< prēritāḥ 18 >

1 tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat|
Hessafe guye, Phawuloosi Ateenappe keyidi, Qoronttoosa bis.
2 tasmin samayē klaudiyaḥ sarvvān yihūdīyān rōmānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādēśāt kiñcitpūrvvam āgamat yaḥ pantadēśē jāta ākkilanāmā yihūdīyalōkaḥ paulastaṁ sākṣāt prāpya tayōḥ samīpamitavān|
Yan Aqiila giya Phanxoosan yelettida issi Ayhude asi demmis. Ayhude asay ubbay Roomeppe keyana mela kawoy Qalawudiyoosi kiittida gisho guutha wodeppe kase I ba machche Phirisqilara Xaaleppe yis. Phawuloosi enttara gayttanaw bis.
3 tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|
Iya oosoy enttayssada dunkkaane siko gidiya gisho, enttara uttidi issife oothis.
4 paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|
Phawuloosi Sambbaata ubban Ayhudetanne Giriketa ammanthanaw Ayhude Woosa Keethan palamees.
5 sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt|
Sillaaseynne Ximotiyoosi Maqedooniyappe yida wode Phawuloosi ba kumetha wodiya immidi Ayhudetas Yesuusi I, Kiristtoosa gidi qaala odis.
6 kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|
Shin entti Phawuloosa ixxidi iya cayin Phawuloosi ba ma7uwappe baanaa qoqqofishe, “Hintte gomey hinttena oykko; taani hessan de7ikke. Hizappe guye, taani Ayhude gidonna asaakko bays” yaagis.
7 sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadēśīyasya nivēśanaṁ prāviśat|
Yaappe keyidi Xoossaa goynniya Titoos Yosxoosa giya uraa soo bis. Yosxoosa keethay Ayhude Woosa Keetha matan de7ees.
8 tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|
Ayhude Woosa Keetha halaqay Qarisphoosi ba soo asa ubbaara Godaa ammanis. Qoronttoosa asatappeka daroti Xoossaa qaala si7ida wode ammanidi xammaqettidosona.
9 kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
Goday issi qamma Phawuloosas qonccidi, “Yayyofa; oda, si7i gooppa.
10 ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē|
Taani neera de7ays. Taw ha kataman daro asi de7iya gisho nena qohidi iitaban yeggana asi oonikka baawa” yaagis.
11 tasmāt paulastannagarē prāyēṇa sārddhavatsaraparyyantaṁ saṁsthāyēśvarasya kathām upādiśat|
Hessa gisho, Phawuloosi Xoossaa qaala asaa tamaarssishe issi laythinne usuppun ageena enttara uttis.
12 gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
Gaaliyoosi Akkaya biittaa aysiya wode Ayhudeti issife Phawuloosa bolla denddidi pirdda keethi iya efidi,
13 mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ|
“Ha addey higgiya ixxidi, asay Xoossaa goynnana mela oothees” yaagidosona.
14 tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
Phawuloosi haasayana hanishin, Gaaliyoosi Ayhudetakko, “Ayhudetoo, hessi iita ooso woykko naaqo gidiyakko taani hinttebaa dandda7ada si7anaw bessees.
15 kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
Shin qaalas, sunthasinne hintte higgiyas hintte palamiyabaa gidikko hinttee, hinttew billite; hessa taani pirddike” yaagis.
16 tataḥ sa tān vicārasthānād dūrīkr̥tavān|
Yaatidi, entta pirdda keethafe kare kessis.
17 tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|
Hessafe guye, Girike asay ubbay Ayhude Woosa Keetha halaqaa Sostenisa oykkidi pirdda keethaa sinthan wadhdhidosona. Shin Gaaliyoosi hessa paxabaa gibeenna.
18 paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|
Phawuloosi daro gallas Qoronttoosan uttidaappe guye ammaniyaa asaa sarothidi, Phirisqiliranne Aqiilara markkaben Sooriya bis. Shin I baanappe sinthe baw gasoy de7iya gisho Kinkkiriya kataman ba huu7iya buluusettis.
19 tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
Entti Efesoona gakkida wode Phawuloosi Phirisqilonne Aqiila yan aggis. Shin baw Ayhude Woosa Keethi gelidi Ayhudetara odettis.
20 tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān,
Entti banttara daro wode uttana mela Phawuloosa woossidosona shin I ixxis.
21 yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān|
Enttafe shaakettishe, “Taani yaa baaliya Yerusalaamen bonchchanaw bessees. Shin Xoossi giikko hintteko simma yaana” yaagidi Efesoonappe markkabiyan bis.
22 tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|
Qisaariya gakkida wode Yerusalaame bidi woosa keethaa asaa sarothidaappe guye Anxookiya bis.
23 tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān|
Yan guutha wode gam77idaappe guye ammaniyaa asata ubbaa minthethishe Galaatiyaranne Firgiyara aadhdhis.
24 tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān|
Iskkinddiriyan yelettida issi Aphiloosa giya Ayhude asi Efesoona bis. I oda eriya asinne Xoossaa qaala daro eriya asi.
25 sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat|
Godaa ogiyakka tamaaris, ayyaanan xuugettidi Yesuusabaa suure tamaarssees. Gidoshin, Yohaannisa xinqqatiya xalaala erees.
26 ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|
I Ayhude Woosa Keethan yayyonna tamaarssees. Phirisqilanne Aqiili I odeyssa si7ida wode banttara soo iya efidi Xoossaa ogiya kaseyssafe geeshshidi iyaw odidosona.
27 paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt,
Aphiloosi Akkaya baanaw koyin Efesoonan de7iya ammaniyaa asay iya qofaa ekkidi Akkayan de7iya ammaneysati iya mokkana mela enttaw dabddaabbiya xaafidosona. I yaa gakkida wode Xoossaa aadho keehatetha baggara Yesuus Kiristtoosa ammanidayssata daro maaddis.
28 phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|
Ays giikko, Yesuusi I Kiristtoosa gideyssa Ayhudetas Xoossaa qaalappe qonccisidi deriya sinthan minthi odidi entta lathis.

< prēritāḥ 18 >