< prēritāḥ 8 >

1 tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ|
Saul was consenting to his death. A great persecution arose against the church which was in Jerusalem in that day. They were all scattered abroad throughout the regions of Judea and Samaria, except for the apostles.
2 anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan|
Devout men buried Stephen, and lamented greatly over him.
3 kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān|
But Saul ravaged the church, entering into every house, and dragged both men and women off to prison.
4 anyacca yē vikīrṇā abhavan tē sarvvatra bhramitvā susaṁvādaṁ prācārayan|
Therefore those who were scattered abroad went around proclaiming the word.
5 tadā philipaḥ śōmirōṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat;
And Philip went down to the city of Samaria, and proclaimed to them the Christ.
6 tatō'śuci-bhr̥tagrastalōkēbhyō bhūtāścītkr̥tyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lōkāśca svasthā abhavan|
The crowds listened with one accord to the things that were spoken by Philip, when they heard and saw the signs which he did.
7 tasmāt lākā īdr̥śaṁ tasyāścaryyaṁ karmma vilōkya niśamya ca sarvva ēkacittībhūya tēnōktākhyānē manāṁsi nyadadhuḥ|
For unclean spirits came out of many of those who had them. They came out, crying with a loud voice. Many who had been paralyzed and lame were healed.
8 tasminnagarē mahānandaścābhavat|
There was great joy in that city.
9 tataḥ pūrvvaṁ tasminnagarē śimōnnāmā kaścijjanō bahvī rmāyākriyāḥ kr̥tvā svaṁ kañcana mahāpuruṣaṁ prōcya śōmirōṇīyānāṁ mōhaṁ janayāmāsa|
But there was a certain man, Simon by name, who used to practice sorcery in the city, and amazed the people of Samaria, making himself out to be some great one,
10 tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavr̥ddhavanitāḥ sarvvē lākāstasmin manāṁsi nyadadhuḥ|
to whom they all listened, from the least to the greatest, saying, "This man is that power of God which is called Great."
11 sa bahukālān māyāvikriyayā sarvvān atīva mōhayāñcakāra, tasmāt tē taṁ mēnirē|
They listened to him, because for a long time he had amazed them with his sorceries.
12 kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan|
But when they believed Philip as he preached good news concerning the Kingdom of God and the name of Jesus Christ, they were baptized, both men and women.
13 śēṣē sa śimōnapi svayaṁ pratyait tatō majjitaḥ san philipēna kr̥tām āścaryyakriyāṁ lakṣaṇañca vilōkyāsambhavaṁ manyamānastēna saha sthitavān|
Simon himself also believed. Being baptized, he continued with Philip. Seeing signs and great miracles occurring, he was amazed.
14 itthaṁ śōmirōṇdēśīyalōkā īśvarasya kathām agr̥hlan iti vārttāṁ yirūśālamnagarasthaprēritāḥ prāpya pitaraṁ yōhanañca tēṣāṁ nikaṭē prēṣitavantaḥ|
Now when the apostles who were at Jerusalem heard that Samaria had received the word of God, they sent Peter and John to them,
15 tatastau tat sthānam upasthāya lōkā yathā pavitram ātmānaṁ prāpnuvanti tadarthaṁ prārthayētāṁ|
who, when they had come down, prayed for them, that they might receive the Holy Spirit;
16 yatastē purā kēvalaprabhuyīśō rnāmnā majjitamātrā abhavan, na tu tēṣāṁ madhyē kamapi prati pavitrasyātmana āvirbhāvō jātaḥ|
for he had not yet fallen upon any of them. They had only been baptized in the name of the Lord Jesus.
17 kintu prēritābhyāṁ tēṣāṁ gātrēṣu karēṣvarpitēṣu satsu tē pavitram ātmānam prāpnuvan|
Then they laid their hands on them, and they received the Holy Spirit.
18 itthaṁ lōkānāṁ gātrēṣu prēritayōḥ karārpaṇēna tān pavitram ātmānaṁ prāptān dr̥ṣṭvā sa śimōn tayōḥ samīpē mudrā ānīya kathitavān;
Now when Simon saw that the Spirit was given through the laying on of the apostles' hands, he offered them money,
19 ahaṁ yasya gātrē hastam arpayiṣyāmi tasyāpi yathētthaṁ pavitrātmaprāpti rbhavati tādr̥śīṁ śaktiṁ mahyaṁ dattaṁ|
saying, "Give me also this power, that whomever I lay my hands on may receive the Holy Spirit."
20 kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyatē tvamitthaṁ buddhavān;
But Peter said to him, "May your silver perish with you, because you thought you could obtain the gift of God with money.
21 īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti|
You have neither part nor lot in this matter, for your heart is not right before God.
22 ata ētatpāpahētōḥ khēdānvitaḥ san kēnāpi prakārēṇa tava manasa ētasyāḥ kukalpanāyāḥ kṣamā bhavati, ētadartham īśvarē prārthanāṁ kuru;
Repent therefore of this, your wickedness, and ask the Lord if perhaps the thought of your heart may be forgiven you.
23 yatastvaṁ tiktapittē pāpasya bandhanē ca yadasi tanmayā buddham|
For I see that you are in the gall of bitterness and in the bondage of iniquity."
24 tadā śimōn akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ|
Simon answered, "Pray for me to the Lord, that none of the things which you have spoken happen to me."
25 anēna prakārēṇa tau sākṣyaṁ dattvā prabhōḥ kathāṁ pracārayantau śōmirōṇīyānām anēkagrāmēṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvr̥tya gatau|
They therefore, when they had testified and spoken the word of the Lord, returned to Jerusalem, and preached the Good News to many villages of the Samaritans.
26 tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yō mārgō prāntarasya madhyēna yirūśālamō 'sānagaraṁ yāti taṁ mārgaṁ gaccha|
But an angel of the Lord spoke to Philip, saying, "Arise, and go toward the south to the way that goes down from Jerusalem to Gaza. This is a desert."
27 tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślōkānāṁ rājñyāḥ sarvvasampattēradhīśaḥ kūśadēśīya ēkaḥ ṣaṇḍō bhajanārthaṁ yirūśālamnagaram āgatya
And he arose and went. And look, there was a man from Ethiopia, a eunuch of great authority under Kandake, the queen of the Ethiopians, who was in charge over all her treasure. He had come to Jerusalem to worship,
28 punarapi rathamāruhya yiśayiyanāmnō bhaviṣyadvādinō granthaṁ paṭhan pratyāgacchati|
and he was returning. And sitting in his chariot, he was reading the prophet Isaiah.
29 ētasmin samayē ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tēna sārddhaṁ mila|
And the Spirit said to Philip, "Go and join up with that chariot."
30 tasmāt sa dhāvan tasya sannidhāvupasthāya tēna paṭhyamānaṁ yiśayiyathaviṣyadvādinō vākyaṁ śrutvā pr̥ṣṭavān yat paṭhasi tat kiṁ budhyasē?
And running near, Philip heard him reading the prophet Isaiah, and said, "Do you understand what you are reading?"
31 tataḥ sa kathitavān kēnacinna bōdhitōhaṁ kathaṁ budhyēya? tataḥ sa philipaṁ rathamārōḍhuṁ svēna sārddham upavēṣṭuñca nyavēdayat|
He said, "How can I, unless someone explains it to me?" So he invited Philip to come up and sit with him.
32 sa śāstrasyētadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā mēṣaśāvakaḥ| lōmacchēdakasākṣācca mēṣaśca nīravō yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata|
Now the passage of the Scripture which he was reading was this, "He was led like a sheep to the slaughter, and like a lamb before its shearer is silent, so he does not open his mouth.
33 anyāyēna vicārēṇa sa ucchinnō 'bhavat tadā| tatkālīnamanuṣyān kō janō varṇayituṁ kṣamaḥ| yatō jīvannr̥ṇāṁ dēśāt sa ucchinnō 'bhavat dhruvaṁ|
In his humiliation his justice was taken away. Who will declare his generation? For his life is taken from the earth."
34 anantaraṁ sa philipam avadat nivēdayāmi, bhaviṣyadvādī yāmimāṁ kathāṁ kathayāmāsa sa kiṁ svasmin vā kasmiṁścid anyasmin?
The eunuch answered Philip, "Who is the prophet talking about? About himself, or about someone else?"
35 tataḥ philipastatprakaraṇam ārabhya yīśōrupākhyānaṁ tasyāgrē prāstaut|
Philip opened his mouth, and beginning from this Scripture, preached to him Jesus.
36 itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā?
As they went on the way, they came to some water, and the eunuch said, "Look, here is water. What is keeping me from being baptized?"
37 tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi|
And he said to him, "If you believe with all your heart, you may." And he answered and said, "I believe that Jesus Christ is the Son of God."
38 tadā rathaṁ sthagitaṁ karttum ādiṣṭē philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa|
He commanded the chariot to stand still, and they both went down into the water, both Philip and the eunuch, and he baptized him.
39 tatpaścāt jalamadhyād utthitayōḥ satōḥ paramēśvarasyātmā philipaṁ hr̥tvā nītavān, tasmāt klībaḥ punastaṁ na dr̥ṣṭavān tathāpi hr̥ṣṭacittaḥ san svamārgēṇa gatavān|
When they came up out of the water, the Spirit of the Lord caught Philip away, and the eunuch did not see him any more, for he went on his way rejoicing.
40 philipaścāsdōdnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagarē susaṁvādaṁ pracārayan gatavān|
But Philip was found at Azotus. Passing through, he preached the Good News to all the cities, until he came to Caesarea.

< prēritāḥ 8 >