< prēritāḥ 24 >
1 pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat|
Μετὰ δὲ πέντε ἡμέρας κατέβη ὁ ἀρχιερεὺς Ἀνανίας μετὰ πρεσβυτέρων τινῶν καὶ ῥήτορος Τερτύλλου τινός, οἵτινες ἐνεφάνισαν τῷ ἡγεμόνι κατὰ τοῦ Παύλου.
2 tataḥ paulē samānītē sati tartullastasyāpavādakathāṁ kathayitum ārabhata hē mahāmahimaphīlikṣa bhavatō vayam atinirvvighnaṁ kālaṁ yāpayāmō bhavataḥ pariṇāmadarśitayā ētaddēśīyānāṁ bahūni maṅgalāni ghaṭitāni,
κληθέντος δὲ αὐτοῦ ἤρξατο κατηγορεῖν ὁ Τέρτυλλος λέγων, Πολλῆς εἰρήνης τυγχάνοντες διὰ σοῦ καὶ διορθωμάτων γινομένων τῷ ἔθνει τούτῳ διὰ τῆς σῆς προνοίας,
3 iti hētō rvayamatikr̥tajñāḥ santaḥ sarvvatra sarvvadā bhavatō guṇān gāyamaḥ|
πάντῃ τε καὶ πανταχοῦ, ἀποδεχόμεθα, κράτιστε Φῆλιξ, μετὰ πάσης εὐχαριστίας.
4 kintu bahubhiḥ kathābhi rbhavantaṁ yēna na virañjayāmi tasmād vinayē bhavān banukampya madalpakathāṁ śr̥ṇōtu|
ἵνα δὲ μὴ ἐπὶ πλεῖόν σε ἐγκόπτω, παρακαλῶ ἀκοῦσαί σε ἡμῶν συντόμως τῇ σῇ ἐπιεικείᾳ.
5 ēṣa mahāmārīsvarūpō nāsaratīyamatagrāhisaṁghātasya mukhyō bhūtvā sarvvadēśēṣu sarvvēṣāṁ yihūdīyānāṁ rājadrōhācaraṇapravr̥ttiṁ janayatītyasmābhi rniścitaṁ|
εὑρόντες γὰρ τὸν ἄνδρα τοῦτον λοιμὸν καὶ κινοῦντα στάσεις πᾶσιν τοῖς Ἰουδαίοις τοῖς κατὰ τὴν οἰκουμένην, πρωτοστάτην τε τῆς τῶν Ναζωραίων αἱρέσεως·
6 sa mandiramapi aśuci karttuṁ cēṣṭitavān; iti kāraṇād vayam ēnaṁ dhr̥tvā svavyavasthānusārēṇa vicārayituṁ prāvarttāmahi;
ὃς καὶ τὸ ἱερὸν ἐπείρασεν βεβηλῶσαι, ὃν καὶ ἐκρατήσαμεν.
7 kintu luṣiyaḥ sahasrasēnāpatirāgatya balād asmākaṁ karēbhya ēnaṁ gr̥hītvā
8 ētasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmō bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vr̥ttāntaṁ vēdituṁ śakṣyatē|
παρ᾽ οὗ δυνήσῃ αὐτὸς ἀνακρίνας περὶ πάντων τούτων ἐπιγνῶναι ὧν ἡμεῖς κατηγοροῦμεν αὐτοῦ.
9 tatō yihūdīyā api svīkr̥tya kathitavanta ēṣā kathā pramāṇam|
συνεπέθεντο δὲ καὶ οἱ Ἰουδαῖοι φάσκοντες ταῦτα οὕτως ἔχειν.
10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|
Ἀπεκρίθη τε ὁ Παῦλος, νεύσαντος αὐτῷ τοῦ ἡγεμόνος λέγειν, Ἐκ πολλῶν ἐτῶν ὄντα σε κριτὴν τῷ ἔθνει τούτῳ ἐπιστάμενος εὐθύμως τὰ περὶ ἐμαυτοῦ ἀπολογοῦμαι·
11 adya kēvalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān ēṣā kathā bhavatā jñātuṁ śakyatē;
δυναμένου σου ἐπιγνῶναι ὅτι οὐ πλείους εἰσίν μοι ἡμέραι δώδεκα ἀφ᾽ ἧς ἀνέβην προσκυνήσων εἰς Ἱερουσαλήμ·
12 kintvibhē māṁ madhyēmandiraṁ kēnāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavanē nagarē vā lōkān kupravr̥ttiṁ janayantuṁ na dr̥ṣṭavantaḥ|
καὶ οὔτε ἐν τῷ ἱερῷ εὗρόν με πρός τινα διαλεγόμενον ἢ ἐπίστασιν ποιοῦντα ὄχλου, οὔτε ἐν ταῖς συναγωγαῖς οὔτε κατὰ τὴν πόλιν·
13 idānīṁ yasmin yasmin mām apavadantē tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
οὔτε παραστῆσαι δύνανταί σοι περὶ ὧν νυνὶ κατηγοροῦσίν μου.
14 kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|
ὁμολογῶ δὲ τοῦτό σοι, ὅτι κατὰ τὴν ὁδὸν ἣν λέγουσιν αἵρεσιν οὕτως λατρεύω τῷ πατρῴῳ θεῷ, πιστεύων πᾶσιν τοῖς κατὰ τὸν νόμον καὶ τοῖς ἐν τοῖς προφήταις γεγραμμένοις,
15 dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi;
ἐλπίδα ἔχων εἰς τὸν θεὸν ἣν καὶ αὐτοὶ οὗτοι προσδέχονται, ἀνάστασιν μέλλειν ἔσεσθαι δικαίων τε καὶ ἀδίκων·
16 īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|
ἐν τούτῳ καὶ αὐτὸς ἀσκῶ ἀπρόσκοπον συνείδησιν ἔχειν πρὸς τὸν θεὸν καὶ τοὺς ἀνθρώπους διὰ παντός.
17 bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|
δι᾽ ἐτῶν δὲ πλειόνων ἐλεημοσύνας ποιήσων εἰς τὸ ἔθνος μου παρεγενόμην καὶ προσφοράς,
18 tatōhaṁ śuci rbhūtvā lōkānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādēśīyāḥ kiyantō yihudīyalōkā madhyēmandiraṁ māṁ dhr̥tavantaḥ|
ἐν αἷς εὗρόν με ἡγνισμένον ἐν τῷ ἱερῷ, οὐ μετὰ ὄχλου οὐδὲ μετὰ θορύβου,
19 mamōpari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya tēṣāmēva sākṣyadānam ucitam|
[τινὲς δὲ ἀπὸ τῆς Ἀσίας Ἰουδαῖοι, ] οὓς ἔδει ἐπὶ σοῦ παρεῖναι καὶ κατηγορεῖν, εἴ τι ἔχοιεν πρὸς ἐμέ.
20 nōcēt pūrvvē mahāsabhāsthānāṁ lōkānāṁ sannidhau mama daṇḍāyamānatvasamayē, ahamadya mr̥tānāmutthānē yuṣmābhi rvicāritōsmi,
ἢ αὐτοὶ οὗτοι εἰπάτωσαν τί εὗρον [ἐν ἐμοὶ] ἀδίκημα στάντος μου ἐπὶ τοῦ συνεδρίου,
21 tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu|
ἢ περὶ μιᾶς ταύτης φωνῆς ἧς ἐκέκραξα ἐν αὐτοῖς ἑστώς, ὅτι Περὶ ἀναστάσεως νεκρῶν ἐγὼ κρίνομαι σήμερον ἐφ᾽ ὑμῶν.
22 tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
ἀνεβάλετο δὲ αὐτοὺς ὁ Φήλιξ, ἀκριβέστερον εἰδὼς τὰ περὶ τῆς ὁδοῦ, εἴπας, Ὅταν Λυσίας ὁ χιλίαρχος καταβῇ, διαγνώσομαι τὰ καθ᾽ ὑμᾶς.
23 anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān|
διαταξάμενος τῷ ἑκατοντάρχῃ τηρεῖσθαι αὐτόν, ἔχειν τε ἄνεσιν, καὶ μηδένα κωλύειν τῶν ἰδίων αὐτοῦ ὑπηρετεῖν αὐτῷ.
24 alpadināt paraṁ phīlikṣō'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vr̥ttāntam aśrauṣīt|
Μετὰ δὲ ἡμέρας τινὰς παραγενόμενος ὁ Φῆλιξ σὺν Δρουσίλλῃ τῇ ἰδίᾳ γυναικί, οὔσῃ Ἰουδαίᾳ, μετεπέμψατο τὸν Παῦλον καὶ ἤκουσεν αὐτοῦ περὶ τῆς εἰς χριστὸν πίστεως.
25 paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
διαλεγομένου δὲ αὐτοῦ περὶ δικαιοσύνης καὶ ἐγκρατείας καὶ τοῦ κρίματος τοῦ μέλλοντος, ἔμφοβος γενόμενος ὁ Φῆλιξ ἀπεκρίθη, Τὸ νῦν ἔχον πορεύου· καιρὸν δὲ μεταλαβὼν μετακαλέσομαί σε·
26 muktipraptyarthaṁ paulēna mahyaṁ mudrādāsyantē iti patyāśāṁ kr̥tvā sa punaḥ punastamāhūya tēna sākaṁ kathōpakathanaṁ kr̥tavān|
ἅμα καὶ ἐλπίζων ὅτι χρήματα δοθήσεται αὐτῷ ὑπὸ τοῦ Παύλου, διὸ καὶ πυκνότερον αὐτὸν μεταπεμπόμενος ὡμίλει αὐτῷ.
27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāptē sati phīlikṣō yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|
Διετίας δὲ πληρωθείσης ἔλαβεν διάδοχον ὁ Φῆλιξ Πόρκιον Φῆστον, θέλων τε χάριτα καταθέσθαι τοῖς Ἰουδαίοις ὁ Φῆλιξ κατέλιπεν τὸν Παῦλον δεδεμένον