< prēritāḥ 15 >
1 yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|
Tami bangpatetnaw ni Judah ram lahoi a tho awh teh, Mosi e kâlawk patetlah vuensomanae ka hmawt hoeh e ni rungngang lah na awm thai mahoeh, telah hmaunawnghanaw a cangkhai awh.
2 paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kr̥tavantau, tatō maṇḍalīyanōkā ētasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān prēritān prācīnāṁśca prati paulabarṇabbāprabhr̥tīn katipayajanān prēṣayituṁ niścayaṁ kr̥tavantaḥ|
Hatnavah Pawl, Barnabas ti hoi ahnimanaw teh kâounnae puenghoi ao dawkvah, hmaunawnghanaw ni, Pawl, Barnabas hoi alouke a hnukkâbangnaw hoiyah hote laidei hanelah Jerusalem kaawm e gunceinaw hoi kacuenaw koe a cei awh hane lawk a dei awh.
3 tē maṇḍalyā prēritāḥ santaḥ phaiṇīkīśōmirōndēśābhyāṁ gatvā bhinnadēśīyānāṁ manaḥparivarttanasya vārttayā bhrātr̥ṇāṁ paramāhlādam ajanayan|
Kawhmoun ni ahnimanaw yo a thak awh. Phoenicia hoi Samaria ram lahoi pou a cei awh navah, Jentelnaw koe a lungpatawnae kong ahnimouh ni a dei awh teh hmaunawnghanaw pueng a lunghawi sak awh.
4 yirūśālamyupasthāya prēritagaṇēna lōkaprācīnagaṇēna samājēna ca samupagr̥hītāḥ santaḥ svairīśvarō yāni karmmāṇi kr̥tavān tēṣāṁ sarvvavr̥ttāntān tēṣāṁ samakṣam akathayan|
Jerusalem a pha awh navah, kawhmoun hoi Gunceinaw, kacuenaw ni a dawn awh. Ahnimouh ni Cathut ni ahnimouh hno lahoi hno a sak e naw a dei pouh awh.
5 kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|
Hatei Farasinaw koe lahoi ka yuem e tami tangawn ni a kangdue awh teh, Jentelnaw hah vuensoma sak hane hoi Mosi e kâlawk tarawi sak hanelah lawkthui hanelah ao ati awh.
6 tataḥ prēritā lōkaprācīnāśca tasya vivēcanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|
Hatdawkvah gunceinaw hoi kacuenaw ni hote lawk paceinae pouk hanelah a kamkhueng awh.
7 bahuvicārēṣu jātaṣu pitara utthāya kathitavān, hē bhrātarō yathā bhinnadēśīyalōkā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarōsmākaṁ madhyē māṁ vr̥tvā niyuktavān|
Tha hoi a kâoun awh hnukkhu vah Piter ni a kangdue teh hmaunawnghanaw, Jentelnaw ni kamthang kahawi a thai awh teh, a yuem awh thai nahanlah Cathut ni nangmouh thung hoi kai heh kadeikung lah na rawi e na panue awh.
8 antaryyāmīśvarō yathāsmabhyaṁ tathā bhinnadēśīyēbhyaḥ pavitramātmānaṁ pradāya viśvāsēna tēṣām antaḥkaraṇāni pavitrāṇi kr̥tvā
Lungthin be ka panuek e Cathut ni Kathoung Muitha heh maimouh na poe e patetlah ahnimouh hai a poe awh teh ahnimouh koelah a kampangkhai.
9 tēṣām asmākañca madhyē kimapi viśēṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|
Cathut ni ahnimouh hoi maimouh khoeroe kapeknae awm laipalah yuemnae lahoi ahnimae lungthin a thoungsak.
10 ataēvāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ sōḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandhēṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?
Hatdawkvah nangmouh ni mintoenaw hoi maimouh ni hai phu thai hoeh e hno teh ahnimae a loung dawk na patue e lahoi atuvah Cathut tanouk hanlah na ngai awh.
11 prabhō ryīśukhrīṣṭasyānugrahēṇa tē yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|
Maimouh hai ahnimouh patetlah Bawipa Jisuh Khrih e a lungmanae kecu dawk rungngang lah o teh yuem awh, atipouh.
12 anantaraṁ barṇabbāpaulābhyām īśvarō bhinnadēśīyānāṁ madhyē yadyad āścaryyam adbhutañca karmma kr̥tavān tadvr̥ttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvvē nīravāḥ santaḥ śrutavantaḥ|
Hatnavah ka kamkhueng e tami pueng teh sairasuep lah ao awh teh, Barnabas hoi Pawl ti ni ahnimouh koehoi Jentelnaw koe Cathut ni a sak e mitnoutnae hoi kângairunae a dei awh e a thai awh.
13 tayōḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān
Ahnimanaw ni lawk dei e a pâbaw awh hnukkhu, Jem ni hmaunawnghanaw, kaie ka lawk thai awh haw.
14 hē bhrātarō mama kathāyām manō nidhatta| īśvaraḥ svanāmārthaṁ bhinnadēśīyalōkānām madhyād ēkaṁ lōkasaṁghaṁ grahītuṁ matiṁ kr̥tvā yēna prakārēṇa prathamaṁ tān prati kr̥pāvalēkanaṁ kr̥tavān taṁ śimōn varṇitavān|
Cathut ni ama hanlah Jentelnaw thung hoi a miphun lah a coe nahan, ahnimouh koe hmaloe a thonae hah Simeon ni apasuek vah a dei toe.
15 bhaviṣyadvādibhiruktāni yāni vākyāni taiḥ sārddham ētasyaikyaṁ bhavati yathā likhitamāstē|
Profetnaw e a lawk dei e hai hete a lawk hoi a kâvan.
16 sarvvēṣāṁ karmmaṇāṁ yastu sādhakaḥ paramēśvaraḥ| sa ēvēdaṁ vadēdvākyaṁ śēṣāḥ sakalamānavāḥ| bhinnadēśīyalōkāśca yāvantō mama nāmataḥ| bhavanti hi suvikhyātāstē yathā paramēśituḥ|
Cakathoung ni, hetnaw e hnuklah kai ni bout ka tho vaiteh ka rawm tangcoung e Devit e lukkareiim hah bout ka sak han. Raphoe tangcoung e hote rim hah bout sak lah ao vaiteh ka caksak han.
17 tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||
Ka min lahoi ka kaw e Jentelnaw hai a yungyoe ka hring e Cathut a tawng awh nahane doeh telah,
18 ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn )
ayan hoi hete lawk ka panueksakkung Bawipa ni a dei atipouh. (aiōn )
19 ataēva mama nivēdanamidaṁ bhinnadēśīyalōkānāṁ madhyē yē janā īśvaraṁ prati parāvarttanta tēṣāmupari anyaṁ kamapi bhāraṁ na nyasya
Hatdawkvah Jentelnaw koehoi Cathut koe lah a lungkâthung e naw koe runae poe hanlah awmhoeh.
20 dēvatāprasādāśucibhakṣyaṁ vyabhicārakarmma kaṇṭhasampīḍanamāritaprāṇibhakṣyaṁ raktabhakṣyañca ētāni parityaktuṁ likhāmaḥ|
Meikaphawk dawk thounghoehnae, kamsoumhoehe napui tongpa yonnae, lahuen kara e moi hoi a thinaw hah roun hanelah ahnimouh koe ca lahoi thaisak hanlah ka pouk.
21 yataḥ pūrvvakālatō mūsāvyavasthāpracāriṇō lōkā nagarē nagarē santi prativiśrāmavārañca bhajanabhavanē tasyāḥ pāṭhō bhavati|
Bangkongtetpawiteh ayan hoi kho tangkuem vah Mosi e phung lawk ka dei e ao teh, hote lawk hah sabbath hnintangkuem sinakoknaw dawk ouk touk awh atipouh.
22 tataḥ paraṁ prēritagaṇō lōkaprācīnagaṇaḥ sarvvā maṇḍalī ca svēṣāṁ madhyē barśabbā nāmnā vikhyātō manōnītau kr̥tvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati prēṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|
Hatnavah Gunceinaw, kacuenaw hoi Kawhmoun abuemlah ni amamouh thung dawk e tami a rawi awh teh, Pawl, Barnabas hoi hmaunawnghanaw thung dawk e kahrawikung lah kaawm awh e Barsabbas telah a kaw awh e Judah hoi Silas a rawi awh.
23 tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|
Ahnimouh koe a sin sak awh e ca dawkvah, gunceinaw kacuenaw hoi hmaunawnghanaw ni Antiok kho Siria ram hoi Cilicia ram kaawm e Jentel hmaunawnghanaw kut na man awh.
24 viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|
Kaimouh koe e tami bangpatet ni kaimouh ni patoun laipalah a cei awh teh lawk aphunphun lah a dei awh teh, nangmouh na lungpuen awh teh, a rucatnae na poe awh tie ka thai awh. Vuensom na a awh vaiteh, kâlawk hai na tarawi awh roeroe han a ti awh. Hotpatetlae lawk dei hanelah ahnimouh koe kâpoelawk banghai ka poe awh hoeh.
25 tatkāraṇād vayam ēkamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabhō ryīśukhrīṣṭasya nāmanimittaṁ mr̥tyumukhagatābhyāmasmākaṁ
Hatdawkvah kaimouh ni ka kâhmo awh teh, maimouh ni pahren e Pawl hoi Barnabas hoi cungtalah nangmouh koe tami patoun hanelah ka lung a kuep awh. Hatdawkvah maimouh ni Bawipa Jisuh Khrih min kecu dawkvah amamae hringnae kâphumnaw lah kaawm e,
26 priyabarṇabbāpaulābhyāṁ sārddhaṁ manōnītalōkānāṁ kēṣāñcid yuṣmākaṁ sannidhau prēṣaṇam ucitaṁ buddhavantaḥ|
maimouh ni lungpataw awh e Barnabas hoi Pawl tinaw hoi reirei patoun hanelah tami kahni touh rawi hane ka lungkuep awh.
27 atō yihūdāsīlau yuṣmān prati prēṣitavantaḥ, ētayō rmukhābhyāṁ sarvvāṁ kathāṁ jñāsyatha|
Hatdawkvah Judas hoi Silas hah ka rawi awh teh nangmouh koe ka patoun awh. Ahnimouh ni lawk hoi hai a dei awh han doeh.
28 dēvatāprasādabhakṣyaṁ raktabhakṣyaṁ galapīḍanamāritaprāṇibhakṣyaṁ vyabhicārakarmma cēmāni sarvvāṇi yuṣmābhistyājyāni; ētatprayōjanīyājñāvyatirēkēna yuṣmākam upari bhāramanyaṁ na nyasituṁ pavitrasyātmanō'smākañca ucitajñānam abhavat|
Hete phunglamnaw hloilah alouke hnokari titca hai nangmouh van toung sak hoeh nahanlah Kathoung Muitha hoi kaimouh ni ka hnâbo awh.
29 ataēva tēbhyaḥ sarvvēbhyaḥ svēṣu rakṣitēṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|
Hote phunglam teh nangmouh ni meikaphawk bawknae hno, thi, lahuen kara e moi, hoi kamsoumhoehe napui tongpa yonnae hah roun awh. Nangmouh teh hete hnonaw hoi kathoung lah na awm awh pawiteh ahawi. Na tak dam awh naseh telah a thut pouh awh.
30 tē visr̥ṣṭāḥ santa āntiyakhiyānagara upasthāya lōkanivahaṁ saṁgr̥hya patram adadan|
Gunceinaw a patoun navah Antiok kho lah a cei awh teh, haw a pha hoi kayuemnaw a pâkhueng awh hnukkhu ca hah ahnimae kut dawk a poe awh.
31 tatastē tatpatraṁ paṭhitvā sāntvanāṁ prāpya sānandā abhavan|
Ahnimouh ni hote ca a touk awh teh thapoenae lawk dawk a konawm awh.
32 yihūdāsīlau ca svayaṁ pracārakau bhūtvā bhrātr̥gaṇaṁ nānōpadiśya tān susthirān akurutām|
Judah hoi Silas amamouh roi hai profet lah ao roi dawkvah ahnimouh koe thapoenae lawk a dei pouh roi.
33 itthaṁ tau tatra taiḥ sākaṁ katipayadināni yāpayitvā paścāt prēritānāṁ samīpē pratyāgamanārthaṁ tēṣāṁ sannidhēḥ kalyāṇēna visr̥ṣṭāvabhavatāṁ|
Ahnimanaw teh hnin dongdeng ao awh teh, hmaunawnghanaw ni lungmawng lah a thak awh teh kapatounkungnaw koe let a ban sak awh.
34 kintu sīlastatra sthātuṁ vāñchitavān|
Hatei Silas teh hawvah tongtang ao.
35 aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lōkān upadiśya prabhōḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|
Pawl hoi Barnabas teh Antiok kho ao navah alouke taminaw hoi cungtalah Bawipa e lawk hah a cangkhai awh.
36 katipayadinēṣu gatēṣu paulō barṇabbām avadat āgacchāvāṁ yēṣu nagarēṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdr̥śāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|
A hnin moi ao hoi Pawl ni Barnabas koe, Bawipa e lawk pâpho tangcoungnae kho dawk kaawm e hmaunawnghanaw, bangtelane ao awh tie yo hloe hanelah ahnimouh koe bout cet awh sei atipouh.
37 tēna mārkanāmnā vikhyātaṁ yōhanaṁ saṅginaṁ karttuṁ barṇabbā matimakarōt,
Barnabas ni Mark tie Jawhan hai hrawi hanelah a ngai.
38 kintu sa pūrvvaṁ tābhyāṁ saha kāryyārthaṁ na gatvā pāmphūliyādēśē tau tyaktavān tatkāraṇāt paulastaṁ saṅginaṁ karttum anucitaṁ jñātavān|
Hateiteh, Pawl ni Pamfilia ram vah ahnimouh hoi a kamphei teh oun a cei dawkvah, a thaw tawknae koe ahnimouh hoi reirei ka cet ngai hoeh e teh kaw hanelah awmhoeh telah a pouk.
39 itthaṁ tayōratiśayavirōdhasyōpasthitatvāt tau parasparaṁ pr̥thagabhavatāṁ tatō barṇabbā mārkaṁ gr̥hītvā pōtēna kuprōpadvīpaṁ gatavān;
Hatnavah puenghoi kâounnae ao dawkvah buet touh hoi buet touh a kamphei roi toe. Barnabas ni Mark a hrawi teh Saipras tuilum lah a cei.
40 kintu paulaḥ sīlaṁ manōnītaṁ kr̥tvā bhrātr̥bhirīśvarānugrahē samarpitaḥ san prasthāya
Pawl ni Silas a rawi teh hmaunawnghanaw lahoi Bawipa e lungmanae dawk hnawng lah ao hnukkhu a kamthaw.
41 suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|
Ahni teh Siria ram hoi Cilicia ram lah tawngtang a cei teh, kawhmounnaw hah a cak sak.