< prēritāḥ 5 >
1 tadā anāniyanāmaka ēkō janō yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
Ndhiri bayo ndi Ananias mba wama safira ba ban bubumba ri le.
2 svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgōpya sthāpayitvā tadanyāṁśamātramānīya prēritānāṁ caraṇēṣu samarpitavān|
Nda zi mbru nkle wa ba kpa`a (uwama ngame a to), nda nji mbru nkle ka zi ni za manzaniba.
3 tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?
Bitrus a tre ndi, “Ananias wu ti he ni du brij shusron me nda du, u tiche ni Ruhi Tsatsra ni kma mbru nkle bubua'a zi ni tume?
4 sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi|
Niwa wuna rhihe u banle'a ana wumena, u niwa wu banle ana rhihe ni wome na? A nha yo kpeyi ni suron me? wuna tiche ni ndhi na, ama ni irjhi”.
5 ētāṁ kathāṁ śrutvaiva sō'nāniyō bhūmau patan prāṇān atyajat, tadvr̥ttāntaṁ yāvantō lōkā aśr̥ṇvan tēṣāṁ sarvvēṣāṁ mahābhayam ajāyat|
Niwo tre`a Ananias a ku rhoku u veri ma ka klekle, u biwa ba wo kpe yi ba ti sisiri kpukopme.
6 tadā yuvalōkāstaṁ vastrēṇācchādya bahi rnītvā śmaśānē'sthāpayan|
Mri rize ba balu banwu cibi nda lo u nda ba u rhu ka rhu.
7 tataḥ praharaikānantaraṁ kiṁ vr̥ttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
Niwa nton tra ati, uwama a riye, ana to ka ngye si grensi zren na.
8 tataḥ pitarastām apr̥cchat, yuvābhyām ētāvanmudrābhyō bhūmi rvikrītā na vā? ētatvaṁ vada; tadā sā pratyavādīt satyam ētāvadbhyō mudrābhya ēva|
Bitrus a tre niwu ndi, “Hla nitawu bi le ni bubumbi mba nitu kpe to yi?” A tre ndi “Ehh, nitu toki.”
9 tataḥ pitarōkathayat yuvāṁ kathaṁ paramēśvarasyātmānaṁ parīkṣitum ēkamantraṇāvabhavatāṁ? paśya yē tava patiṁ śmaśānē sthāpitavantastē dvārasya samīpē samupatiṣṭhanti tvāmapi bahirnēṣyanti|
Mle Bitrus alha niwu ndi, “Ahi ngyeti du yi zontu ni kpambi ndi tsra Ruhu Baci?, ya, za ndhi wa baka rhu lon me ba he ni kontra, ba banwu hi rhu.”
10 tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt tē yuvānō'bhyantaram āgatya tāmapi mr̥tāṁ dr̥ṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśvē śmaśānē sthāpitavantaḥ|
A kri ku rhoku ni za ma nda gbron vri ma wu kle. Niwa mir nzeba ba ri ye nimi ba to a que nda banwu rhu ka rhu ni kosan bei lonma.
11 tasmāt maṇḍalyāḥ sarvvē lōkā anyalōkāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
sisir rigra ma a ti eklisiya wawu ni biwa bawo kpi biyi”a.
12 tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|
ikpi gbugbuwu wa bana taba to ni son ba na ni chu tro nkankan ba kiya faru ni cikin ndi tawuri mazani ba. Ba ki wawumba ni trankon solomon.
13 tēṣāṁ saṅghāntargō bhavituṁ kōpi pragalbhatāṁ nāgamat kintu lōkāstān samādriyanta|
Mbru ndhi ba bana hini gbengble suron u huba hikina ama ndhiba ba to ba ni nfutu.
14 striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|
Nikima, ndhi ba ta ye nda ni kpa Bau; ndi lilon baba mba gbugbuwu.
15 pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
Nda duba vu bi lilo thuka zi nitu nkon tu bubu kru ko ni bla krumba, ndi i dan Bitrus si zren zu, iwhi ma ni ku nitu bari mba.
16 caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta|
Kpandhi ngame ba ye rhi ni gbu biwa ba ne we were ni urishilima, ni bi lilo baba biwa meme brjhi loba, ba kpa si kpa mba
17 anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca
Nikima, niko firist alu kri, ni wawu biwa ba heniwu'a (biwa ba he ni derika sadukiawa); ba shuni ngu,
18 mahākrōdhāntvitāḥ santaḥ prēritān dhr̥tvā nīcalōkānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|
nda yo wo vu manzani ba ka tro ni buba tro. “
19 kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,
Nikimame, niwa chu ati malaika u Baci a bwunko wu bubu tro'a nda njiba rhu ra, nda tha bawu ndi
20 yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
“Hi, kri nimi Haikali ni tre ndi ndhiba wawu nitu lantre wu nu vriji”.
21 iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|
Niwa ba wo tre yi a, ba ri hi ni haikalia tsra ni bwunble nda tsroba. I a ninkon firt a ye baba biwa baheni wu'a nda yo son shubi bi ninkon gbu baba datibai ndhi bi Israila wawumba, nda tonba hi ni ko tre duba hi nii manzani ba ye.
22 tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
Ofisa wa ba tonbarba hi ka waba hamani ko tro'a nda kima ye lha bawu.
23 vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ|
“Kika to nkotraba baki ni tro vrenme, ni bi ki gben ba ni kontra. Ama niwa ki bwu ni ri, kina to ndior nimi na.
24 ētāṁ kathāṁ śrutvā mahāyājakō mandirasya sēnāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
Ni wo tre yi, captin wu haikalia mba ninko first wawu, ba ku sisiri nitu mba, don kpe wa ni wu gon ma.
25 ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti|
Mle ndhiri a ye nda ye lha bawu ndi, “Ndhi wa bi vu sru ni ko tro ba kri si tero ndhi ni mi haikali.”
26 tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
Kaptin babamir binduma ba wru hi nda ka vu ba ye, hama ni gbiba ni gbeneblen, nitu ba ti sisiri ko ndhi ba ta ba ni tita.
27 tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat,
Niwa ba njiba ye'a ba zi ba shishi bi ninkon'a,
28 anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|
Nikon first a tsra ba ni mye ndi, “we mha yi ndife yi ton du yi na tsro ni nde yi na, ama bi ka gbu urishilima ni tsro mbi ndi nison nji yi guyi ye sa nitumbu.”
29 tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
Bitrus baba manzaniba ba sa ndi, kita ki hu tre irjhi zan tre ndhi.
30 yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya
Irjhi ba timbu a nzu Yesu hi, wandi bi klo wuu ni kunkro.
31 isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|
Irjhi a nzu u hon hi ni woko ko rhima na uren u tuchu mba wu kpachuwo, don du buw kon tuba ni mir Israila, nda wru latre mba lhe.
32 ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|
kita ki biwa ki to kpibiyi, ni ruhu tsatsra ngame, wandi Irjhi a nu bi wa ba hu tre ma'a.
33 ētadvākyē śrutē tēṣāṁ hr̥dayāni viddhānyabhavan tatastē tān hantuṁ mantritavantaḥ|
Niwa, bi ninko wa ba son'a da trea nfu a toba, u bata son wuu manzani ba.
34 ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
Ama igu pharisawa ri wu nde ma hi Gamalial ndhi wu tsro doka, wandi ndhi wawu ba kpanyme ni wu'a, a lu kri ni minba nda ti gbuchu du manzani ba rhu dinko ni bawu wu ton fime ri.
35 hē isrāyēlvaṁśīyāḥ sarvvē yūyam ētān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
Wa alu kri lha ni son ndi, “ndhi Israila, mal ya kpe wa bi tre bi ti ni ndhi biyi.
36 itaḥ pūrvvaṁ thūdānāmaikō jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyēṇa catuḥśatalōkāstasya matagrāhiṇōbhavan paścāt sa hatōbhavat tasyājñāgrāhiṇō yāvantō lōkāstē sarvvē virkīrṇāḥ santō 'kr̥takāryyā abhavan|
Kafi du vi biyi ye, Theudus a lu wru nda gbresan ndi wawu hi ndior, u ndhi bari, ba derinzia ba zontu hu. Ba wuu, duka biwa bata hu'a ba vra hi kankan ni zremba ngame a na ti tu na.
37 tasmājjanāt paraṁ nāmalēkhanasamayē gālīlīyayihūdānāmaikō jana upasthāya bahūllōkān svamataṁ grāhītavān tataḥ sōpi vyanaśyat tasyājñāgrāhiṇō yāvantō lōkā āsan tē sarvvē vikīrṇā abhavan|
Bay ki ma u, Juda wu Galile a lu kri ni vi wa ba bla ndhi nda gbron bari baka hu. wawu ngame a que kado u biwa bata hu'a ba vera hi kan kan.
38 adhunā vadāmi, yūyam ētān manuṣyān prati kimapi na kr̥tvā kṣāntā bhavata, yata ēṣa saṅkalpa ētat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
Zizan mi lhayiwu, rhu ni nkon ndhi biyi di don ba toome, idan shiri yo ko ndu yi, hi wundi ana kri gban me na nda vralhe.
39 yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararōdhakā bhaviṣyatha|
Anita ndu Irjhi, bina iya yi nasara ni ba na bi klna to bisi tsi ni Irjhimu.” Toki ba kpanyme ni tre ma.
40 tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
Mle ba yo manzaniba ri ni son nda lhobatsi nda hla ndi du ba na tre ni nde Yesu na, nda du ba hi kpamba.
41 kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
Ba rhu rhi ni son bi ninko'a ni takpe don ba he ni mi biwa ba mla duba ti ba ya nitu ndema.
42 tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|
Hu kima, chachu, ni mi haikali mba ni ko hi ni ko, ba zi tsro ndani d'bu ni lha njo ndi Yesu wawuyi hi Kristi.