< prēritāḥ 17 >

1 paulasīlau āmphipalyāpallōniyānagarābhyāṁ gatvā yatra yihūdīyānāṁ bhajanabhavanamēkam āstē tatra thiṣalanīkīnagara upasthitau|
Ayant ensuite traversé Amphipolis et Apollonie, Paul et Silas arrivèrent à Thessalonique, où était la synagogue des Juifs.
2 tadā paulaḥ svācārānusārēṇa tēṣāṁ samīpaṁ gatvā viśrāmavāratrayē taiḥ sārddhaṁ dharmmapustakīyakathāyā vicāraṁ kr̥tavān|
Selon sa coutume, Paul y entra, et pendant trois sabbats, il discuta avec eux. Partant des Ecritures,
3 phalataḥ khrīṣṭēna duḥkhabhōgaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśōḥ prastāvaṁ karōmi sa īśvarēṇābhiṣiktaḥ sa ētāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkr̥tavān|
il expliquait et établissait que le Messie avait dû souffrir et ressusciter des morts; et " ce Messie, disait-il, c'est le Christ Jésus que je vous annonce. "
4 tasmāt tēṣāṁ katipayajanā anyadēśīyā bahavō bhaktalōkā bahyaḥ pradhānanāryyaśca viśvasya paulasīlayōḥ paścādgāminō jātāḥ|
Quelques Juifs furent persuadés, et ils se joignirent à Paul et à Silas, ainsi qu'une grande multitude de gentils craignant Dieu, et un assez grand nombre de femmes du premier rang.
5 kintu viśvāsahīnā yihūdīyalōkā īrṣyayā paripūrṇāḥ santō haṭaṭsya katinayalampaṭalōkān saṅginaḥ kr̥tvā janatayā nagaramadhyē mahākalahaṁ kr̥tvā yāsōnō gr̥ham ākramya prēritān dhr̥tvā lōkanivahasya samīpam ānētuṁ cēṣṭitavantaḥ|
Mais les Juifs, piqués de jalousie, enrôlèrent quelques mauvais sujets de la lie du peuple, provoquèrent des attroupements, et répandirent l'agitation dans la ville. Puis, s'étant précipités vers la maison de Jason, ils cherchèrent Paul et Silas pour les amener devant le peuple.
6 tēṣāmuddēśam aprāpya ca yāsōnaṁ katipayān bhrātr̥ṁśca dhr̥tvā nagarādhipatīnāṁ nikaṭamānīya prōccaiḥ kathitavantō yē manuṣyā jagadudvāṭitavantastē 'trāpyupasthitāḥ santi,
Ne les ayant pas trouvés, ils traînèrent Jason et quelques frères devant les politarques, en criant: " Ces hommes qui ont bouleversé le monde sont aussi venus ici,
7 ēṣa yāsōn ātithyaṁ kr̥tvā tān gr̥hītavān| yīśunāmaka ēkō rājastīti kathayantastē kaisarasyājñāviruddhaṁ karmma kurvvati|
et Jason les a reçus. Ils sont tous en contravention avec les édits de César, disant qu'il y a un autre roi, Jésus. "
8 tēṣāṁ kathāmimāṁ śrutvā lōkanivahō nagarādhipatayaśca samudvignā abhavan|
Ils mirent ainsi en émoi le peuple et les politarques qui les écoutaient.
9 tadā yāsōnastadanyēṣāñca dhanadaṇḍaṁ gr̥hītvā tān parityaktavantaḥ|
Et ce ne fut qu'après avoir reçu une caution de Jason et des autres qu'ils les laissèrent aller.
10 tataḥ paraṁ bhrātr̥gaṇō rajanyāṁ paulasīlau śīghraṁ birayānagaraṁ prēṣitavān tau tatrōpasthāya yihūdīyānāṁ bhajanabhavanaṁ gatavantau|
Les frères, sans perdre de temps, firent partir de nuit Paul et Silas pour Bérée. Quand ils furent arrivés dans cette ville, ils se rendirent à la synagogue des Juifs.
11 tatrasthā lōkāḥ thiṣalanīkīsthalōkēbhyō mahātmāna āsan yata itthaṁ bhavati na vēti jñātuṁ dinē dinē dharmmagranthasyālōcanāṁ kr̥tvā svairaṁ kathām agr̥hlan|
Ces derniers avaient des sentiments plus nobles que ceux de Thessalonique; ils reçurent la parole avec beaucoup d'empressement, examinant chaque jour les Ecritures, pour voir si ce qu'on leur enseignait était exact.
12 tasmād anēkē yihūdīyā anyadēśīyānāṁ mānyā striyaḥ puruṣāścānēkē vyaśvasan|
Beaucoup d'entre eux, et, parmi les Grecs, des femmes de qualité et des hommes en grand nombre, embrassèrent la foi.
13 kintu birayānagarē paulēnēśvarīyā kathā pracāryyata iti thiṣalanīkīsthā yihūdīyā jñātvā tatsthānamapyāgatya lōkānāṁ kupravr̥ttim ajanayan|
Mais quand les Juifs de Thessalonique surent que Paul annonçait aussi à Bérée la parole de Dieu, ils vinrent encore y agiter la population.
14 ataēva tasmāt sthānāt samudrēṇa yāntīti darśayitvā bhrātaraḥ kṣipraṁ paulaṁ prāhiṇvan kintu sīlatīmathiyau tatra sthitavantau|
Alors les frères firent sur-le-champ partir Paul jusqu'à la mer; mais Silas et Timothée restèrent à Bérée.
15 tataḥ paraṁ paulasya mārgadarśakāstam āthīnīnagara upasthāpayan paścād yuvāṁ tūrṇam ētat sthānaṁ āgamiṣyathaḥ sīlatīmathiyau pratīmām ājñāṁ prāpya tē pratyāgatāḥ|
Ceux qui conduisaient Paul l'accompagnèrent jusqu'à Athènes; puis, chargés de mander à Silas et à Timothée de venir le rejoindre au plus tôt, ils s'en retournèrent.
16 paula āthīnīnagarē tāvapēkṣya tiṣṭhan tannagaraṁ pratimābhiḥ paripūrṇaṁ dr̥ṣṭvā santaptahr̥dayō 'bhavat|
Pendant que Paul les attendait à Athènes, il sentait en son âme une vive indignation au spectacle de cette ville pleine d'idoles.
17 tataḥ sa bhajanabhavanē yān yihūdīyān bhaktalōkāṁśca haṭṭē ca yān apaśyat taiḥ saha pratidinaṁ vicāritavān|
Il discutait donc dans la synagogue avec les Juifs et les hommes craignant Dieu, et tous les jours dans l'Agora avec ceux qu'il rencontrait.
18 kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat|
Or quelques philosophes épicuriens et stoïciens ayant conféré avec lui, les uns disaient: " Que nous veut ce semeur de paroles? " D'autres, l'entendant prêcher Jésus et la résurrection, disaient: " Il paraît qu'il vient nous annoncer des divinités étrangères. "
19 tē tam arēyapāganāma vicārasthānam ānīya prāvōcan idaṁ yannavīnaṁ mataṁ tvaṁ prācīkaśa idaṁ kīdr̥śaṁ ētad asmān śrāvaya;
Et l'ayant pris avec eux, ils le menèrent sur l'Aréopage, disant: " Pourrions-nous savoir quelle est cette nouvelle doctrine que tu enseignes?
20 yāmimām asambhavakathām asmākaṁ karṇagōcarīkr̥tavān asyā bhāvārthaḥ ka iti vayaṁ jñātum icchāmaḥ|
Car tu nous fais entendre des choses étranges; nous voudrions donc savoir ce qu'il en est. "
21 tadāthīnīnivāsinastannagarapravāsinaśca kēvalaṁ kasyāścana navīnakathāyāḥ śravaṇēna pracāraṇēna ca kālam ayāpayan|
Or tous les Athéniens et les étrangers établis dans la ville ne passaient leur temps qu'à dire ou à écouter des nouvelles.
22 paulō'rēyapāgasya madhyē tiṣṭhan ētāṁ kathāṁ pracāritavān, hē āthīnīyalōkā yūyaṁ sarvvathā dēvapūjāyām āsaktā ityaha pratyakṣaṁ paśyāmi|
Paul, debout au milieu de l'Aréopage, parla ainsi: " Athéniens, je constate qu'à tous égards vous êtes éminemment religieux.
23 yataḥ paryyaṭanakālē yuṣmākaṁ pūjanīyāni paśyan ‘avijñātēśvarāya’ ētallipiyuktāṁ yajñavēdīmēkāṁ dr̥ṣṭavān; atō na viditvā yaṁ pūjayadhvē tasyaiva tatvaṁ yuṣmān prati pracārayāmi|
Car lorsqu'en passant je regardais les objets de votre culte, j'ai trouvé même un autel avec cette inscription: AU DIEU INCONNU. Celui que vous adorez sans le connaître, je viens vous l'annoncer.
24 jagatō jagatsthānāṁ sarvvavastūnāñca sraṣṭā ya īśvaraḥ sa svargapr̥thivyōrēkādhipatiḥ san karanirmmitamandirēṣu na nivasati;
Le Dieu qui a fait le monde et tout ce qu'il renferme, étant le Seigneur du ciel et de la terre, n'habite point dans des temples faits de main d'homme;
25 sa ēva sarvvēbhyō jīvanaṁ prāṇān sarvvasāmagrīśca pradadāti; ataēva sa kasyāścit sāmagyrā abhāvahētō rmanuṣyāṇāṁ hastaiḥ sēvitō bhavatīti na|
il n'est point servi par des mains humaines, comme s'il avait besoin de quelque chose, lui qui donne à tous la vie, le souffle et toutes choses.
26 sa bhūmaṇḍalē nivāsārtham ēkasmāt śōṇitāt sarvvān manuṣyān sr̥ṣṭvā tēṣāṁ pūrvvanirūpitasamayaṁ vasatisīmāñca niracinōt;
D'un seul homme il a fait sortir tout le genre humain, pour peupler la surface de toute la terre, ayant déterminé pour chaque nation la durée de son existence et les bornes de son domaine,
27 tasmāt lōkaiḥ kēnāpi prakārēṇa mr̥gayitvā paramēśvarasya tatvaṁ prāptuṁ tasya gavēṣaṇaṁ karaṇīyam|
afin que les hommes le cherchent et le trouvent comme à tâtons: quoiqu'il ne soit pas loin de chacun de nous,
28 kintu sō'smākaṁ kasmāccidapi dūrē tiṣṭhatīti nahi, vayaṁ tēna niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, punaśca yuṣmākamēva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smō hi’ iti|
car c'est en lui que nous avons la vie, le mouvement et l'être; et, comme l'ont dit aussi quelques-uns de vos poètes... de sa race nous sommes.
29 ataēva yadi vayam īśvarasya vaṁśā bhavāmastarhi manuṣyai rvidyayā kauśalēna ca takṣitaṁ svarṇaṁ rūpyaṁ dr̥ṣad vaitēṣāmīśvaratvam asmābhi rna jñātavyaṁ|
Etant donc de la race de Dieu, nous ne devons pas croire que la divinité soit semblable à de l'or, à de l'argent, ou à de la pierre, sculptés par l'art et le génie de l'homme.
30 tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,
Dieu ne tenant pas compte de ces temps d'ignorance, annonce maintenant aux hommes qu'ils aient tous, en tous lieux, à se repentir;
31 yataḥ svaniyuktēna puruṣēṇa yadā sa pr̥thivīsthānāṁ sarvvalōkānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānōtthāpanēna tasmin sarvvēbhyaḥ pramāṇaṁ prādāt|
car il a fixé un jour où il jugera le monde selon la justice, par l'homme qu'il a désigné, et qu'il a accrédité auprès de tous, en le ressuscitant des morts. "
32 tadā śmaśānād utthānasya kathāṁ śrutvā kēcid upāhaman, kēcidavadan ēnāṁ kathāṁ punarapi tvattaḥ śrōṣyāmaḥ|
Lorsqu'ils entendirent parler de résurrection des morts, les uns se moquèrent, les autres dirent: " Nous t'entendrons là-dessus une autre fois. "
33 tataḥ paulastēṣāṁ samīpāt prasthitavān|
C'est ainsi que Paul se retira du milieu d'eux.
34 tathāpi kēcillōkāstēna sārddhaṁ militvā vyaśvasan tēṣāṁ madhyē 'rēyapāgīyadiyanusiyō dāmārīnāmā kācinnārī kiyantō narāścāsan|
Quelques personnes néanmoins s'attachèrent à lui et crurent; de ce nombre furent Denys l'Aréopagite, une femme nommée Damaris, et d'autres avec eux.

< prēritāḥ 17 >