< kalasinaḥ 4 >
1 aparañca hē adhipatayaḥ, yūyaṁ dāsān prati nyāyyaṁ yathārthañcācaraṇaṁ kurudhvaṁ yuṣmākamapyēkō'dhipatiḥ svargē vidyata iti jānīta|
Stăpânilor, dați robilor voștri ce este drept și echitabil, știind că și voi aveți un Stăpân în cer.
2 yūyaṁ prārthanāyāṁ nityaṁ pravarttadhvaṁ dhanyavādaṁ kurvvantastatra prabuddhāstiṣṭhata ca|
Continuați în rugăciune și vegheați în aceasta cu mulțumire,
3 prārthanākālē mamāpi kr̥tē prārthanāṁ kurudhvaṁ,
În același timp rugându-vă și pentru noi, ca Dumnezeu să ne deschidă o ușă a cuvântării, pentru a vorbi misterul lui Cristos, pentru care și sunt în lanțuri,
4 phalataḥ khrīṣṭasya yannigūḍhavākyakāraṇād ahaṁ baddhō'bhavaṁ tatprakāśāyēśvarō yat madarthaṁ vāgdvāraṁ kuryyāt, ahañca yathōcitaṁ tat prakāśayituṁ śaknuyām ētat prārthayadhvaṁ|
Ca să îl fac cunoscut, așa cum ar trebui eu să vorbesc.
5 yūyaṁ samayaṁ bahumūlyaṁ jñātvā bahiḥsthān lōkān prati jñānācāraṁ kurudhvaṁ|
Umblați în înțelepciune față de cei de afară, răscumpărând timpul.
6 yuṣmākam ālāpaḥ sarvvadānugrahasūcakō lavaṇēna susvāduśca bhavatu yasmai yaduttaraṁ dātavyaṁ tad yuṣmābhiravagamyatāṁ|
Vorbirea voastră să fie totdeauna cu har, dreasă cu sare, ca să știți cum ar trebui să răspundeți fiecărui om.
7 mama yā daśākti tāṁ tukhikanāmā prabhau priyō mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|
Toate cele în legătură cu mine, vi le va face cunoscute Tihic, fratele preaiubit și credincios servitor și împreună-rob în Domnul,
8 sa yad yuṣmākaṁ daśāṁ jānīyāt yuṣmākaṁ manāṁsi sāntvayēcca tadarthamēvāhaṁ
Pe care vi l-am trimis pentru același scop, ca să știe starea voastră și să vă mângâie inimile,
9 tam ōnīṣimanāmānañca yuṣmaddēśīyaṁ viśvastaṁ priyañca bhrātaraṁ prēṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|
Împreună cu Onisim, credinciosul și preaiubitul frate, care este dintre voi. Ei vă vor face cunoscute toate cele de aici.
10 āriṣṭārkhanāmā mama sahabandī barṇabbā bhāginēyō mārkō yuṣṭanāmnā vikhyātō yīśuścaitē chinnatvacō bhrātarō yuṣmān namaskāraṁ jñāpayanti, tēṣāṁ madhyē mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhēt tarhi yuṣmābhi rgr̥hyatāṁ|
Vă salută Aristarh, părtașul meu de închisoare, și Marcu, fiul surorii lui Barnaba (referitor la care ați primit porunci: dacă vine la voi, primiți-l),
11 kēvalamēta īśvararājyē mama sāntvanājanakāḥ sahakāriṇō'bhavan|
Și Isus, cel numit Iustus, care sunt din circumcizie. Doar aceștia sunt conlucrătorii [mei] pentru împărăția lui Dumnezeu, care mi-au fost mângâiere.
12 khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|
Vă salută Epafra, care este dintre voi, rob al lui Cristos, totdeauna străduindu-se pentru voi în rugăciuni, ca să stați în picioare desăvârșiți și compleți în toată voia lui Dumnezeu.
13 yuṣmākaṁ lāyadikēyāsthitānāṁ hiyarāpalisthitānāñca bhrātr̥ṇāṁ hitāya sō'tīva cēṣṭata ityasmin ahaṁ tasya sākṣī bhavāmi|
Fiindcă aduc mărturie despre el că are mare zel față de voi și pentru cei în Laodiceea și în Hierapole.
14 lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|
Vă salută Luca, doctorul preaiubit, și Dima.
15 yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|
Salutați pe frații care sunt în Laodiceea și pe Nimfan și biserica din casa lui.
16 aparaṁ yuṣmatsannidhau patrasyāsya pāṭhē kr̥tē lāyadikēyāsthasamitāvapi tasya pāṭhō yathā bhavēt lāyadikēyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyēta tathā cēṣṭadhvaṁ|
Și când această epistolă este citită printre voi, faceți așa încât să fie citită și în biserica laodiceenilor; și voi tot așa, citiți epistola din Laodiceea.
17 aparam ārkhippaṁ vadata prabhō ryat paricaryyāpadaṁ tvayāprāpi tatsādhanāya sāvadhānō bhava|
Și spuneți lui Arhip: Ia seama la serviciul pe care l-ai primit în Domnul, ca să îl împlinești.
18 ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|
Salutarea este de mâna mea, Pavel. Amintiți-vă de lanțurile mele. Harul fie cu voi. Amin.