< prēritāḥ 25 >
1 anantaraṁ phīṣṭō nijarājyam āgatya dinatrayāt paraṁ kaisariyātō yirūśālamnagaram āgamat|
Festusi ń pundi diema nni, lan tieni dana taa, wan ńa Cesare, ki gedi Jerusalema.
2 tadā mahāyājakō yihūdīyānāṁ pradhānalōkāśca tasya samakṣaṁ paulam apāvadanta|
juufi salga yidciamo yeni bi yikodanba ń cua o kani ki waani o ke bi pia mi maama yeni Pɔli, ki bua ban jia ti buudi yeni o. ki mɔndi ki niidi Festusi ke wan cengi bi maama.
3 bhavān taṁ yirūśālamam ānētum ājñāpayatviti vinīya tē tasmād anugrahaṁ vāñchitavantaḥ|
Bi den mia o u sanu ke wan tuo ban janbi Pɔli; ke wan cedi ban taa o ki gedi yeni o Jerusalema, yeni bi ba fidi ki kpa o u sanu po.
4 yataḥ pathimadhyē gōpanēna paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
Ama Festusi den ŋmiani ba ke Pɔli tie kpaadli i ki ye Sesare kpaadidieli nni, ke wani mɔko ba gani lipo.
5 tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ yē śaknuvanti tē mayā saha tatra gatvā tamapavadantu sa ētāṁ kathāṁ kathitavān|
Ke lanwani ii, yaaba n bua ba fidi ki ŋɔdi o ban gedi lipo. Ke li ya tie ke bi pia jalgi bá Pɔli po, bi ba fidi ki waani o tagli.
6 daśadivasēbhyō'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divasē vicārāsana upadiśya paulam ānētum ājñāpayat|
Festusi ki tieni likani ke li pendi dana niin bii piiga, ki fii ki jiidi kigedi Sesare, wan pundi ke li fandi, ke o kali ti buudi diegu nni, ki cedi ke bi taa Pɔli ki cua yeni o
7 paulē samupasthitē sati yirūśālamnagarād āgatā yihūdīyalōkāstaṁ caturdiśi saṁvēṣṭya tasya viruddhaṁ bahūn mahādōṣān utthāpitavantaḥ kintu tēṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
Pɔli ń pundi, Jerusalema Juufinba yaaba n ye likani ń jalgi o boncianla, ki waani wan pia yatagli ama ke kasiedi naa ye.
8 tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kr̥tavān|
Pɔli ń maadi ki fie o yuli ki yedi, “N naa tieni yaali n bia Juufinba yiko po, bii ku jaandiegu po lanyaaka Sesari po.”
9 kintu phīṣṭō yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyōgē mama sākṣād vicāritō bhaviṣyasi?
Ama Festusi den bua wan mangi Juufinba pali, ki buali Pɔli, “A ba fidi ki do ki gedi Jerusalema ban buu a maama ne lipo n nintuali?”
10 tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|
Pɔli ń yedi, “N ye o badciamo Sesari buudieli kani, ki guu ke ban buu nni lankani i. Mii pia tagli bakuli Juufinba po nani fini aba ń bani maama bonŋanla.
11 kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhōktum udyatō'bhaviṣyaṁ, kintu tē mama samapavādaṁ kurvvanti sa yadi kalpitamātrō bhavati tarhi tēṣāṁ karēṣu māṁ samarpayituṁ kasyāpyadhikārō nāsti, kaisarasya nikaṭē mama vicārō bhavatu|
Ama li ya tie ke n tudi, bá ki tieni yaali ke li buali n kuuma, N naa jie min kpe. Ama ban jalgi nni yaali ya po ya ki tuagi sanu, nilo bakuli kan taa nni ki mubni bi nuu nni. N suagi n buudi Sesari po i.”
12 tadā phīṣṭō mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭē kiṁ tava vicārō bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
Festusi den kali ki juogi yeni o juogikaaba li maama po, ki jiini Pɔli, ki yedi, “A yedi ke a suagi a buudi Sesari kani, bi ba buu a lankani i!”
13 kiyaddinēbhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
Lan tieni dana waamu, ke o bado Agripa yeni Berenisi cua Sesare ki bua cani Festusi.
14 tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ēkaṁ bandi phīlikṣō baddhaṁ saṁsthāpya gatavān|
Ban tieni dana waamu, ke Festusi taa Pɔli maama ki waani o bado, ki maadi, “Feliksi den cedi ke bi taa niloba ki cua yeni o ne ke o tie kpaadli.
15 yirūśālami mama sthitikālē mahāyājakō yihūdīyānāṁ prācīnalōkāśca tam apōdya tamprati daṇḍājñāṁ prārthayanta|
Min den gedi Jerusalema, Juufinba salga yidkaaba yeni bi cancannikpelba den jalgi li nilo boncianla, ki mia ke ban buu ki cuo o, ki kpa o
16 tatōham ityuttaram avadaṁ yāvad apōditō janaḥ svāpavādakān sākṣāt kr̥tvā svasmin yō'parādha ārōpitastasya pratyuttaraṁ dātuṁ suyōgaṁ na prāpnōti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ rōmilōkānāṁ rīti rnahi|
Ke n mo jiini ba ke laa puni sanu ke Roma yaaba ń taa nilo ki mubni o o yibala nui nni ke baa buni o ki puni o u sanu ke o ba maadi ki fie o yuli ti buudi kani.
17 tatastēṣvatrāgatēṣu parasmin divasē'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānētum ājñāpayam|
Ama ban taani ki cua ne, mii guudi dana, li fiifandi ke n cedi ke bi taa o ki cua yeni o ti buudi kaanu.
18 tadanantaraṁ tasyāpavādakā upasthāya yādr̥śam ahaṁ cintitavān tādr̥śaṁ kañcana mahāpavādaṁ nōtthāpya
Ban den fii ki jalgi o, ki waani wan pia ya tagli kuli, maamɔnma bakuli naa den ye.
19 svēṣāṁ matē tathā paulō yaṁ sajīvaṁ vadati tasmin yīśunāmani mr̥tajanē ca tasya viruddhaṁ kathitavantaḥ|
Ban nia ya maama po tie bi jaandi sanu maama i, yeni niloba ke bi yii o Jesu, ke o den kpe, ama ke Pɔli wani nan yedi ke o fo.
20 tatōhaṁ tādr̥gvicārē saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicāritō bhavitum icchasi?
Mii den bani min ba kpaagi lanya maama maama, ke n buali o o ya ba tuo ki gedi Jerusalema ban buu o maama lanpo.
21 tadā paulō mahārājasya nikaṭē vicāritō bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ prēṣayituṁ na śaknōmi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
Ama Pɔli ń den yedi ke o baa ye li kpaadidieli nni, ke o suagi o maama o badciamo Sesari buudi kaanu, n den yedi o ke wan ya ye likani ki guu hali min ba taa o ki sɔni o Sesari kani.
22 tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrōtum abhilaṣāmi| tadā phīṣṭō vyāharat śvastadīyāṁ kathāṁ tvaṁ śrōṣyasi|
Agripa den yedi Festusi, “N moko bua min cengi li nilo maama.” Festusi ń jiini o “cedi saala” “Aba cengi o maama.”
23 parasmin divasē āgrippō barṇīkī ca mahāsamāgamaṁ kr̥tvā pradhānavāhinīpatibhi rnagarasthapradhānalōkaiśca saha militvā rājagr̥hamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānītō'bhavat|
Lanwani ii, lan fandi, Agripa yeni Berenisi den bobi bi tiakpiagdi ki cua ti buudi kaanu yeni sejenba yeni u dogu yikodanba. Festusi den cedi ke bi taa Pɔli ki cua yeni o bikani.
24 tadā phīṣṭaḥ kathitavān hē rājan āgrippa hē upasthitāḥ sarvvē lōkā yirūśālamnagarē yihūdīyalōkasamūhō yasmin mānuṣē mama samīpē nivēdanaṁ kr̥tvā prōccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nōcitaṁ tamētaṁ mānuṣaṁ paśyata|
Festusi den yedi, “O Bado Agripa yeni yinba ya nikpiaga n ye yeni ti ne, I la ya nilo ne ee; Jerusalema Juufinba yeni nekanba yaaba la nni ki yigni ki tua ke waa dagdi wan go ya pia miali.
25 kintvēṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kr̥tavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicāritō bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ prēṣayituṁ matimakaravam|
N diidi ki sua ke waa tieni yaali n dagdi yeni mi kuuma; ama wani mɔno ń suagi o maama O Badciamo kani yeni, n ba taa o ki mubni o o badciamo nui nni.
26 kintu śrīyuktasya samīpam ētasmin kiṁ lēkhanīyam ityasya kasyacin nirṇayasya na jātatvād ētasya vicārē sati yathāhaṁ lēkhituṁ kiñcana niścitaṁ prāpnōmi tadarthaṁ yuṣmākaṁ samakṣaṁ viśēṣatō hē āgripparāja bhavataḥ samakṣam ētam ānayē|
Ama mii bani min ba diani yaali cima li tisɔnkaali nni, ki teni o badciamo, lani n cedi ke n cedi ke bi cua yeni o i kani o bado Agripa, ke ŋan todi nni min fidi ki diani yaali n tiegi li maama po
27 yatō bandiprēṣaṇasamayē tasyābhiyōgasya kiñcidalēkhanam aham ayuktaṁ jānāmi|
Kelima laa tuagi sanu ke min sɔni kpaadli kaa diani ki waani ban jalgi o ya maama po fuuli.