< prēritāḥ 19 >
1 karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat,
Стало ся ж, як був Аполос у Коринті, пройшовши Павел верхні сторони, прибув у Єфес, і, знайшовши деяких учеників,
2 yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tatastē pratyavadan pavitra ātmā dīyatē ityasmābhiḥ śrutamapi nahi|
рече до них: Чи прийняли ви Духа сьвятого, увірувавши? Вони ж казали йому: Ба й не чували, чи є Дух сьвятий.
3 tadā sā'vadat tarhi yūyaṁ kēna majjitā abhavata? tē'kathayan yōhanō majjanēna|
І рече до них: У що ж ви хрестились? Вони ж казали: В Йоанове хрещеннє.
4 tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat|
Рече ж Павел: Йоан хрестив хрещеннєм покаяння, глаголючи людям, щоб у Грядущого за ним вірували, се єсть в Христа Ісуса.
5 tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan|
Почувши ж се, хрестились в імя Господа Ісуса.
6 tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
І, як положив на них Павел руки, зійшов Дух сьвятий на них, і заговорили мовами, і пророкували.
7 tē prāyēṇa dvādaśajanā āsan|
Було ж усїх до дванайцяти чоловік.
8 paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|
Увійшовши ж у школу, промовляв одважно три місяцї, розмовляючи і доводячи про царство Боже.
9 kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|
Як же деякі закаменіли, й не слухали, злословлячи путь (Господень) перед народом, відступив од них і відлучив учеників, та й що-дня розмовляв в школї одного Тирана.
10 itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|
Се діялось два роки, так що всї, що проживали в Азиї, слухали слово Господа Ісуса, - Жиди й Єленяне.
11 paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān
І не малі чудеса робив Бог руками Павловими,
12 yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ|
так що на недужих вкладали з тіла його хустки або рушники, й покидали їх недуги, й злі духи виходили з них.
13 tadā dēśāṭanakāriṇaḥ kiyantō yihūdīyā bhūtāpasāriṇō bhūtagrastanōkānāṁ sannidhau prabhē ryīśō rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśō rnāmnā yuṣmān ājñāpayāmaḥ|
Почали ж деякі з тиняючих ся Жидів-заклинателів іменувати над маючими духів лукавих імя Господа і Ісуса, говорячи: Заклинаємо вас Ісусом, котрого Павел проповідує.
14 skivanāmnō yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kr̥tē sati
Було ж якихсь сім синів Скеви Жидовина архиєрея, що се робили.
15 kaścid apavitrō bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinōmi kintu kē yūyaṁ?
Та дух лукавий озвавшись, казав: Ісуса знаю, і Павла знаю; ви ж хто такі?
16 ityuktvā sōpavitrabhūtagrastō manuṣyō lamphaṁ kr̥tvā tēṣāmupari patitvā balēna tān jitavān, tasmāttē nagnāḥ kṣatāṅgāśca santastasmād gēhāt palāyanta|
І кинувсь на них чоловік, що в йому був дух лукавий, і, опанувавши їх, подужав їх так, що нагі й зранені повтікали з того дому.
17 sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|
Стало ся ж се відоме всїм Жидам і Єленянам, що жили в Єфесї; і попав страх на всіх їх, і величано імя Господа Ісуса.
18 yēṣāmanēkēṣāṁ lōkānāṁ pratītirajāyata ta āgatya svaiḥ kr̥tāḥ kriyāḥ prakāśarūpēṇāṅgīkr̥tavantaḥ|
І многі з вірних приходили, і визнавали, і виявляли учинки свої.
19 bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
Доволі ж багато з тих, що робили чари, позносивши книги свої, попалили перед усїма; і злічено ціну їх, і налїчено пятьдесять тисяч срібняків.
20 itthaṁ prabhōḥ kathā sarvvadēśaṁ vyāpya prabalā jātā|
Так потужно росло слово Господнє і укріплялось.
21 sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ|
Як же се сповнилось, постановив Павел у дусї, пройшовши через Македонию та Ахаю, ійти в Єрусалим, говорячи, що, побувши там, мушу й Рим побачити.
22 svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|
Піславши ж у Македонию двох послугуючих йому, Тимотея та Єраста, сам пробув ся) час ув Азиї.
23 kintu tasmin samayē matē'smin kalahō jātaḥ|
Стала ся ж часу того немала трівога про Господень путь.
24 tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ
Один бо, на ймя Димитрий, золотар, що робив срібні храми Артемиди, давав ремесникам немалий заробіток.
25 sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;
Зібравши їх і инших сього дїла робітників, каже: Люде, ви знаєте, що з сього заробітку прожиток наш;
26 kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|
та бачите й чуєте, що не то в Єфесї, а мало не по всій Азиї сей Павел, пересьвідчивши, одвернув багато народу, говорячи, що нема богів рукотворних.
27 tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatē|
І не тільки се ремеслу нашому грозить, прийти в упадок, та щоб і храм великої богині Артемиди не обернувсь у нїщо, і не пропало величче тієї, котрій вся Азия і вселенна покланяєть ся.
28 ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati|
Вислухавши се і сповнившись гнївом, закричали, говорячи: Велика Артемида Єфеська!
29 tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|
І ввесь город був повен заколоту; і кинулись однодушне до театру, схопивши Гайя та Аристарха, Македонян, подорожніх товаришів Павлових.
30 tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
Як же хотів Павел увійти між народ, не пустили його ученики.
31 paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|
І деякі з Азийської старшини, бувши йому приятелями, піславши до него, благали, щоб не йшов до театру.
32 tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|
Инші ж що инше гукали; була бо громада заколочена, і більша з них (часть) не знала, чого посходились.
33 tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,
З народу ж вивели Александра, і Жиди попихали його наперед. Александр же, махнувши рукою, хотів був оправдуватись перед народом.
34 kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|
Як же довідались, що він Жидовин, то всї гукали в один голос годин зо дві: Велика Артемида ЄФеська!
35 tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?
Утихомиривши ж писар народ, каже: Мужі ЄФеські, що б то був за чоловік, котрий не знав би, що город ЄФес шануватель великої богині Артемиди і Диопета!
36 tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|
А коли нїчого проти сього не можна сказати, то треба вам угамуватись і нїчого нерозважно не робити.
37 yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|
Привели бо ви чоловіків сих, що ні сьвятого не крали, нї богинї вашої не хулили.
38 yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|
Коли ж Димитрий та ремісники що з ним, мають з ким справу, то (на се) судді судять і є старости; нехай позивають один одного.
39 kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
А коли чого иншого допевняєтесь, то у законному зборі розсудить ся.
40 kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē|
Бо ще опасуємось, щоб не обвинувачено нас за сегоднїшню бучу, не маючи жадної причини, котрою могли б справдити се збіговище.
41 iti kathayitvā sa sabhāsthalōkān visr̥ṣṭavān|
І, се промовивши, розпустив громаду.