< prēritāḥ 13 >

1 aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyābhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
Bili so pa v cerkvi, ktera je bila v Antijohiji, nekteri preroki in učeniki: Barnaba in Simeon, ki se je imenoval Niger, in Lucij Cirenec, in Manahen, s Herodom četrtnikom odgojen, in Savel.
2 tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|
Ko so pa oni službo Gospodu opravljali in se postili, reče sveti Duh: Odločite mi Barnaba in Savla za delo, na ktero sem ju poklizal.
3 tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan|
Tedaj, postivši se in molivši, položé roke na nju, ter ju odpusté.
4 tataḥ paraṁ tau pavitrēṇātmanā prēritau santau silūkiyānagaram upasthāya samudrapathēna kuprōpadvīpam agacchatāṁ|
Ta torej, poslana od Duha svetega, snideta v Selevcijo, in odtod se odpeljeta po morji na Ciper.
5 tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat|
In ko sta prišla v Salamino, oznanjevala sta besedo Božjo po shajališčih Judovskih; imela sta pa tudi Janeza za služabnika.
6 itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
In ko sta prešla otok noter do Pafa, najdeta nekega vražarja, lažnjivega preroka Juda, kteremu je bilo ime Barjezu,
7 taddēśādhipa īśvarasya kathāṁ śrōtuṁ vāñchan paulabarṇabbau nyamantrayat|
In je bil z namestnikom Sergijem Pavlom, pametnim možem. Ta, poklicavši Barnaba in Savla, želel je slišati besedo Božjo.
8 kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
Ali ustavljal jima se je Elima, vražar (tako namreč se tolmači ime njegovo), gledajoč, da bi namestnika odvrnil od vere.
9 tasmāt śōlō'rthāt paulaḥ pavitrēṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadr̥ṣṭiṁ kr̥tvākathayat,
Savel pa, ki se tudi Pavel imenuje, poln Duha svetega, pogledavši na-nj,
10 hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?
Reče: O polni vsake zvijače in vsake hudobije, sin hudičev, sovražnik vsake pravice! ali ne boš nehal prevračati pravih potov Gospodovih?
11 adhunā paramēśvarastava samucitaṁ kariṣyati tēna katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dr̥ṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lōkamanvicchan itastatō bhramaṇaṁ kr̥tavān|
In sedaj, glej, roka Gospodova je zoper té, in slep boš in ne boš videl solnca do časa. In pri tej priči je padel na-nj mrak in tema, in tipajoč okoli, iskal je vodnika.
12 ēnāṁ ghaṭanāṁ dr̥ṣṭvā sa dēśādhipatiḥ prabhūpadēśād vismitya viśvāsaṁ kr̥tavān|
Tedaj je namestnik, ko je videl, kaj se je zgodilo, veroval, in čudil se je nauku Gospodovemu.
13 tadanantaraṁ paulastatsaṅginau ca pāphanagarāt prōtaṁ cālayitvā pamphuliyādēśasya pargīnagaram agacchan kintu yōhan tayōḥ samīpād ētya yirūśālamaṁ pratyāgacchat|
Odpeljavši pa se iz Pafa Pavel in kteri so bili ž njim, pridejo v Pergo Pamfilijsko. Janez pa se loči od nju, in vrne se v Jeruzalem.
14 paścāt tau pargītō yātrāṁ kr̥tvā pisidiyādēśasya āntiyakhiyānagaram upasthāya viśrāmavārē bhajanabhavanaṁ praviśya samupāviśatāṁ|
Ona pa, ko sta bila odšla iz Perge, prideta v Antijohijo Pisidijsko, in vnideta v sobotni dan v shajališče, in sedeta.
15 vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan|
Po branji postave in prerokov pa pošljejo poglavarji shajališča k njima, govoreč: Moža brata! če je v vaju beseda tolažbe za ljudstvo, govorita.
16 ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|
Vstavši torej Pavel, pomigne z roko, naj umolknejo, ter reče: Možjé Izraelci, in kteri se bojite Boga, poslušajte!
17 ētēṣāmisrāyēllōkānām īśvarō'smākaṁ pūrvvaparuṣān manōnītān katvā gr̥hītavān tatō misari dēśē pravasanakālē tēṣāmunnatiṁ kr̥tvā tasmāt svīyabāhubalēna tān bahiḥ kr̥tvā samānayat|
Bog naroda tega Izraelovega je izvolil očete naše, in povišal je ljudstvo, ko so prebivali v zemlji Egiptovskej, in s povzdigneno roko jih je izpeljal iž nje.
18 catvāriṁśadvatsarān yāvacca mahāprāntarē tēṣāṁ bharaṇaṁ kr̥tvā
In okoli štirideset let je potrpel ž njih šegami v puščavi.
19 kināndēśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātēna tēṣu sarvvadēśēṣu tēbhyō'dhikāraṁ dattavān|
In pokončavši sedem narodov v zemlji Kanaanskej, razdelil jim je po kocki njih zemljo.
20 pañcāśadadhikacatuḥśatēṣu vatsarēṣu gatēṣu ca śimūyēlbhaviṣyadvādiparyyantaṁ tēṣāmupari vicārayitr̥n niyuktavān|
In po tem, kakih štiri sto in petdeset let, dal jim je sodnike do Samuela preroka.
21 taiśca rājñi prārthitē, īśvarō binyāmīnō vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ tēṣāmupari rājānaṁ kr̥tavān|
In odtlej so zahtevali kralja, in dal jim je Bog Savla sina Kisovega, moža iz rodú Benjaminovega, štirideset let.
22 paścāt taṁ padacyutaṁ kr̥tvā yō madiṣṭakriyāḥ sarvvāḥ kariṣyati tādr̥śaṁ mama manōbhimatam ēkaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ tēṣāmupari rājatvaṁ karttum utpāditavāna|
In ko je bil tega zavrgel, obudil jim je Davida za kralja, kteremu je tudi rekel, pričevaje: "Našel sem Davida Jesejevega, moža po srcu svojem, kteri bo izpolnjeval vso voljo mojo."
23 tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat|
Iž njegovega semena je Bog po obljubi obudil Izraelu zveličarja Jezusa,
24 tasya prakāśanāt pūrvvaṁ yōhan isrāyēllōkānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
Ko je oznanil Janez pred prihodom njegovim krst pokore vsemu ljudstvu Izraelovemu.
25 yasya ca karmmaṇō bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati|
Ko je pa Janez tek svoj dopolnjeval, govoril je: "Kdo menite, da sem jaz? Nisem jaz, nego glej, prišel bo za menoj, komur nisem vreden obutala odvezati z nog."
26 hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā|
Možjé bratje, sinovi rodú Abrahamovega, in kteri se med vami bojé Boga! vam se je poslala beseda tega življenja.
27 yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan|
Kajti tí, kteri prebivajo v Jeruzalemu, in njih poglavarji, ker tega niso poznali, odsodili so ga, in tako so glasove prerokov, kteri se vsako soboto beró, dopolnili;
28 prāṇahananasya kamapi hētum aprāpyāpi pīlātasya nikaṭē tasya vadhaṁ prārthayanta|
In nobene krivice smrtne niso našli, in prosili so Pilata, naj ga pogubí.
29 tasmin yāḥ kathā likhitāḥ santi tadanusārēṇa karmma sampādya taṁ kruśād avatāryya śmaśānē śāyitavantaḥ|
In ko so dopolnili vse, kar je bilo pisano za njega, sneli so ga z lesa in položili v grob.
30 kintvīśvaraḥ śmaśānāt tamudasthāpayat,
A Bog ga je obudil iz mrtvih,
31 punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|
In pokazoval se je več dnî tem, kteri so bili ž njim vred prišli iz Galileje v Jeruzalem, kteri so priče njegove pred ljudstvom.
32 asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham|
In mi vam oznanjujemo obljubo, ktera se je obljubila očetom, da je to Bog izpolnil nam njih otrokom, obudivši Jezusa,
33 idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
Kakor je tudi v drugem psalmu pisano: "Sin moj si ti; jaz sem te danes rodil."
34 paramēśvarēṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣēṣyatē, ētasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñātō yō varastamahaṁ tubhyaṁ dāsyāmi|
Da ga je pa obudil iz mrtvih, da se ne vrne več v trohnenje, rekel je tako: "Dal vam bom svetinjo Davidovo zvesto."
35 ētadanyasmin gītē'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
Za to pravi tudi na drugem mestu: "Ne boš dal, da bi svetnik tvoj videl trohnenje."
36 dāyūdā īśvarābhimatasēvāyai nijāyuṣi vyayitē sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
Kajti David, ko je bil ob času svojem poslužil volji Božjej, zaspal je, in položili so ga k očetom njegovim, in videl je trohnenje.
37 kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
Ta pa, ki ga je Bog obudil, ni videl trohnenja.
38 atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē|
Znano vam torej bodi, možjé bratje! da vam se po njem odpuščanje grehov oznanjuje;
39 phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
In od vsega, od česar se v Mojzesovej postavi niste mogli opravičiti, opravičil se bo v tem vsak, kdor veruje.
40 aparañca| avajñākāriṇō lōkāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yatō yuṣmāsu tiṣṭhatsu kariṣyē karmma tādr̥śaṁ| yēnaiva tasya vr̥ttāntē yuṣmabhyaṁ kathitē'pi hi| yūyaṁ na tantu vr̥ttāntaṁ pratyēṣyatha kadācana||
Glejte torej, da ne pride na vas, kar je rečeno v prerokih:
41 yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē|
"Glejte, zaničevalci! in čudite se in izginite; kajti delo bom jaz storil v dnéh vaših, delo, kteremu ne boste verovali, če vam kdo pové."
42 yihūdīyabhajanabhavanān nirgatayōstayō rbhinnadēśīyai rvakṣyamāṇā prārthanā kr̥tā, āgāmini viśrāmavārē'pi kathēyam asmān prati pracāritā bhavatviti|
Ko sta pa izšla iz shajališča Judovskega, prosili so ju pogani, naj bi jim drugo soboto govorila te besede.
43 sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ|
In ko se je zbor razšel, odšlo je veliko Judov in pobožnih izpreobrnencev za Pavlom in Barnabom, ktera sta, govoreč jim, prigovarjala, naj ostanejo v milosti Božjej.
44 paraviśrāmavārē nagarasya prāyēṇa sarvvē lākā īśvarīyāṁ kathāṁ śrōtuṁ militāḥ,
A drugo soboto se je skoro vse mesto zbralo, da bi slišali besedo Božjo.
45 kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|
Videč pa Judje ljudstvo, napolnijo se nenavidnosti, in govorili so zoper to, kar je pravil Pavel, nasprotujoč in preklinjajoč.
46 tataḥ paulabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
Tedaj Pavel in Barnaba srčno rečeta: Vam se je morala najprej govoriti beseda Božja; ko jo pa zametujete, in se nevredne štejete večnega življenja, glej, obračava se do poganov. (aiōnios g166)
47 prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat||
Kajti tako nam je zapovedal Gospod: "Postavil sem te za luč poganom, da boš na zveličanje noter do kraja zemlje."
48 tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tē vyaśvasan| (aiōnios g166)
Ko so pa pogani to slišali, veselili so se, in slavili so besedo Gospodovo, in verovali so, kolikor jih je bilo odločenih za večno življenje. (aiōnios g166)
49 itthaṁ prabhōḥ kathā sarvvēdēśaṁ vyāpnōt|
In razširjala se je beseda Gospodova po vsej deželi.
50 kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|
Judje pa nadražijo pobožne in poštene žene in prvake mestne, in zbudé preganjanje zoper Pavla in Barnaba, in izženó ju iz svojih krajev.
51 ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēkaniyaṁ nagaraṁ gatau|
A ona sta otresla prah z nog svojih na njih, in prišla sta v Ikonijo.
52 tataḥ śiṣyagaṇa ānandēna pavitrēṇātmanā ca paripūrṇōbhavat|
Učenci pa so so napolnjevali radosti in Duha svetega.

< prēritāḥ 13 >