< prēritāḥ 24 >

1 pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat|
Peyahikili ligono la mhanu, Mteta mkulu Anania ahikili Kukaisalia pamonga na vagogo vangi na mmanya malagizu mmonga wa Loma, liina laki Tetulo, ndi vamhambalili mkulu wa mkowa na kumtakila Pauli.
2 tataḥ paulē samānītē sati tartullastasyāpavādakathāṁ kathayitum ārabhata hē mahāmahimaphīlikṣa bhavatō vayam atinirvvighnaṁ kālaṁ yāpayāmō bhavataḥ pariṇāmadarśitayā ētaddēśīyānāṁ bahūni maṅgalāni ghaṭitāni,
Pauli akakemelewa, na Tetulo akatumbula kumtakila, “Mtopeswa Felikisi, ulongosi waku utiletili uteke uvaha na kavili utiletili mang'amusi gamahele gabwina ndava ya vandu vitu.
3 iti hētō rvayamatikr̥tajñāḥ santaḥ sarvvatra sarvvadā bhavatō guṇān gāyamaḥ|
Lijambu lenili tikulipokela cha luheku magono goha na tikusengusa neju.
4 kintu bahubhiḥ kathābhi rbhavantaṁ yēna na virañjayāmi tasmād vinayē bhavān banukampya madalpakathāṁ śr̥ṇōtu|
Nambu changali kuyagisa lukumbi lutali, chondi kwa lipyana laku utiyuwanila padebe malovi gitu.
5 ēṣa mahāmārīsvarūpō nāsaratīyamatagrāhisaṁghātasya mukhyō bhūtvā sarvvadēśēṣu sarvvēṣāṁ yihūdīyānāṁ rājadrōhācaraṇapravr̥ttiṁ janayatītyasmābhi rniścitaṁ|
Tihumbwili kuvya mundu uyu avi na luhonda, mtumbulanu wa chitututu pagati ya Vayawudi kila pandu pamulima. Mewawa ndi chilongosi wa chikundi cha njila ya kumuyupa Chapanga chechikemelewa va Nazaleti.
6 sa mandiramapi aśuci karttuṁ cēṣṭitavān; iti kāraṇād vayam ēnaṁ dhr̥tvā svavyavasthānusārēṇa vicārayituṁ prāvarttāmahi;
Na hati alingili kuhakasa Nyumba ya Chapanga, tete tamkamwili. Taganili kumuhukumwa kwa mhilu witu.
7 kintu luṣiyaḥ sahasrasēnāpatirāgatya balād asmākaṁ karēbhya ēnaṁ gr̥hītvā
Nambu Lusia mkulu wa msambi abwelili na kumuwusa pagati yitu kwa makakala,
8 ētasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmō bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vr̥ttāntaṁ vēdituṁ śakṣyatē|
Wamwene ngati ukumkota mundu uyu yati wimanyalila mambu gala getamtakili tete.”
9 tatō yihūdīyā api svīkr̥tya kathitavanta ēṣā kathā pramāṇam|
Vayawudi kwa pamonga vakayidakila na kujova goha ago ndi gachakaka.
10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|
Kangi mkulu Felikisi akamlangisa Pauli kujova, mwene akajova, “Nimanyili kuvya veve ndi mhamula mihalu wa magono gamahele wa vandu vitu, nihekelela kujikengelela namwene.
11 adya kēvalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān ēṣā kathā bhavatā jñātuṁ śakyatē;
Wihotola kumanya kuvya gapiti lepi magono kumi na gavili kuhumila penahambili ku Yelusalemu kumuyupa Chapanga.
12 kintvibhē māṁ madhyēmandiraṁ kēnāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavanē nagarē vā lōkān kupravr̥ttiṁ janayantuṁ na dr̥ṣṭavantaḥ|
Vandu ava vanikoli lepi nikotana na mundu yoyoha amala vanikoli lepi nikuvakoakeha vandu mu Nyumba ya Chapanga amala munyumba za kukonganekela Vayawudi, amala pandu popoha pamuji wenuwo.
13 idānīṁ yasmin yasmin mām apavadantē tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
Vihotola lepi kujova uchakaka wa mambu aga gevakunitakila.
14 kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|
Nambu chindu cheniyidakila ndi kuvya nikumuhengela Chapanga wa vagogo vitu, nitama mukulanda Njila yevikemela chikundi cha njila ya kumuyupa Chapanga. Nene nisadika goha gegayandikiwi muhitabu ya malagizu na muhitabu ya vamlota va Chapanga.
15 dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi;
Nene nikumsadika Chapanga ngati chavisadika vandu ava, kuvya vandu vevamganisa na vevakum'budila Chapanga voha ya viyuka kwevafwili.
16 īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|
Ndava yeniyo nikujikangamalisa magono goha kutama wumi wa bwina changali kumbudila Chapanga na vandu.”
17 bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|
“Panakatamili kutali mumiyaka yamahele, nawuyili ku Yelusalemu muni nivaletela vakolonjinji vayangu mtangatilu na kuwusa luteta.
18 tatōhaṁ śuci rbhūtvā lōkānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādēśīyāḥ kiyantō yihudīyalōkā madhyēmandiraṁ māṁ dhr̥tavantaḥ|
Lukumbi lwe nahengayi mambu ago ndi pavanikolili Munyumba ya Chapanga, namali kuwusa luteta lwa kunyambiswa. Pavi lepi msambi wa vandu amala chitututu.
19 mamōpari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya tēṣāmēva sākṣyadānam ucitam|
Nambu kwavili na Vayawudi vangi kuhuma mulima wa ku Asia, venavo ndi veviganikiwa kuhika palongolo yaku na kunitakila ngati vana lilovi la kujova ndava yangu.
20 nōcēt pūrvvē mahāsabhāsthānāṁ lōkānāṁ sannidhau mama daṇḍāyamānatvasamayē, ahamadya mr̥tānāmutthānē yuṣmābhi rvicāritōsmi,
Amala, vandu ava vevavi penapa vajova chenibudili pevanikolili niyimili palongolo ya libanji lavi likulu.
21 tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu|
Ndi malovi ndu aga genajovili panakavili palongolo yavi, ‘Mukunihamula lelu iyi ndava ya kusadika kuvya vevafwili yati viyuka.’”
22 tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
Hinu Felikisi, mweamanyili bwina njila yeniyo, akahegelesa muhalu wula mu ligono lingi. Akavajovela, “Yati nihamula muhalu uwu lukumbi Lusia Mkulu wa msambi, peibwela.”
23 anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān|
Kangi akamlagiza chilongosi wa manjolinjoli yula vamlindalila Pauli, nambu avyai mukulekekeswa padebe, vankozi vaki vayidakiliwa kumtangatila.
24 alpadināt paraṁ phīlikṣō'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vr̥ttāntam aśrauṣīt|
Mu magono gegagelekili Felikisi abwelili pamonga na mdala waki Dilusila mweavi Myawudi. Akalagiza Pauli aletewayi, akamyuwanila ilongela ndava ya kumsadika Yesu Kilisitu.
25 paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
Nambu lukumbi Pauli peatumbwili kudandaula gakumganisa Chapanga, na kujiyepesa na uhamula wa Chapanga wewibwela, Felikisi ayogwipi, akajova, “Ndava hinu wihotola kuhamba, yati nikukukemela kavili panipata nafwasi.”
26 muktipraptyarthaṁ paulēna mahyaṁ mudrādāsyantē iti patyāśāṁ kr̥tvā sa punaḥ punastamāhūya tēna sākaṁ kathōpakathanaṁ kr̥tavān|
Lukumbi lwenulo alindila manya Pauli ngaampeli mashonga. Ndava ya yeniyo amkemela pamahele kulongela nayu.
27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāptē sati phīlikṣō yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|
Payamaliki miyaka yivili, Polikio Festo akavya Mkulu wa ku Yudea. Nambu Felikisi ndava ya kujiganisa kwa Vayawudi, mwene akamlekekesa Pauli kuhuma muchifungu.

< prēritāḥ 24 >