< prēritāḥ 6 >
1 tasmin samayē śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadēśīyānāṁ vidhavāstrīgaṇa upēkṣitē sati ibrīyalōkaiḥ sahānyadēśīyānāṁ vivāda upātiṣṭhat|
ตสฺมินฺ สมเย ศิษฺยาณำ พาหุลฺยาตฺ ปฺราตฺยหิกทานสฺย วิศฺราณไน รฺภินฺนเทศียานำ วิธวาสฺตฺรีคณ อุเปกฺษิเต สติ อิพฺรียโลไก: สหานฺยเทศียานำ วิวาท อุปาติษฺฐตฺฯ
2 tadā dvādaśaprēritāḥ sarvvān śiṣyān saṁgr̥hyākathayan īśvarasya kathāpracāraṁ parityajya bhōjanagavēṣaṇam asmākam ucitaṁ nahi|
ตทา ทฺวาทศเปฺรริตา: สรฺวฺวานฺ ศิษฺยานฺ สํคฺฤหฺยากถยนฺ อีศฺวรสฺย กถาปฺรจารํ ปริตฺยชฺย โภชนคเวษณมฺ อสฺมากมฺ อุจิตํ นหิฯ
3 atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,
อโต เห ภฺราตฺฤคณ วยมฺ เอตตฺกรฺมฺมโณ ภารํ เยโภฺย ทาตุํ ศกฺนุม เอตาทฺฤศานฺ สุขฺยาตฺยาปนฺนานฺ ปวิเตฺรณาตฺมนา ชฺญาเนน จ ปูรฺณานฺ สปฺปฺรชนานฺ ยูยํ เสฺวษำ มเธฺย มโนนีตานฺ กุรุต,
4 kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ|
กินฺตุ วยํ ปฺรารฺถนายำ กถาปฺรจารกรฺมฺมณิ จ นิตฺยปฺรวฺฤตฺตา: สฺถาสฺยาม: ฯ
5 ētasyāṁ kathāyāṁ sarvvē lōkāḥ santuṣṭāḥ santaḥ svēṣāṁ madhyāt stiphānaḥ philipaḥ prakharō nikānōr tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyō nikalā ētān paramabhaktān pavitrēṇātmanā paripūrṇān sapta janān
เอตสฺยำ กถายำ สรฺเวฺว โลกา: สนฺตุษฺฏา: สนฺต: เสฺวษำ มธฺยาตฺ สฺติผาน: ผิลิป: ปฺรขโร นิกาโนรฺ ตีมนฺ ปรฺมฺมิณา ยิหูทิมตคฺราหี-อานฺติยขิยานครีโย นิกลา เอตานฺ ปรมภกฺตานฺ ปวิเตฺรณาตฺมนา ปริปูรฺณานฺ สปฺต ชนานฺ
6 prēritānāṁ samakṣam ānayan, tatastē prārthanāṁ kr̥tvā tēṣāṁ śiraḥsu hastān ārpayan|
เปฺรริตานำ สมกฺษมฺ อานยนฺ, ตตเสฺต ปฺรารฺถนำ กฺฤตฺวา เตษำ ศิร: สุ หสฺตานฺ อารฺปยนฺฯ
7 aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|
อปรญฺจ อีศฺวรสฺย กถา เทศํ วฺยาปฺโนตฺ วิเศษโต ยิรูศาลมิ นคเร ศิษฺยาณำ สํขฺยา ปฺรภูตรูเปณาวรฺทฺธต ยาชกานำ มเธฺยปิ พหว: ขฺรีษฺฏมตคฺราหิโณ'ภวนฺฯ
8 stiphānō viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt|
สฺติผาโน วิศฺวาเสน ปรากฺรเมณ จ ปริปูรฺณ: สนฺ โลกานำ มเธฺย พหุวิธมฺ อทฺภุตมฺ อาศฺจรฺยฺยํ กรฺมฺมากโรตฺฯ
9 tēna libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādēśīyāḥ kiyantō janāścōtthāya stiphānēna sārddhaṁ vyavadanta|
เตน ลิพรฺตฺตินียนามฺนา วิขฺยาตสงฺฆสฺย กติปยชนา: กุรีณียสิกนฺทรีย-กิลิกียาศียาเทศียา: กิยนฺโต ชนาศฺโจตฺถาย สฺติผาเนน สารฺทฺธํ วฺยวทนฺตฯ
10 kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan|
กินฺตุ สฺติผาโน ชฺญาเนน ปวิเตฺรณาตฺมนา จ อีทฺฤศีํ กถำ กถิตวานฺ ยสฺยาเสฺต อาปตฺตึ กรฺตฺตุํ นาศกฺนุวนฺฯ
11 paścāt tai rlōbhitāḥ katipayajanāḥ kathāmēnām akathayan, vayaṁ tasya mukhatō mūsā īśvarasya ca nindāvākyam aśrauṣma|
ปศฺจาตฺ ไต โรฺลภิตา: กติปยชนา: กถาเมนามฺ อกถยนฺ, วยํ ตสฺย มุขโต มูสา อีศฺวรสฺย จ นินฺทาวากฺยมฺ อเศฺราษฺมฯ
12 tē lōkānāṁ lōkaprācīnānām adhyāpakānāñca pravr̥ttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhr̥tvā mahāsabhāmadhyam ānayan|
เต โลกานำ โลกปฺราจีนานามฺ อธฺยาปกานาญฺจ ปฺรวฺฤตฺตึ ชนยิตฺวา สฺติผานสฺย สนฺนิธิมฺ อาคตฺย ตํ ธฺฤตฺวา มหาสภามธฺยมฺ อานยนฺฯ
13 tadanantaraṁ katipayajanēṣu mithyāsākṣiṣu samānītēṣu tē'kathayan ēṣa jana ētatpuṇyasthānavyavasthayō rnindātaḥ kadāpi na nivarttatē|
ตทนนฺตรํ กติปยชเนษุ มิถฺยาสากฺษิษุ สมานีเตษุ เต'กถยนฺ เอษ ชน เอตตฺปุณฺยสฺถานวฺยวสฺถโย รฺนินฺทาต: กทาปิ น นิวรฺตฺตเตฯ
14 phalatō nāsaratīyayīśuḥ sthānamētad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādr̥śīṁ kathāṁ vayam aśr̥ṇuma|
ผลโต นาสรตียยีศุ: สฺถานเมตทฺ อุจฺฉินฺนํ กริษฺยติ มูสาสมรฺปิตมฺ อสฺมากํ วฺยวหรณมฺ อนฺยรูปํ กริษฺยติ ตไสฺยตาทฺฤศีํ กถำ วยมฺ อศฺฤณุมฯ
15 tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|
ตทา มหาสภาสฺถา: สรฺเวฺว ตํ ปฺรติ สฺถิรำ ทฺฤษฺฏึ กฺฤตฺวา สฺวรฺคทูตมุขสทฺฤศํ ตสฺย มุขมฺ อปศฺยนฺฯ