< prēritāḥ 18 >

1 tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kr̥tvā karinthanagaram āgacchat|
After this, Paul departed from Athens and went to Corinth.
2 tasmin samayē klaudiyaḥ sarvvān yihūdīyān rōmānagaraṁ vihāya gantum ājñāpayat, tasmāt priskillānāmnā jāyayā sārddham itāliyādēśāt kiñcitpūrvvam āgamat yaḥ pantadēśē jāta ākkilanāmā yihūdīyalōkaḥ paulastaṁ sākṣāt prāpya tayōḥ samīpamitavān|
There he found a Jew named Aquila, of Pontus by birth, who had recently come from Italy along with his wife Priscilla, because Claudius had ordered all the Jews to leave Rome. Paul came to them,
3 tau dūṣyanirmmāṇajīvinau, tasmāt parasparam ēkavr̥ttikatvāt sa tābhyāṁ saha uṣitvā tat karmmākarōt|
and because he was of the same trade, he stayed with them and worked, for they were tentmakers by trade.
4 paulaḥ prativiśrāmavāraṁ bhajanabhavanaṁ gatvā vicāraṁ kr̥tvā yihūdīyān anyadēśīyāṁśca pravr̥ttiṁ grāhitavān|
Every Sabbath he reasoned in the synagogue and tried to persuade both Jews and Greeks.
5 sīlatīmathiyayō rmākidaniyādēśāt samētayōḥ satōḥ paula uttaptamanā bhūtvā yīśurīśvarēṇābhiṣiktō bhavatīti pramāṇaṁ yihūdīyānāṁ samīpē prādāt|
When Silas and Timothy came down from Macedonia, Paul was compelled by the Spirit and testified to the Jews that Jesus is the Christ.
6 kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|
But when the Jews opposed him and reviled him, he shook out his garments and said to them, “Your blood be upon your own heads! I am innocent. From now on I will go to the Gentiles.”
7 sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadēśīyasya nivēśanaṁ prāviśat|
So he moved on from there and went to the house of a man named Justus, a worshiper of God, whose house was next door to the synagogue.
8 tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavō lōkāśca samākarṇya viśvasya majjitā abhavan|
Crispus, the ruler of the synagogue, believed in the Lord together with his whole household. And many of the Corinthians, when they heard, believed and were baptized.
9 kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|
One night the Lord said to Paul in a vision: “Do not be afraid, but speak and do not be silent.
10 ahaṁ tvayā sārddham āsa hiṁsārthaṁ kōpi tvāṁ spraṣṭuṁ na śakṣyati nagarē'smin madīyā lōkā bahava āsatē|
For I am with yoʋ, and no one will attack yoʋ to do yoʋ harm, for I have many people in this city.”
11 tasmāt paulastannagarē prāyēṇa sārddhavatsaraparyyantaṁ saṁsthāyēśvarasya kathām upādiśat|
So Paul stayed for a year and six months, teaching the word of God among them.
12 gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā
But when Gallio was proconsul of Achaia, the Jews rose up with one accord against Paul and brought him before the judgment seat,
13 mānuṣa ēṣa vyavasthāya viruddham īśvarabhajanaṁ karttuṁ lōkān kupravr̥ttiṁ grāhayatīti nivēditavantaḥ|
saying, “This man is persuading people to worship God in a manner contrary to the law.”
14 tataḥ paulē pratyuttaraṁ dātum udyatē sati gālliyā yihūdīyān vyāharat, yadi kasyacid anyāyasya vātiśayaduṣṭatācaraṇasya vicārō'bhaviṣyat tarhi yuṣmākaṁ kathā mayā sahanīyābhaviṣyat|
But just as Paul was about to open his mouth to speak, Gallio said to the Jews, “If it were a matter of some crime or evil misdeed, O Jews, I would bear with you, as is reasonable.
15 kintu yadi kēvalaṁ kathāyā vā nāmnō vā yuṣmākaṁ vyavasthāyā vivādō bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|
But since it is a question about words, names, and your own law, see to it yourselves, for I do not want to be a judge of such things.”
16 tataḥ sa tān vicārasthānād dūrīkr̥tavān|
So he drove them away from the judgment seat.
17 tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|
Then all the Greeks took Sosthenes, the ruler of the synagogue, and began beating him in front of the judgment seat. But none of these things were of any concern to Gallio.
18 paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|
After staying in Corinth for many more days, Paul took leave of the brothers and set sail for Syria, and Priscilla and Aquila were with him. (Now he had shaved his head in Cenchreae because he was under a vow.)
19 tata iphiṣanagara upasthāya tatra tau visr̥jya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|
When he arrived at Ephesus, he left Priscilla and Aquila there, but he himself went into the synagogue and reasoned with the Jews.
20 tē svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkr̥tya kathāmētāṁ kathitavān,
When they asked him to stay with them for a longer period of time, he declined.
21 yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarēcchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisr̥ṣṭaḥ san jalapathēna iphiṣanagarāt prasthitavān|
However, as he took leave of them, he said, “I must by all means keep the coming feast in Jerusalem, but I will return to you again, God willing.” Then he set sail from Ephesus.
22 tataḥ kaisariyām upasthitaḥ san nagaraṁ gatvā samājaṁ namaskr̥tya tasmād āntiyakhiyānagaraṁ prasthitavān|
When he arrived at Caesarea, he went up and greeted the church, and then went down to Antioch.
23 tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvvēṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kr̥tvā kramaśō galātiyāphrugiyādēśayō rbhramitvā gatavān|
After spending some time there, he departed and went from place to place throughout the region of Galatia and Phrygia, strengthening all the disciples.
24 tasminnēva samayē sikandariyānagarē jāta āpallōnāmā śāstravit suvaktā yihūdīya ēkō jana iphiṣanagaram āgatavān|
Meanwhile a Jew named Apollos, an Alexandrian by birth, arrived in Ephesus. He was an eloquent man, well-versed in the Scriptures.
25 sa śikṣitaprabhumārgō manasōdyōgī ca san yōhanō majjanamātraṁ jñātvā yathārthatayā prabhōḥ kathāṁ kathayan samupādiśat|
He had been instructed in the way of the Lord. Being fervent in spirit, he spoke and accurately taught the facts about the Lord, though he knew only about the baptism of John.
26 ēṣa janō nirbhayatvēna bhajanabhavanē kathayitum ārabdhavān, tataḥ priskillākkilau tasyōpadēśakathāṁ niśamya taṁ svayōḥ samīpam ānīya śuddharūpēṇēśvarasya kathām abōdhayatām|
He began to speak boldly in the synagogue, but when Aquila and Priscilla heard him, they took him aside and explained to him the way of God in greater detail.
27 paścāt sa ākhāyādēśaṁ gantuṁ matiṁ kr̥tavān, tadā tatratyaḥ śiṣyagaṇō yathā taṁ gr̥hlāti tadarthaṁ bhrātr̥gaṇēna samāśvasya patrē likhitē sati, āpallāstatrōpasthitaḥ san anugrahēṇa pratyayināṁ bahūpakārān akarōt,
And when Apollos wanted to cross over to Achaia, the brothers wrote to the disciples, encouraging them to receive him. When he arrived, he was a great help to those who had become believers through grace,
28 phalatō yīśurabhiṣiktastrātēti śāstrapramāṇaṁ datvā prakāśarūpēṇa pratipannaṁ kr̥tvā yihūdīyān niruttarān kr̥tavān|
for he powerfully refuted the Jews in public, showing by the Scriptures that Jesus is the Christ.

< prēritāḥ 18 >