< prēritāḥ 8 >

1 tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ|
Saa7oli Isxifaanose hayquwan ufayttis. He gallas Yerusalaamen de7iya woosa keethan gita goodi denddis. Hawaareti attin ammaneyssati ubbay Yihuda biittaninne Samaare biittan laalettidosona.
2 anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|
Issi issi Xoossaa asati Isxifaanose moogidosona; qassi iyaw daro yeekkidosona.
3 kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān|
Shin Saa7oli woosa keethaa dhayssanaw koyees. Soo soo yuuyi gelidi, ammaniyaa addetanne maccasata goochchi goochchi kessidi qasho keethi gelssees.
4 anyacca yē vikīrṇā abhavan tē sarvvatra bhramitvā susaṁvādaṁ prācārayan|
Laalettida ammaneyssati bida bessa ubban qaala odidosona.
5 tadā philipaḥ śōmirōṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat;
Filiphphoosi Samaare katamaa bidi Kiristtoosabaa asaas odis.
6 tatō'śuci-bhr̥tagrastalōkēbhyō bhūtāścītkr̥tyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lōkāśca svasthā abhavan|
Daro asay Filiphphoosi gidayssa si7ida wodenne I oothiya malaatata be7ida wode iya akeekidi si7idosona.
7 tasmāt lākā īdr̥śaṁ tasyāścaryyaṁ karmma vilōkya niśamya ca sarvva ēkacittībhūya tēnōktākhyānē manāṁsi nyadadhuḥ|
Tuna ayyaanati waassidi daro asaappe keyidosona; qassi daro gunddatinne wobbeti bilettidosona.
8 tasminnagarē mahānandaścābhavat|
He kataman de7iya asay daro ufayttidosona.
9 tataḥ pūrvvaṁ tasminnagarē śimōnnāmā kaścijjanō bahvī rmāyākriyāḥ kr̥tvā svaṁ kañcana mahāpuruṣaṁ prōcya śōmirōṇīyānāṁ mōhaṁ janayāmāsa|
Shin Simoona giya issi uray he kataman de7ees. I, ‘Bana gita’ gidi Samaare asaa marotethan malaalisishe gam77is.
10 tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavr̥ddhavanitāḥ sarvvē lākāstasmin manāṁsi nyadadhuḥ|
Guuthafe gita gakkanaw de7iya asay ubbay, “Gita Xoossaa wolqqay hayssa” gidi iyabaa si77oosona.
11 sa bahukālān māyāvikriyayā sarvvān atīva mōhayāñcakāra, tasmāt tē taṁ mēnirē|
Daro wodeppe doomidi marotishe Samaare asaa malaalisida gisho asay iyabaa si7oosona.
12 kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan|
Shin Filiphphoosi Xoossaa kawotethaabaanne Yesuus Kiristtoosa sunthabaa addetasinne maccatas odin, entti iyabaa ammanidi xammaqettidosona.
13 śēṣē sa śimōnapi svayaṁ pratyait tatō majjitaḥ san philipēna kr̥tām āścaryyakriyāṁ lakṣaṇañca vilōkyāsambhavaṁ manyamānastēna saha sthitavān|
Qassi Simoonikka ba huu7en ammanidi xammaqettis. Filiphphoosara issife bida bessa ubban oosettiya gita malaatata be7idi malaalettis.
14 itthaṁ śōmirōṇdēśīyalōkā īśvarasya kathām agr̥hlan iti vārttāṁ yirūśālamnagarasthaprēritāḥ prāpya pitaraṁ yōhanañca tēṣāṁ nikaṭē prēṣitavantaḥ|
Yerusalaamen de7iya hawaareti Samaare asay Xoossaa qaala ekkidayssa si7ida wode Phexiroosanne Yohaannisa enttako yeddidosona.
15 tatastau tat sthānam upasthāya lōkā yathā pavitram ātmānaṁ prāpnuvanti tadarthaṁ prārthayētāṁ|
Phexiroosinne Yohaannisi bidi, ammaneyssati Geeshsha Ayyaana ekkana mela enttaw Xoossaa woossidosona.
16 yatastē purā kēvalaprabhuyīśō rnāmnā majjitamātrā abhavan, na tu tēṣāṁ madhyē kamapi prati pavitrasyātmana āvirbhāvō jātaḥ|
Ays giikko, Samaare asati Godaa Yesuusa sunthaa xalaalan xammaqettidosonappe attin enttafe issuwa bollaka Geeshsha Ayyaanay wodhdhibeenna.
17 kintu prēritābhyāṁ tēṣāṁ gātrēṣu karēṣvarpitēṣu satsu tē pavitram ātmānam prāpnuvan|
He wode Phexiroosinne Yohaannisi bantta kushiya entta bolla wothin, entti Geeshsha Ayyaana ekkidosona.
18 itthaṁ lōkānāṁ gātrēṣu prēritayōḥ karārpaṇēna tān pavitram ātmānaṁ prāptān dr̥ṣṭvā sa śimōn tayōḥ samīpē mudrā ānīya kathitavān;
Hawaareti bantta kushiya entta bolla wothin, enttaw Geeshsha Ayyaanay imettidayssa Simooni be7ida wode Phexiroosasinne Yohaannisas miishe ehidi,
19 ahaṁ yasya gātrē hastam arpayiṣyāmi tasyāpi yathētthaṁ pavitrātmaprāpti rbhavati tādr̥śīṁ śaktiṁ mahyaṁ dattaṁ|
“Taanikka ta kushiya wothiya ubbay Geeshsha Ayyaana ekkana mela ha maata tawukka immerkketi” yaagis.
20 kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyatē tvamitthaṁ buddhavān;
Shin Phexiroosi iyaakko, “Neeni Xoossaa imotaa miishen shammanaw qoppida gisho ne miishey neera dhayo.
21 īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti|
Ne wozanay Xoossaa sinthan suure gidonna gisho new hayssan gishoy woykko qaadi baawa.
22 ata ētatpāpahētōḥ khēdānvitaḥ san kēnāpi prakārēṇa tava manasa ētasyāḥ kukalpanāyāḥ kṣamā bhavati, ētadartham īśvarē prārthanāṁ kuru;
Hiza, ha ne wozanaa iitatethaa gisho nagaraappe simma. Ne wozanan de7iya iita qofaa Xoossay atto gaana mela Xoossaa woossa.
23 yatastvaṁ tiktapittē pāpasya bandhanē ca yadasi tanmayā buddham|
Gaasoykka, neeni iita qanaateninne nagara qashuwan de7eyssa taani be7ays” yaagis.
24 tadā śimōn akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ|
Simooni zaaridi, “Hintte gidayssafe issoykka tana gakkonna mela taw Xoossaa woossite” yaagis.
25 anēna prakārēṇa tau sākṣyaṁ dattvā prabhōḥ kathāṁ pracārayantau śōmirōṇīyānām anēkagrāmēṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvr̥tya gatau|
Phexiroosinne Yohaannisi markkattidaappenne Godaa qaala odidaappe guye Yerusalaame simmidosona. Samaaren de7iya daro gutatan Wonggelaa odidosona.
26 tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yō mārgō prāntarasya madhyēna yirūśālamō 'sānagaraṁ yāti taṁ mārgaṁ gaccha|
Godaa kiitanchchoy Filiphphoosakko, “Denddada Yerusalaameppe Gaaza efiya bazzo biitta ogiyakko ba. He ogey dugeha baggara de7ees” yaagis.
27 tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślōkānāṁ rājñyāḥ sarvvasampattēradhīśaḥ kūśadēśīya ēkaḥ ṣaṇḍō bhajanārthaṁ yirūśālamnagaram āgatya
Filiphphoosi denddidi bis. Hinddeke giya Tophphiya kawees I miishe ubbaa naagiya Tophphiya asi de7ees. Ikka goynnanaw Yerusalaame bis.
28 punarapi rathamāruhya yiśayiyanāmnō bhaviṣyadvādinō granthaṁ paṭhan pratyāgacchati|
Para gaariyan uttidi, Yerusalaameppe ba biittaa simmishe nabiya Isayaasa maxaafaa nabbabees.
29 ētasmin samayē ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tēna sārddhaṁ mila|
Geeshsha Ayyaanay Filiphphoosakko, “He gaariyakko bada iya mati shiiqa” yaagis.
30 tasmāt sa dhāvan tasya sannidhāvupasthāya tēna paṭhyamānaṁ yiśayiyathaviṣyadvādinō vākyaṁ śrutvā pr̥ṣṭavān yat paṭhasi tat kiṁ budhyasē?
Yaatin Filiphphoosi woxxi bidi gakkiya wode moorinnay nabiya Isayaasa maxaafappe nabbabishin si7idi, “Ne nabbabeyassi new geli?” yaagis.
31 tataḥ sa kathitavān kēnacinna bōdhitōhaṁ kathaṁ budhyēya? tataḥ sa philipaṁ rathamārōḍhuṁ svēna sārddham upavēṣṭuñca nyavēdayat|
Moorinnay, “Taw odi gelssiya asi baynna waanidi gelanee?” yaagis. Baara gaariyan keyidi uttana mela Filiphphoosa woossis.
32 sa śāstrasyētadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā mēṣaśāvakaḥ| lōmacchēdakasākṣācca mēṣaśca nīravō yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata|
Moorinnay nabbabiya maxaafaa kifiley, “I dorssada shukettanaw laagettis; Dorssa maray ba ikisiya meedeyssata sinthan si7i geyssada, ikka ba doona dooyibeena.
33 anyāyēna vicārēṇa sa ucchinnō 'bhavat tadā| tatkālīnamanuṣyān kō janō varṇayituṁ kṣamaḥ| yatō jīvannr̥ṇāṁ dēśāt sa ucchinnō 'bhavat dhruvaṁ|
I kawuyis; iyaw xillo pirddi dhays. iya de7oy ha sa7aappe qanxettida gisho, iya sheeshaabaa oone odanay?” yaagees.
34 anantaraṁ sa philipam avadat nivēdayāmi, bhaviṣyadvādī yāmimāṁ kathāṁ kathayāmāsa sa kiṁ svasmin vā kasmiṁścid anyasmin?
Moorinnay zaaridi Filiphphoosakko, “Nabey odebaa odi? Babaa odiyye woykko hara asabaa odi? Taw odarkkii” yaagis.
35 tataḥ philipastatprakaraṇam ārabhya yīśōrupākhyānaṁ tasyāgrē prāstaut|
Filiphphoosi zaaridi, Xoossaa qaala he bessaafe doomidi, Yesuusabaa odiya Wonggelaa iyaw odis.
36 itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā?
Entti bishe haathi de7iyaso gakkidosona. Moorinnay, “Haathe hayssa be7a; ta xammaqettonna mela aybi diggii?” yaagis.
37 tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi|
Filiphphoosi iyaakko, “Neeni ne kumetha wozanaappe ammanikko dandda7aasa” yaagis. I zaaridi, “Yesuus Kiristtoosi Xoossaa Na7aa gideyssa taani ammanays” yaagis.
38 tadā rathaṁ sthagitaṁ karttum ādiṣṭē philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa|
Gaarey eqqana mela moorinnay kiittin, nam77ay wodhdhidi haathan gelidosona; Filiphphoosi iya xammaqis.
39 tatpaścāt jalamadhyād utthitayōḥ satōḥ paramēśvarasyātmā philipaṁ hr̥tvā nītavān, tasmāt klībaḥ punastaṁ na dr̥ṣṭavān tathāpi hr̥ṣṭacittaḥ san svamārgēṇa gatavān|
Entti haathaafe gaxa keyida wode Godaa ayyaanay Filiphphoosa qopponna ekkis. Nam77antho moorinnay Filiphphoosa be7ibeenna, shin ba ogiya ufayttishe bis.
40 philipaścāsdōdnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagarē susaṁvādaṁ pracārayan gatavān|
Filiphphoosi Azaaxonan bana demmis. Qassi Qisaariya yaana gakkanaw katamatan yuuyidi Wonggelaa markkattis.

< prēritāḥ 8 >