< prēritāḥ 7 >

1 tataḥ paraṁ mahāyājakaḥ pr̥ṣṭavān, ēṣā kathāṁ kiṁ satyā?
Kuhani mbaha akajobha. “Mambo agha gha bhukweli”?
2 tataḥ sa pratyavadat, hē pitarō hē bhrātaraḥ sarvvē lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagarē vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadēśē āsīt tadā tējōmaya īśvarō darśanaṁ datvā
Stefano akajobha, “Bhalongo bhangu ni badadi jhangu munip'elekesiajhi nene: K'yara ghwa bhutukufu an'tokili dadi jhitu Abrahamu bhwakati ajhele Mesopotamia kabla hja, kutama Harani;
3 tamavadat tvaṁ svadēśajñātimitrāṇi parityajya yaṁ dēśamahaṁ darśayiṣyāmi taṁ dēśaṁ vraja|
akan'jobhela, bhokayi katika nchi jha jhobhi ni bhanu bha jhobhi na ulotayi, mu nchi jha nibetakulasya'.
4 ataḥ sa kasdīyadēśaṁ vihāya hāraṇnagarē nyavasat, tadanantaraṁ tasya pitari mr̥tē yatra dēśē yūyaṁ nivasatha sa ēnaṁ dēśamāgacchat|
Kisha akabhoka mu nchi jha ukaldayo akatama Harani, kuhomela apu, Baada jha dadi munu kufwa, K'yara akandeta mu nchi ejhe, jhabhitama henu.
5 kintvīśvarastasmai kamapyadhikāram arthād ēkapadaparimitāṁ bhūmimapi nādadāt; tadā tasya kōpi santānō nāsīt tathāpi santānaiḥ sārddham ētasya dēśasyādhikārī tvaṁ bhaviṣyasīti tampratyaṅgīkr̥tavān|
Ampelilepi kyokyoha kama urithi bwa muene, pajhelepi hata ni sehemu jha kubheka ligolo. Lakini Abrahamu ahaidibhu hata kabla jha kukabhe muana kujhanibetakupelibhwa nchi kama miliki jha muene ni uzao bhwa muene
6 īśvara ittham aparamapi kathitavān tava santānāḥ paradēśē nivatsyanti tatastaddēśīyalōkāścatuḥśatavatsarān yāvat tān dāsatvē sthāpayitvā tān prati kuvyavahāraṁ kariṣyanti|
K'yara ajobhi naku naha, jha kujha bhazao bha muene nghabhatamili mu nchi jha kubhuhesya ni bhenyeji bha okhubhibeta kubhabhomba bhatumwa bha bhene ni kubhabhomba fibaya kwa muda ghwa miaka mianne.
7 aparam īśvara ēnāṁ kathāmapi kathitavān, yē lōkāstān dāsatvē sthāpayiṣyanti tāllōkān ahaṁ daṇḍayiṣyāmi, tataḥ paraṁ tē bahirgatāḥ santō mām atra sthānē sēviṣyantē|
Ni K'yara akajobha nibetakulihukumu taifa ambalyo libeta kubhabhomba mateka, ni baada jha apu bhibhita kuhoma ni kuniabudu pa sehemu ejhe.
8 paścāt sa tasmai tvakchēdasya niyamaṁ dattavān, ata ishākanāmni ibrāhīma ēkaputrē jātē, aṣṭamadinē tasya tvakchēdam akarōt| tasya ishākaḥ putrō yākūb, tatastasya yākūbō'smākaṁ dvādaśa pūrvvapuruṣā ajāyanta|
Na ampelili Abrahamu Agano lya tohara. Ivyo Abrahamu akajha ghwa ISaka akan'tahiri ligono lya nane; Isaka akajha dadi ghwa Yakobo ni Yakobo akajha dadi ghwa bhakhoko bhitu kumi ni bhabhele.
9 tē pūrvvapuruṣā īrṣyayā paripūrṇā misaradēśaṁ prēṣayituṁ yūṣaphaṁ vyakrīṇan|
Bhakoko bhitu bhakambonela bhwifu Yusufu bhakan'hemesya katika nchi jh a Misri, ni K'yara ajhele pamonga ni muene,
10 kintvīśvarastasya sahāyō bhūtvā sarvvasyā durgatē rakṣitvā tasmai buddhiṁ dattvā misaradēśasya rājñaḥ phirauṇaḥ priyapātraṁ kr̥tavān tatō rājā misaradēśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|
ni kumwokola katika malombosi gha muene, ni kumpela fadhili ni hekima mbele jha Farao mfalme ghwa Misri. Farao akambeka kujha mtawala juu jha Misri ni juu jha nyumba jha muene jhioha.
11 tasmin samayē misara-kinānadēśayō rdurbhikṣahētōratikliṣṭatvāt naḥ pūrvvapuruṣā bhakṣyadravyaṁ nālabhanta|
Basi kwajhele ni njala mbaha ni malombosi mingi mu nchi jha Misri ni kanani, ni bhadidi jhitu bhakabhilepi kyakulya.
12 kintu misaradēśē śasyāni santi, yākūb imāṁ vārttāṁ śrutvā prathamam asmākaṁ pūrvvapuruṣān misaraṁ prēṣitavān|
Lakini Yakobo bho apeliki kujha ni nafakaMisri, abhalaghisi bha dadi jhitu kwa mara jha kwanza.
13 tatō dvitīyavāragamanē yūṣaph svabhrātr̥bhiḥ paricitō'bhavat; yūṣaphō bhrātaraḥ phirauṇ rājēna paricitā abhavan|
Katika safari jha pili Yusufu akakilasya kwa bhalongo munu, familia jha Yusufu jhikamanyikana kwa Farao.
14 anantaraṁ yūṣaph bhrātr̥gaṇaṁ prēṣya nijapitaraṁ yākūbaṁ nijān pañcādhikasaptatisaṁkhyakān jñātijanāṁśca samāhūtavān|
Yusufu abhalaghisi bhalongomunu kulota kun'jobhela Yakobo dadi jabhi ahidayi Misri, pamonga ni ndongo munu, jumla jha bhanu bhoha sabini na tano.
15 tasmād yākūb misaradēśaṁ gatvā svayam asmākaṁ pūrvvapuruṣāśca tasmin sthānē'mriyanta|
Hivyo Yakobo aselili Misri; kisha afuili pamonga ni bhadadi jhitu.
16 tatastē śikhimaṁ nītā yat śmaśānam ibrāhīm mudrādatvā śikhimaḥ pitu rhamōraḥ putrēbhyaḥ krītavān tatśmaśānē sthāpayāñcakrirē|
Bhakatolibhwa hata Shekemu bhakasyelibhwa mulikaburi ambalyo Abrahamu alihemili kwa fipandi fya hela kuhoma kwa bhana bha Hamori okhu Shekemu.
17 tataḥ param īśvara ibrāhīmaḥ sannidhau śapathaṁ kr̥tvā yāṁ pratijñāṁ kr̥tavān tasyāḥ pratijñāyāḥ phalanasamayē nikaṭē sati isrāyēllōkā simaradēśē varddhamānā bahusaṁkhyā abhavan|
Bhwakati bhwa jhela ahidi ambayo K'yara aahidi Abrahamu bho bhukaribili, bhanu bho bhajhongesiki oku Misri,
18 śēṣē yūṣaphaṁ yō na paricinōti tādr̥śa ēkō narapatirupasthāya
Bhwakati obhu ajhinuiki mfalme jhongi Misri, mfalme jhaa manyilepi kuhusu Yusufu.
19 asmākaṁ jñātibhiḥ sārddhaṁ dhūrttatāṁ vidhāya pūrvvapuruṣān prati kuvyavaharaṇapūrvvakaṁ tēṣāṁ vaṁśanāśanāya tēṣāṁ navajātān śiśūn bahi rnirakṣēpayat|
Mfalme jhongi ojho akabhakofya bhanu bhitu ni kubhabhomba mabhibhi bha dadi jhitu, ni kubhatagha bhana bhabhi bhadebe ili bhasiishi.
20 ētasmin samayē mūsā jajñē, sa tu paramasundarō'bhavat tathā pitr̥gr̥hē māsatrayaparyyantaṁ pālitō'bhavat|
Katika kipindi khela Musa ahogoliki ajhele nnofu mbele jha K'yara alalibhu miesi midatu mu nyumba jha dadi munu.
21 kintu tasmin bahirnikṣiptē sati phirauṇarājasya kanyā tam uttōlya nītvā dattakaputraṁ kr̥tvā pālitavatī|
Bhwakati ataghibhu, binti ghwa Farao antolili akandela kama mwana munu.
22 tasmāt sa mūsā misaradēśīyāyāḥ sarvvavidyāyāḥ pāradr̥ṣvā san vākyē kriyāyāñca śaktimān abhavat|
Musa amanyisibhu mafundisu ghoha gha kimisri; ajhele ni nghofu mu malobhi ni matendo.
23 sa sampūrṇacatvāriṁśadvatsaravayaskō bhūtvā isrāyēlīyavaṁśanijabhrātr̥n sākṣāt kartuṁ matiṁ cakrē|
Lakini baada jha kutimisya miaka arobaini, jhikanhidila mu muoyo bhwa muene kubhagendela bhalongo munu, bhana bha Israeli.
24 tēṣāṁ janamēkaṁ hiṁsitaṁ dr̥ṣṭvā tasya sapakṣaḥ san hiṁsitajanam upakr̥tya misarīyajanaṁ jaghāna|
Bhoambwene mwisraeli ibhombibhwa mabhibhi, Musa an'telili ni kulepesya kisasi kwa jhaamboneleghe kwa kun'tobha Mmsri.
25 tasya hastēnēśvarastān uddhariṣyati tasya bhrātr̥gaṇa iti jñāsyati sa ityanumānaṁ cakāra, kintu tē na bubudhirē|
Afikineghe kujha bhalongo munu bhibeta kumanya kujha K'yara akabhaokola kwa mabhoko gha muene lakini bhamanyilepi.
26 tatparē 'hani tēṣām ubhayō rjanayō rvākkalaha upasthitē sati mūsāḥ samīpaṁ gatvā tayō rmēlanaṁ karttuṁ matiṁ kr̥tvā kathayāmāsa, hē mahāśayau yuvāṁ bhrātarau parasparam anyāyaṁ kutaḥ kuruthaḥ?
Ligono lya lafwatili akalota kwa baadhi jha bhaisraeli bhahakomaneghe; akajaribu kubhapatenisya; akajobha Mabwana, muenga ndongo, mbona mwikoselana jhmu kwa jhomu?
27 tataḥ samīpavāsinaṁ prati yō janō'nyāyaṁ cakāra sa taṁ dūrīkr̥tya kathayāmāsa, asmākamupari śāstr̥tvavicārayitr̥tvapadayōḥ kastvāṁ niyuktavān?
Lakini jhaankosili jirani ghwa muene akansukumila patali ni kujobha, 'Niani akubhombili kujha mtawala ni mhukumu ghwa tete?
28 hyō yathā misarīyaṁ hatavān tathā kiṁ māmapi haniṣyasi?
Bhebhe wilonda kunikoma kama kyaghwan'komili Mmisri golo”?
29 tadā mūsā ētādr̥śīṁ kathāṁ śrutvā palāyanaṁ cakrē, tatō midiyanadēśaṁ gatvā pravāsī san tasthau, tatastatra dvau putrau jajñātē|
Musa ajumbili baada jha kupeleka nahu; akajha n'hesya mu nchi jha Midiani ambapo akajha dadi ghwa bhana bhabhele.
30 anantaraṁ catvāriṁśadvatsarēṣu gatēṣu sīnayaparvvatasya prāntarē prajvalitastambasya vahniśikhāyāṁ paramēśvaradūtastasmai darśanaṁ dadau|
Baada jha miaka arobaini kup'eta, malaika akan'tokela mu jangwa lya kidonda sinai, katika mb'ele ghwa muoto mukichaka.
31 mūsāstasmin darśanē vismayaṁ matvā viśēṣaṁ jñātuṁ nikaṭaṁ gacchati,
Bwakati Musa abubhwene muoto, ashangele ni kustajabila khela kya akibhwene, na bhoajeribu kukihegelela ili kukilanga sauti jha Bwana ikan'hidila ni kujobha,
32 ētasmin samayē, ahaṁ tava pūrvvapuruṣāṇām īśvarō'rthād ibrāhīma īśvara ishāka īśvarō yākūba īśvaraśca, mūsāmuddiśya paramēśvarasyaitādr̥śī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbhō na babhūva|
“Nene ne K'yara ghwa bha dadi waku, K'yara ghwa Abrahamu, ni ghwa Isaka, ni ghwa Yakobo; Musa atetenuki na athubulepi kulanga.
33 paramēśvarastaṁ jagāda, tava pādayōḥ pādukē mōcaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
Bwana akan'jobhela, “Fulayi filatu fya jhibhi, sehemu pa ujhemili ndo mahali patakatifu.
34 ahaṁ misaradēśasthānāṁ nijalōkānāṁ durddaśāṁ nitāntam apaśyaṁ, tēṣāṁ kātaryyōktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradēśaṁ tvāṁ prēṣayāmi|
Nighabhuene mateso gha bhanu bhangu bhabhajhele Misri; Nip'eleliki kuluala kwa bhene, nani niselili ili nibhaokolayi; Henu hidayi, nibeta kulaghisya bhebhe Misri.'
35 kastvāṁ śāstr̥tvavicārayitr̥tvapadayō rniyuktavān, iti vākyamuktvā tai ryō mūsā avajñātastamēva īśvaraḥ stambamadhyē darśanadātrā tēna dūtēna śāstāraṁ muktidātārañca kr̥tvā prēṣayāmāsa|
Ojhi Musa jha bhambelili, wakati bhijobha, Niani akubhekili kujha mtawala ni mwamuzi ghwa tete? Ajhele ndo K'yara andaghisi kujha mtawala ni n'kombozi K'yara andaghisi kwa kibhoko kya malaika ambajhe an'tokili Musa mu kichaka.
36 sa ca misaradēśē sūphnāmni samudrē ca paścāt catvāriṁśadvatsarān yāvat mahāprāntarē nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kr̥tvā samānināya|
Musa abhalonguisi kuhomela Misri baada jha kubhomba miujiza ni ishara kuimisri ni kubahari jha Shamu, ni kulijangwa kwa kipindi kya miaka arobaini.
37 prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|
Ndo Musa ojho jhaabhajobhili bhanu bha Israeli kujha, K'yara ibetakubhajhinubila nabii kuhomele miongonni mwa bhalongo bhinu, nabii kama nene.
38 mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|
Ojho ndo munu ambajhe ajhele ku n'kutano ku lijangwa ni malaika ambajhe alongi nakhu pa kidonda Sinai. Ojho ndo munu apokili lilobhi lyalijhe hai ni kutupela tete.
39 asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svēbhyō dūrīkr̥tya misaradēśaṁ parāvr̥tya gantuṁ manōbhirabhilaṣya hārōṇaṁ jagaduḥ,
Ojho ndo munu ambajhe bhadadijhitu bhabeli kuntii; bhan'sukumili patali ni mu mioyo ghyabho bhageukili Misri.
40 asmākam agrē'grē gantum asmadarthaṁ dēvagaṇaṁ nirmmāhi yatō yō mūsā asmān misaradēśād bahiḥ kr̥tvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyatē|
Mu kipindi e'ku bhan'jobhili Haruni.'tutengeneselayi miungu ghyaghibetakutulongosya. Musa ojho, jhaatulongosiaghe kuhomela nchi jha Misri, tumanyilepi kyakin'kolili.'
41 tasmin samayē tē gōvatsākr̥tiṁ pratimāṁ nirmmāya tāmuddiśya naivēdyamutmr̥jya svahastakr̥tavastunā ānanditavantaḥ|
Hiyo bhatengenisi liloli kwa magono aghu ni kupisya sadaka kwa sanamu ejhu na bhahobheleli kwa ndabha jha mbombo jhe mabhoko gha bhene.
42 tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|
Lakini K'yara abhageuzili ni kubhapela bhaabudu ajhi litondo lya kunani, kama kya jhilembibhu mu kitabu kya manabii, je, munihomesili nene sadaka sya bhanyama bha mubhachijhili ku jangwa kwa muda bhwa miaka arobaini nyumba jha Israeli?
43 kintu vō mōlakākhyasya dēvasya dūṣyamēva ca| yuṣmākaṁ rimphanākhyāyā dēvatāyāśca tārakā| ētayōrubhayō rmūrtī yuṣmābhiḥ paripūjitē| atō yuṣmāṁstu bābēlaḥ pāraṁ nēṣyāmi niścitaṁ|
Mujhedekili hema jha kubhonanila jha Moleki ni litondo lya K'yara refani, ni picha jha muteng'enisi ni kubhaabudu bhene: ne nibetakubhapeleka patali zaidi jha Babeli.
44 aparañca yannidarśanam apaśyastadanusārēṇa dūṣyaṁ nirmmāhi yasmin īśvarō mūsām ētadvākyaṁ babhāṣē tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntarē tasthau|
Bhadadi jhitu bha jhe ni hema lya kubhonanila jha bhushuhuda jangwani kama K'yara kyaamuili bhoilongela ni Musa, kwamba ngaaiteng'enisi kwa mfano bhwa bhola bhwaabhuene.
45 paścāt yihōśūyēna sahitaistēṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ svēṣāṁ sammukhād īśvarēṇa dūrīkr̥tānām anyadēśīyānāṁ dēśādhikr̥tikālē samānītaṁ tad dūṣyaṁ dāyūdōdhikāraṁ yāvat tatra sthāna āsīt|
E'le ndo lihema ambalyobha dadi jhitu, kwa bhwakati ghwa bhene bhaletibhu mu nchi ni Joshua. Ejhhe jhatokili bhwakati bho bhajhingili kumiliki taifa ambalyo K'yara abhabhengili kabla jha uwepo ghwa bha dadi jhitu. Ejhe jha jhele naha mpaka magono gha Daudi,
46 sa dāyūd paramēśvarasyānugrahaṁ prāpya yākūb īśvarārtham ēkaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
ambajhe akabhaili kibanda makao kwa k'yara ghwa Yakobo
47 kintu sulēmān tadarthaṁ mandiram ēkaṁ nirmmitavān|
Lakini Sulemani an'jengili nyumba jha K'yara.
48 tathāpi yaḥ sarvvōparisthaḥ sa kasmiṁścid hastakr̥tē mandirē nivasatīti nahi, bhaviṣyadvādī kathāmētāṁ kathayati, yathā,
Hata naha jhe ajhe kunani itama lepi munyumba sya sijengebhu kwa mabhoko; ejhe kama nabii kya ajobhili,
49 parēśō vadati svargō rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pr̥thivī bhavati dhruvaṁ| tarhi yūyaṁ kr̥tē mē kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyatē tviha|
Mbingu ndo kiti kyangu kya enzi, ni dunia ndo sehemu jha kubheka magolo gha jhoni. Nyumba jha aina jheleku mwibetakujenga? ijobha Bwana; jhjhendaku sehemu jha nene jha kup'omoseka?
50 sarvvāṇyētāni vastūni kiṁ mē hastakr̥tāni na||
Siyo kibhoko kya nene kya kibhombili agha ghoha?
51 hē anājñāgrāhakā antaḥkaraṇē śravaṇē cāpavitralōkāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādr̥śā yūyamapi tādr̥śāḥ|
Enye bhanu bha mujhe ni singu sikatafu mwam'belikuiribhwa mioyoni mb'olokolo, khila mara mukampinga Roho mtakatifu; mwibhombil.
52 yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? yē tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātinō bhūtvā taṁ dhārmmikaṁ janam ahata|
Ni nabii jholeku katika manabii ambajhe bhadadi jhinu bhan'tesilipi? Bhabhakhomili manabii bhoha bhabhetokili kabla jha ujio bhwa mmonga mwenye haki,' ni henu mmalikujha mwebhasaliti ni bhauajhi bha muene kabhole,
53 yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|
enyi bhanu jha mwapokili sheria jhela jha laghisibhu ni malaika lakini mwajhikamuili lepi.”
54 imāṁ kathāṁ śrutvā tē manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
Kisha bhajumbe bha baraza bhobhap'eliki mambo agha, bhanyanyibhu mioyo ghya bhene, bhakan'syaghila minu Stefano.
55 kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;
Lakini muene bho amemili Roho mtakatifu, alolili kumbinguni kwa makini ni kubhubhona utukufu bhwa K'yara; ni kumbona Yesu ajhemili kibhoko kya kuume kya K'yara.
56 paśya, mēghadvāraṁ muktam īśvarasya dakṣiṇē sthitaṁ mānavasutañca paśyāmi|
Stefano akajobha, “Langayi nijhibhwene mbingu sifungwiki, ni Mwana gha Adamu ajhemili kibhoko kya kuume kya K'yara.”
57 tadā tē prōccaiḥ śabdaṁ kr̥tvā karṇēṣvaṅgulī rnidhāya ēkacittībhūya tam ākraman|
Lakini bhajmbe bhe baraza bhapigili kelele kwa sauti mbaha, bhakaziba mb'olokoto sya bhene, bhakan'jumbilila kwa pamonga,
58 paścāt taṁ nagarād bahiḥ kr̥tvā prastarairāghnan sākṣiṇō lākāḥ śaulanāmnō yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
Bhakan'tagha kwibhala mu masi ni kun'tobha ni maganga; ni mashahidi bhakafula nghobho sya bhene kwibhala ni kubheka pasi karibu ni magolo gha n'songolo jhaakutibhweghe Sauli.
59 anantaraṁ hē prabhō yīśē madīyamātmānaṁ gr̥hāṇa stiphānasyēti prārthanavākyavadanasamayē tē taṁ prastarairāghnan|
Bhwakati bhakan'tobha magangaa Stefano, ajhendelili kunkuta Bwana ni kujobha, “Bwana Yesu pokelayi roho jhangu,”.
60 tasmāt sa jānunī pātayitvā prōccaiḥ śabdaṁ kr̥tvā, hē prabhē pāpamētad ētēṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnōt|
Akapiga magoti ni kukuta kwa sauti mbaha, “Bwana, usibhabhalangili dhambi ejhe.” Bho ajobhi aghu akatili roho.

< prēritāḥ 7 >