< kalasinaḥ 1 >

1 īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastīmathiyō bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātr̥n prati patraṁ likhataḥ|
Paul Apôtre de Jésus-Christ, par la volonté de Dieu, et le frère Timothée:
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
Aux Saints et frères, fidèles en Christ, qui sont à Colosses: que la grâce et la paix vous soient données de par Dieu notre Père, et de par le Seigneur Jésus-Christ.
3 khrīṣṭē yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralōkān prati prēmnaśca vārttāṁ śrutvā
Nous rendons grâces à Dieu, qui est le Père de notre Seigneur Jésus-Christ, et nous prions toujours pour vous.
4 vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
Ayant ouï parler de votre foi en Jésus-Christ, et de votre charité envers tous les Saints;
5 yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
A cause de l'espérance [des biens] qui vous sont réservés dans les Cieux, et dont vous avez eu ci-devant connaissance par la parole de la vérité, [c'est-à-dire], par l'Evangile.
6 sā yadvat kr̥snaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyēśvarasyānugrahasya vārttāṁ śrutvā satyarūpēṇa jñātavantastadārabhya yuṣmākaṁ madhyē'pi phalati varddhatē ca|
Qui est parvenu jusqu'à vous, comme il l'est aussi dans tout le monde; et il y fructifie, de même que parmi vous, depuis le jour que vous avez entendu et connu la grâce de Dieu dans la vérité.
7 asmākaṁ priyaḥ sahadāsō yuṣmākaṁ kr̥tē ca khrīṣṭasya viśvastaparicārakō ya ipaphrāstad vākyaṁ
Comme vous avez été instruits aussi par Epaphras notre cher compagnon de service, qui est fidèle Ministre de Christ pour vous;
8 yuṣmān ādiṣṭavān sa ēvāsmān ātmanā janitaṁ yuṣmākaṁ prēma jñāpitavān|
Et qui nous a appris quelle est la charité que vous avez par le [Saint-] Esprit.
9 vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kr̥tē prārthanāṁ kurmmaḥ phalatō yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpēṇāvagacchēta,
C'est pourquoi depuis le jour que nous avons appris ces choses, nous ne cessons point de prier pour vous, et de demander [à Dieu] que vous soyez remplis de la connaissance de sa volonté, en toute sagesse et intelligence spirituelle;
10 prabhō ryōgyaṁ sarvvathā santōṣajanakañcācāraṁ kuryyātārthata īśvarajñānē varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phalēta,
Afin que vous vous conduisiez dignement comme il est séant selon le Seigneur, pour lui plaire à tous égards, fructifiant en toute bonne œuvre, et croissant en la connaissance de Dieu.
11 yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,
Etant fortifiés en toute force selon la puissance de sa gloire, en toute patience, et tranquillité d'esprit, avec joie.
12 yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|
Rendant grâces au Père, qui nous a rendus capables de participer à l'héritage des Saints dans la lumière;
13 yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|
Qui nous a délivrés de la puissance des ténèbres, et nous a transportés au Royaume de son Fils bien-aimé.
14 tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|
En qui nous avons la rédemption par son sang, [savoir], la rémission des péchés.
15 sa cādr̥śyasyēśvarasya pratimūrtiḥ kr̥tsnāyāḥ sr̥ṣṭērādikarttā ca|
Lequel est l'image de Dieu invisible, le premier-né de toutes les créatures.
16 yataḥ sarvvamēva tēna sasr̥jē siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dr̥śyādr̥śyāni vastūni sarvvāṇi tēnaiva tasmai ca sasr̥jirē|
Car par lui ont été créées toutes les choses qui sont aux Cieux et en la terre, les visibles et les invisibles, soit les Trônes, ou les Dominations, ou les Principautés, ou les Puissances, toutes choses ont été créées par lui, et pour lui.
17 sa sarvvēṣām ādiḥ sarvvēṣāṁ sthitikārakaśca|
Et il est avant toutes choses, et toutes choses subsistent par lui.
18 sa ēva samitirūpāyāstanō rmūrddhā kiñca sarvvaviṣayē sa yad agriyō bhavēt tadarthaṁ sa ēva mr̥tānāṁ madhyāt prathamata utthitō'graśca|
Et c'est lui qui est le Chef du Corps de l'Eglise, et qui est le commencement [et] le premier-né d'entre les morts, afin qu'il tienne le premier rang en toutes choses.
19 yata īśvarasya kr̥tsnaṁ pūrṇatvaṁ tamēvāvāsayituṁ
Car le bon plaisir du Père a été que toute plénitude habitât en lui;
20 kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|
Et de réconcilier par lui toutes choses avec soi, ayant fait la paix par le sang de sa croix, [savoir], tant les choses qui [sont] aux Cieux, que celles qui [sont] en la terre.
21 pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta yē yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīrē maraṇēna svēna saha sandhāpitavān|
Et vous qui étiez autrefois éloignés de lui, et qui étiez ses ennemis en votre entendement, [et] en mauvaises œuvres;
22 yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
Il vous a maintenant réconciliés, par le corps de sa chair, en [sa] mort, pour vous rendre saints, sans tache, et irrépréhensibles devant lui.
23 kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
Si toutefois vous demeurez en la foi, étant fondés et fermes, et n'étant point transportés hors de l'espérance de l'Evangile que vous avez ouï, lequel est prêché à toute créature qui est sous le ciel, [et] duquel, moi Paul, j'ai été fait le Ministre.
24 tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|
Je me réjouis donc maintenant en mes souffrances pour vous, et j'accomplis le reste des afflictions de Christ en ma chair, pour son corps, qui est l'Eglise;
25 yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhārō mayi samapitastasmād ahaṁ tasyāḥ samitēḥ paricārakō'bhavaṁ|
De laquelle j'ai été fait le Ministre, selon la dispensation de Dieu qui m'a été donnée envers vous, pour accomplir la parole de Dieu;
26 tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn g165)
[Savoir] le mystère qui avait été caché dans tous les siècles et [dans] tous les âges, mais qui est maintenant manifesté à ses Saints; (aiōn g165)
27 yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|
Auxquels Dieu a voulu donner à connaître quelles [sont] les richesses de la gloire de ce mystère parmi les Gentils, c'est à savoir Christ, [qui a été prêché] parmi vous, [et qui est] l'espérance de la gloire,
28 tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|
Lequel nous annonçons, en exhortant tout homme, et en enseignant tout homme en toute sagesse, afin que nous rendions tout homme parfait en Jésus-Christ.
29 ētadarthaṁ tasya yā śaktiḥ prabalarūpēṇa mama madhyē prakāśatē tayāhaṁ yatamānaḥ śrābhyāmi|
A quoi aussi je travaille, en combattant selon son efficace, qui agit puissamment en moi.

< kalasinaḥ 1 >