
17 asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|
Nikufunya kuuti u Nguluve ghwe Mutwa ghwiti Yesu Kilisite, u Nhaata ghwe vwitike, ikuvapela inumbula ija luhala, amasyetulilo gha vukagusi vwa mwene.
18 yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
Nikufunya kuuti amaaso ghinu aha munumbula ghapelue ulumuli kulyumue kukagula lwe luliikuulukangasio ulwa kukemelua kulyumue. Nikufinya kuuti mukagule uvumofu uvwa vitiki uvwa vuhasi vwa mwene munkate mu vaala vano vabaghulivue vwimila umwene.
19 tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
Nikufunya kuuti akagule uvuvaha vuno vukila ingufu ja mwene mun'kate mulyusue juno tukwitika. Uvuvaha uvu kwe kuhumilanila na kuvomba imbombo mhu ngufu sa mwene.
20 yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,
Iji je ngufu jino jivombile imbombo mun'kate mwa Kilisite unsiki u Nguluve ye asyusisie kuhuma kuva fue na pikum'bika kuluvoko lwa mwene ulwa ndio pala pa vulanga.
21 adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn )
Alyam'bikile kukyanya kuvutali na kutema, uvutavulilua, ingufu, vutua, nilitavua lila lino litambulua. Alya m'bikile u Yesu na kwekuuti unsiki ughu looli ku nsiki ghuno ghu kwisa kange. (aiōn )
22 sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā
U Nguluve afibikile ifinu fyoni pasi pa maghulu gha Kilisite. Avikile umwene umuutu ghwa mwene pakyanya pa fiinu fyoni mulukong'ano.
23 sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē|
Lwe lukong'ano kuuti ghwe m'bili gha mwene, uvukwilanifu vwa mwene juno imemia ifinhu fyoni ku siila sooni.