< prēritāḥ 24 >
1 pañcabhyō dinēbhyaḥ paraṁ hanānīyanāmā mahāyājakō'dhipatēḥ samakṣaṁ paulasya prātikūlyēna nivēdayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kr̥tvā kaisariyānagaram āgacchat|
Men fem Dage derefter drog Ypperstepræsten Ananias ned med nogle Ældste og en Taler, Tertullus, og disse førte Klage for Landshøvdingen imod Paulus.
2 tataḥ paulē samānītē sati tartullastasyāpavādakathāṁ kathayitum ārabhata hē mahāmahimaphīlikṣa bhavatō vayam atinirvvighnaṁ kālaṁ yāpayāmō bhavataḥ pariṇāmadarśitayā ētaddēśīyānāṁ bahūni maṅgalāni ghaṭitāni,
Da han nu var kaldt ind, begyndte Tertullus at anklage ham og sagde:
3 iti hētō rvayamatikr̥tajñāḥ santaḥ sarvvatra sarvvadā bhavatō guṇān gāyamaḥ|
„At vi ved dig nyde megen Fred, og at Forbedringer i alle Retninger og alle Vegne skaffes dette Folk ved din Omsorg, mægtigste Feliks! det erkende vi med al Taknemmelighed.
4 kintu bahubhiḥ kathābhi rbhavantaṁ yēna na virañjayāmi tasmād vinayē bhavān banukampya madalpakathāṁ śr̥ṇōtu|
Men for at jeg ikke skal opholde dig for længe, beder jeg, at du efter din Mildhed vil høre os kortelig.
5 ēṣa mahāmārīsvarūpō nāsaratīyamatagrāhisaṁghātasya mukhyō bhūtvā sarvvadēśēṣu sarvvēṣāṁ yihūdīyānāṁ rājadrōhācaraṇapravr̥ttiṁ janayatītyasmābhi rniścitaṁ|
Vi have nemlig fundet, at denne Mand er en Pest og en Oprørsstifter iblandt alle Jøderne hele Verden over, samt er Fører for Nazaræernes Parti,
6 sa mandiramapi aśuci karttuṁ cēṣṭitavān; iti kāraṇād vayam ēnaṁ dhr̥tvā svavyavasthānusārēṇa vicārayituṁ prāvarttāmahi;
ja, han har endog forsøgt at vanhellige Helligdommen. Vi grebe ham da ogsaa [og vilde have dømt ham efter vor Lov.
7 kintu luṣiyaḥ sahasrasēnāpatirāgatya balād asmākaṁ karēbhya ēnaṁ gr̥hītvā
Men Krigsøversten Lysias kom til og borttog ham med megen Vold af vore Hænder
8 ētasyāpavādakān bhavataḥ samīpam āgantum ājñāpayat| vayaṁ yasmin tamapavādāmō bhavatā padapavādakathāyāṁ vicāritāyāṁ satyāṁ sarvvaṁ vr̥ttāntaṁ vēdituṁ śakṣyatē|
og bød hans Anklagere komme til dig]. Af ham kan du selv, naar du undersøger det, erfare alt det, hvorfor vi anklage ham.”
9 tatō yihūdīyā api svīkr̥tya kathitavanta ēṣā kathā pramāṇam|
Men ogsaa Jøderne stemmede i med og paastode, at dette forholdt sig saaledes.
10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kr̥tavati sa kathitavān bhavān bahūn vatsarān yāvad ētaddēśasya śāsanaṁ karōtīti vijñāya pratyuttaraṁ dātum akṣōbhō'bhavam|
Og Paulus svarede, da Landshøvdingen gav ham et Vink, at han skulde tale: „Efterdi jeg ved, at du i mange Aar har været Dommer for dette Folk, vil jeg frimodigt forsvare min Sag,
11 adya kēvalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān ēṣā kathā bhavatā jñātuṁ śakyatē;
da du kan forvisse dig om, at det er ikke mere end tolv Dage, siden jeg kom op for at tilbede i Jerusalem.
12 kintvibhē māṁ madhyēmandiraṁ kēnāpi saha vitaṇḍāṁ kurvvantaṁ kutrāpi bhajanabhavanē nagarē vā lōkān kupravr̥ttiṁ janayantuṁ na dr̥ṣṭavantaḥ|
Og de have ikke fundet mig i Ordveksel med nogen eller i Færd med at vække Folkeopløb, hverken i Helligdommen eller i Synagogerne eller omkring i Staden.
13 idānīṁ yasmin yasmin mām apavadantē tasya kimapi pramāṇaṁ dātuṁ na śaknuvanti|
Og de kunne ej heller bevise dig det, som de nu anklage mig for.
14 kintu bhaviṣyadvākyagranthē vyavasthāgranthē ca yā yā kathā likhitāstē tāsu sarvvāsu viśvasya yanmatam imē vidharmmaṁ jānanti tanmatānusārēṇāhaṁ nijapitr̥puruṣāṇām īśvaram ārādhayāmītyahaṁ bhavataḥ samakṣam aṅgīkarōmi|
Men dette bekender jeg for dig, at jeg efter den Vej, som de kalde et Parti, tjener vor fædrene Gud saaledes, at jeg tror paa alt det, som staar i Loven, og det, som er skrevet hos Profeterne,
15 dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi;
og har det Haab til Gud, som ogsaa disse selv forvente, at der skal komme en Opstandelse baade af retfærdige og af uretfærdige.
16 īśvarasya mānavānāñca samīpē yathā nirdōṣō bhavāmi tadarthaṁ satataṁ yatnavān asmi|
Derfor øver ogsaa jeg mig i altid at have en uskadt Samvittighed for Gud og Menneskene.
17 bahuṣu vatsarēṣu gatēṣu svadēśīyalōkānāṁ nimittaṁ dānīyadravyāṇi naivēdyāni ca samādāya punarāgamanaṁ kr̥tavān|
Men efter flere Aars Forløb er jeg kommen for at bringe Almisser til mit Folk og Ofre,
18 tatōhaṁ śuci rbhūtvā lōkānāṁ samāgamaṁ kalahaṁ vā na kāritavān tathāpyāśiyādēśīyāḥ kiyantō yihudīyalōkā madhyēmandiraṁ māṁ dhr̥tavantaḥ|
hvad de fandt mig i Færd med, da jeg var bleven renset i Helligdommen, og ikke med Opløb og Larm; men det var nogle Jøder fra Asien,
19 mamōpari yadi kācidapavādakathāsti tarhi bhavataḥ samīpam upasthāya tēṣāmēva sākṣyadānam ucitam|
og de burde nu være til Stede hos dig og klage, om de have noget paa mig at sige.
20 nōcēt pūrvvē mahāsabhāsthānāṁ lōkānāṁ sannidhau mama daṇḍāyamānatvasamayē, ahamadya mr̥tānāmutthānē yuṣmābhi rvicāritōsmi,
Eller lad disse her selv sige, hvad Uret de have fundet hos mig, da jeg stod for Raadet,
21 tēṣāṁ madhyē tiṣṭhannahaṁ yāmimāṁ kathāmuccaiḥ svarēṇa kathitavān tadanyō mama kōpi dōṣō'labhyata na vēti varam ētē samupasthitalōkā vadantu|
uden det skulde være dette ene Ord, som jeg raabte, da jeg stod iblandt dem: Jeg dømmes i Dag af eder for dødes Opstandelse.”
22 tadā phīlikṣa ētāṁ kathāṁ śrutvā tanmatasya viśēṣavr̥ttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kr̥tvā kathitavān luṣiyē sahasrasēnāpatau samāyātē sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|
Nu udsatte Feliks Sagen, da han vidste ret god Besked om Vejen, og sagde: „Naar Krigsøversten Lysias kommer herned, vil jeg paakende eders Sag.”
23 anantaraṁ bandhanaṁ vinā paulaṁ rakṣituṁ tasya sēvanāya sākṣātkaraṇāya vā tadīyātmīyabandhujanān na vārayituñca śamasēnāpatim ādiṣṭavān|
Og han befalede Høvedsmanden, at han skulde holdes bevogtet, men med Lempelse, og at han ikke maatte forbyde nogen af hans egne at gaa ham til Haande.
24 alpadināt paraṁ phīlikṣō'dhipati rdruṣillānāmnā yihūdīyayā svabhāryyayā sahāgatya paulamāhūya tasya mukhāt khrīṣṭadharmmasya vr̥ttāntam aśrauṣīt|
Men nogle Dage efter kom Feliks med sin Hustru Drusilla, som var en Jødinde, og lod Paulus hente og hørte ham om Troen paa Kristus Jesus.
25 paulēna nyāyasya parimitabhōgasya caramavicārasya ca kathāyāṁ kathitāyāṁ satyāṁ phīlikṣaḥ kampamānaḥ san vyāharad idānīṁ yāhi, aham avakāśaṁ prāpya tvām āhūsyāmi|
Men da han talte med ham om Retfærdighed og Afholdenhed og den kommende Dom, blev Feliks forfærdet og svarede: „Gaa for denne Gang; men naar jeg faar Tid, vil jeg lade dig kalde til mig.”
26 muktipraptyarthaṁ paulēna mahyaṁ mudrādāsyantē iti patyāśāṁ kr̥tvā sa punaḥ punastamāhūya tēna sākaṁ kathōpakathanaṁ kr̥tavān|
Tillige haabede han ogsaa, at Paulus skulde give ham Penge; derfor lod han ham ogsaa oftere hente og samtalede med ham.
27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāptē sati phīlikṣō yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|
Men da to Aar vare forløbne, fik Feliks Porkius Festus til Efterfølger; og da Feliks vilde fortjene sig Tak af Jøderne, lod han Paulus blive tilbage i Lænker.