< prēritāḥ 3 >
1 tr̥tīyayāmavēlāyāṁ satyāṁ prārthanāyāḥ samayē pitarayōhanau sambhūya mandiraṁ gacchataḥ|
ตฺฤตียยามเวลายำ สตฺยำ ปฺรารฺถนายา: สมเย ปิตรโยหเนา สมฺภูย มนฺทิรํ คจฺฉต: ฯ
2 tasminnēva samayē mandirapravēśakānāṁ samīpē bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lōkā mandirasya sundaranāmni dvārē pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
ตสฺมินฺเนว สมเย มนฺทิรปฺรเวศกานำ สมีเป ภิกฺษารณารฺถํ ยํ ชนฺมขญฺชมานุษํ โลกา มนฺทิรสฺย สุนฺทรนามฺนิ ทฺวาเร ปฺรติทินมฺ อสฺถาปยนฺ ตํ วหนฺตสฺตทฺวารํ อานยนฺฯ
3 tadā pitarayōhanau mantiraṁ pravēṣṭum udyatau vilōkya sa khañjastau kiñcid bhikṣitavān|
ตทา ปิตรโยหเนา มนฺติรํ ปฺรเวษฺฏุมฺ อุทฺยเตา วิโลกฺย ส ขญฺชเสฺตา กิญฺจิทฺ ภิกฺษิตวานฺฯ
4 tasmād yōhanā sahitaḥ pitarastam ananyadr̥ṣṭyā nirīkṣya prōktavān āvāṁ prati dr̥ṣṭiṁ kuru|
ตสฺมาทฺ โยหนา สหิต: ปิตรสฺตมฺ อนนฺยทฺฤษฺฏฺยา นิรีกฺษฺย โปฺรกฺตวานฺ อาวำ ปฺรติ ทฺฤษฺฏึ กุรุฯ
5 tataḥ sa kiñcit prāptyāśayā tau prati dr̥ṣṭiṁ kr̥tavān|
ตต: ส กิญฺจิตฺ ปฺราปฺตฺยาศยา เตา ปฺรติ ทฺฤษฺฏึ กฺฤตวานฺฯ
6 tadā pitarō gaditavān mama nikaṭē svarṇarūpyādi kimapi nāsti kintu yadāstē tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamanē kuru|
ตทา ปิตโร คทิตวานฺ มม นิกเฏ สฺวรฺณรูปฺยาทิ กิมปิ นาสฺติ กินฺตุ ยทาเสฺต ตทฺ ททามิ นาสรตียสฺย ยีศุขฺรีษฺฏสฺย นามฺนา ตฺวมุตฺถาย คมนาคมเน กุรุฯ
7 tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhr̥tvā tam udatōlayat; tēna tatkṣaṇāt tasya janasya pādagulphayōḥ sabalatvāt sa ullamphya prōtthāya gamanāgamanē 'karōt|
ตต: ปรํ ส ตสฺย ทกฺษิณกรํ ธฺฤตฺวา ตมฺ อุทโตลยตฺ; เตน ตตฺกฺษณาตฺ ตสฺย ชนสฺย ปาทคุลฺผโย: สพลตฺวาตฺ ส อุลฺลมฺผฺย โปฺรตฺถาย คมนาคมเน 'กโรตฺฯ
8 tatō gamanāgamanē kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
ตโต คมนาคมเน กุรฺวฺวนฺ อุลฺลมฺผนฺ อีศฺวรํ ธนฺยํ วทนฺ ตาภฺยำ สารฺทฺธํ มนฺทิรํ ปฺราวิศตฺฯ
9 tataḥ sarvvē lōkāstaṁ gamanāgamanē kurvvantam īśvaraṁ dhanyaṁ vadantañca vilōkya
ตต: สรฺเวฺว โลกาสฺตํ คมนาคมเน กุรฺวฺวนฺตมฺ อีศฺวรํ ธนฺยํ วทนฺตญฺจ วิโลกฺย
10 mandirasya sundarē dvārē ya upaviśya bhikṣitavān saēvāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkr̥tā vismayāpannāścābhavan|
มนฺทิรสฺย สุนฺทเร ทฺวาเร ย อุปวิศฺย ภิกฺษิตวานฺ เสอวายมฺ อิติ ชฺญาตฺวา ตํ ปฺรติ ตยา ฆฏนยา จมตฺกฺฤตา วิสฺมยาปนฺนาศฺจาภวนฺฯ
11 yaḥ khañjaḥ svasthōbhavat tēna pitarayōhanōḥ karayōrdhṭatayōḥ satōḥ sarvvē lōkā sannidhim āgacchan|
ย: ขญฺช: สฺวโสฺถภวตฺ เตน ปิตรโยหโน: กรโยรฺธฺฏตโย: สโต: สรฺเวฺว โลกา สนฺนิธิมฺ อาคจฺฉนฺฯ
12 tad dr̥ṣṭvā pitarastēbhyō'kathayat, hē isrāyēlīyalōkā yūyaṁ kutō 'nēnāścaryyaṁ manyadhvē? āvāṁ nijaśaktyā yadvā nijapuṇyēna khañjamanuṣyamēnaṁ gamitavantāviti cintayitvā āvāṁ prati kutō'nanyadr̥ṣṭiṁ kurutha?
ตทฺ ทฺฤษฺฏฺวา ปิตรเสฺตโภฺย'กถยตฺ, เห อิสฺราเยลียโลกา ยูยํ กุโต 'เนนาศฺจรฺยฺยํ มนฺยเธฺว? อาวำ นิชศกฺตฺยา ยทฺวา นิชปุเณฺยน ขญฺชมนุษฺยเมนํ คมิตวนฺตาวิติ จินฺตยิตฺวา อาวำ ปฺรติ กุโต'นนฺยทฺฤษฺฏึ กุรุถ?
13 yaṁ yīśuṁ yūyaṁ parakarēṣu samārpayata tatō yaṁ pīlātō mōcayitum ēcchat tathāpi yūyaṁ tasya sākṣān nāṅgīkr̥tavanta ibrāhīma ishākō yākūbaścēśvarō'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśō rmahimānaṁ prākāśayat|
ยํ ยีศุํ ยูยํ ปรกเรษุ สมารฺปยต ตโต ยํ ปีลาโต โมจยิตุมฺ เอจฺฉตฺ ตถาปิ ยูยํ ตสฺย สากฺษานฺ นางฺคีกฺฤตวนฺต อิพฺราหีม อิสฺหาโก ยากูพศฺเจศฺวโร'รฺถาทฺ อสฺมากํ ปูรฺวฺวปุรุษาณามฺ อีศฺวร: สฺวปุตฺรสฺย ตสฺย ยีโศ รฺมหิมานํ ปฺรากาศยตฺฯ
14 kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkr̥tya hatyākāriṇamēkaṁ svēbhyō dātum ayācadhvaṁ|
กินฺตุ ยูยํ ตํ ปวิตฺรํ ธารฺมฺมิกํ ปุมำสํ นางฺคีกฺฤตฺย หตฺยาการิณเมกํ เสฺวโภฺย ทาตุมฺ อยาจธฺวํฯ
15 paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|
ปศฺจาตฺ ตํ ชีวนสฺยาธิปติมฺ อหต กินฺตฺวีศฺวร: ศฺมศานาตฺ ตมฺ อุทสฺถาปยต ตตฺร วยํ สากฺษิณ อาสฺมเหฯ
16 imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yō viśvāsaḥ sa taṁ yuṣmākaṁ sarvvēṣāṁ sākṣāt sampūrṇarūpēṇa svastham akārṣīt|
อิมํ ยํ มานุษํ ยูยํ ปศฺยถ ปริจินุถ จ ส ตสฺย นามฺนิ วิศฺวาสกรณาตฺ จลนศกฺตึ ลพฺธวานฺ ตสฺมินฺ ตสฺย โย วิศฺวาส: ส ตํ ยุษฺมากํ สรฺเวฺวษำ สากฺษาตฺ สมฺปูรฺณรูเปณ สฺวสฺถมฺ อการฺษีตฺฯ
17 hē bhrātarō yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyētāni kr̥tavanta idānīṁ mamaiṣa bōdhō jāyatē|
เห ภฺราตโร ยูยํ ยุษฺมากมฺ อธิปตยศฺจ อชฺญาตฺวา กรฺมฺมาเณฺยตานิ กฺฤตวนฺต อิทานีํ มไมษ โพโธ ชายเตฯ
18 kintvīśvaraḥ khrīṣṭasya duḥkhabhōgē bhaviṣyadvādināṁ mukhēbhyō yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarōt|
กินฺตฺวีศฺวร: ขฺรีษฺฏสฺย ทุ: ขโภเค ภวิษฺยทฺวาทินำ มุเขโภฺย ยำ ยำ กถำ ปูรฺวฺวมกถยตฺ ตา: กถา อิตฺถํ สิทฺธา อกโรตฺฯ
19 ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;
อต: เสฺวษำ ปาปโมจนารฺถํ เขทํ กฺฤตฺวา มนำสิ ปริวรฺตฺตยธฺวํ, ตสฺมาทฺ อีศฺวราตฺ สานฺตฺวนาปฺราปฺเต: สมย อุปสฺถาสฺยติ;
20 punaśca pūrvvakālam ārabhya pracāritō yō yīśukhrīṣṭastam īśvarō yuṣmān prati prēṣayiṣyati|
ปุนศฺจ ปูรฺวฺวกาลมฺ อารภฺย ปฺรจาริโต โย ยีศุขฺรีษฺฏสฺตมฺ อีศฺวโร ยุษฺมานฺ ปฺรติ เปฺรษยิษฺยติฯ
21 kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn )
กินฺตุ ชคต: สฺฤษฺฏิมารภฺย อีศฺวโร นิชปวิตฺรภวิษฺยทฺวาทิคโณน ยถา กถิตวานฺ ตทนุสาเรณ สรฺเวฺวษำ การฺยฺยาณำ สิทฺธิปรฺยฺยนฺตํ เตน สฺวรฺเค วาส: กรฺตฺตวฺย: ฯ (aiōn )
22 yuṣmākaṁ prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇamadhyāt matsadr̥śaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
ยุษฺมากํ ปฺรภุ: ปรเมศฺวโร ยุษฺมากํ ภฺราตฺฤคณมธฺยาตฺ มตฺสทฺฤศํ ภวิษฺยทฺวกฺตารมฺ อุตฺปาทยิษฺยติ, ตต: ส ยตฺ กิญฺจิตฺ กถยิษฺยติ ตตฺร ยูยํ มนำสิ นิธทฺธฺวํฯ
23 kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalōkānāṁ madhyād ucchētsyatē," imāṁ kathām asmākaṁ pūrvvapuruṣēbhyaḥ kēvalō mūsāḥ kathayāmāsa iti nahi,
กินฺตุ ย: กศฺจิตฺ ปฺราณี ตสฺย ภวิษฺยทฺวาทิน: กถำ น คฺรหีษฺยติ ส นิชโลกานำ มธฺยาทฺ อุจฺเฉตฺสฺยเต," อิมำ กถามฺ อสฺมากํ ปูรฺวฺวปุรุเษภฺย: เกวโล มูสา: กถยามาส อิติ นหิ,
24 śimūyēlbhaviṣyadvādinam ārabhya yāvantō bhaviṣyadvākyam akathayan tē sarvvaēva samayasyaitasya kathām akathayan|
ศิมูเยลฺภวิษฺยทฺวาทินมฺ อารภฺย ยาวนฺโต ภวิษฺยทฺวากฺยมฺ อกถยนฺ เต สรฺวฺเวอว สมยไสฺยตสฺย กถามฺ อกถยนฺฯ
25 yūyamapi tēṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśōdbhavapuṁsā sarvvadēśīyā lōkā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīmē kathāmētāṁ kathayitvā īśvarōsmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkr̥tavān tasya niyamasyādhikāriṇōpi yūyaṁ bhavatha|
ยูยมปิ เตษำ ภวิษฺยทฺวาทินำ สนฺตานา: , "ตว วํโศทฺภวปุํสา สรฺวฺวเทศียา โลกา อาศิษํ ปฺราปฺตา ภวิษฺยนฺติ", อิพฺราหีเม กถาเมตำ กถยิตฺวา อีศฺวโรสฺมากํ ปูรฺวฺวปุรุไษ: สารฺทฺธํ ยํ นิยมํ สฺถิรีกฺฤตวานฺ ตสฺย นิยมสฺยาธิการิโณปิ ยูยํ ภวถฯ
26 ata īśvarō nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvvēṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ prēṣitavān|
อต อีศฺวโร นิชปุตฺรํ ยีศุมฺ อุตฺถาปฺย ยุษฺมากํ สรฺเวฺวษำ สฺวสฺวปาปาตฺ ปราวรฺตฺตฺย ยุษฺมภฺยมฺ อาศิษํ ทาตุํ ปฺรถมตสฺตํ ยุษฺมากํ นิกฏํ เปฺรษิตวานฺฯ