< prēritāḥ 11 >

1 itthaṁ bhinnadēśīyalōkā apīśvarasya vākyam agr̥hlan imāṁ vārttāṁ yihūdīyadēśasthaprēritā bhrātr̥gaṇaśca śrutavantaḥ|
وَسَمِعَ الرُّسُلُ وَالإِخْوَةُ فِي الْيَهُودِيَّةِ أَنَّ غَيْرَ الْيَهُودِ أَيْضاً قَبِلُوا كَلِمَةَ اللهِ،١
2 tataḥ pitarē yirūśālamnagaraṁ gatavati tvakchēdinō lōkāstēna saha vivadamānā avadan,
فَمَا إِنْ عَادَ بُطْرُسُ إِلَى أُورُشَلِيمَ حَتَّى جَادَلَهُ دُعَاةُ الْخِتَانِ، وَعَارَضُوهُ قَائِلِينَ:٢
3 tvam atvakchēdilōkānāṁ gr̥haṁ gatvā taiḥ sārddhaṁ bhuktavān|
«كَيْفَ دَخَلْتَ بَيْتَ رِجَالٍ غَيْرِ مَخْتُونِينَ، وَأَكَلْتَ مَعَهُمْ؟»٣
4 tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavr̥ttāntamākhyātum ārabdhavān|
فَشَرَحَ لَهُمْ بُطْرُسُ مَا حَدَثَ عَلَى التَّوَالِي، وَقَالَ:٤
5 yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
«كُنْتُ أُصَلِّي فِي مَدِينَةِ يَافَا، فَوَقَعَتْ عَلَيَّ غَيْبُوبَةٌ، فَرَأَيْتُ فِي رُؤْيَا وِعَاءً يُشْبِهُ قِطْعَةً كَبِيرَةً مِنَ الْقُمَاشِ مَرْبُوطَةً بِأَطْرَافِهَا الأَرْبَعَةِ، وَقَدْ تَدَلَّى إِلَيَّ مِنَ السَّمَاءِ.٥
6 paścāt tad ananyadr̥ṣṭyā dr̥ṣṭvā vivicya tasya madhyē nānāprakārān grāmyavanyapaśūn urōgāmikhēcarāṁśca dr̥ṣṭavān;
وَعِنْدَمَا تَأَمَّلْتُهُ مَلِيَّا وَجَدْتُ فِيهِ أَنْوَاعَ الْحَيَوَانَاتِ الدَّابَّةِ عَلَى الأَرْضِ وَالْوُحُوشِ وَالزَّوَاحِفِ وَطُيُورِ السَّمَاءِ جَمِيعاً،٦
7 hē pitara tvamutthāya gatvā bhuṁkṣva māṁ sambōdhya kathayantaṁ śabdamēkaṁ śrutavāṁśca|
وَسَمِعْتُ صَوْتاً يَقُولُ لِي: يَا بُطْرُسُ، قُمِ اذْبَحْ وَكُلْ!٧
8 tatōhaṁ pratyavadaṁ, hē prabhō nētthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
فَأَجَبْتُ: كَلا يَا رَبُّ، فَلَمْ يَدْخُلْ فَمِي قَطُّ شَيْءٌ مُحَرَّمٌ أَوْ نَجِسٌ.٨
9 aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|
فَقَالَ لِي الصَّوْتُ السَّمَاوِيُّ أَيْضاً: مَا طَهَّرَهُ اللهُ لَا تَحْسَبْهُ أَنْتَ نَجِساً.٩
10 triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|
وَتَكَرَّرَ هَذَا ثَلاثَ مَرَّاتٍ، ثُمَّ سُحِبَ الْوِعَاءُ بِمَا فِيهِ إِلَى السَّمَاءِ.١٠
11 paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan|
وَإذَا ثَلاثَةُ رِجَالٍ مُرْسَلُونَ إِلَيَّ مِنْ قَيْصَرِيَّةَ وَصَلُوا إِلَى الْبَيْتِ الَّذِي كُنْتُ مُقِيماً فِيهِ،١١
12 tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|
فَأَمَرَنِي الرُّوحُ أَنْ أَذْهَبَ مَعَهُمْ بِلا تَرَدُّدٍ، فَذَهَبْتُ، وَرَافَقَنِي هَؤُلاءِ الإِخْوَةُ السِّتَّةُ. وَعِنْدَ دُخُولِنَا بَيْتَ الرَّجُلِ،١٢
13 sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya;
أَخْبَرَنَا كَيْفَ رَأَى الْمَلاكَ فِي بَيْتِهِ وَاقِفاً وَقَائِلاً لَهُ: أَرْسِلْ رِجَالاً إِلَى يَافَا، وَاسْتَدْعِ سِمْعَانَ الْمُلَقَّبَ بُطْرُسَ،١٣
14 tatastava tvadīyaparivārāṇāñca yēna paritrāṇaṁ bhaviṣyati tat sa upadēkṣyati|
وَهُوَ يُكَلِّمُكَ كَلاماً بِهِ تَخْلُصُ أَنْتَ وَأَهْلُ بَيْتِكَ جَمِيعاً.١٤
15 ahaṁ tāṁ kathāmutthāpya kathitavān tēna prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā tēṣāmapyupari samavarūḍhavān|
وَلَمَّا ابْتَدَأْتُ أَتَكَلَّمُ، حَلَّ الرُّوحُ الْقُدُسُ عَلَيْهِمْ كَمَا حَلَّ عَلَيْنَا فِي الْبَدَايَةِ١٥
16 tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|
فَتَذَكَّرْتُ مَا قَالَهُ الرَّبُّ لَنَا: إِنَّ يُوحَنَّا عَمَّدَ بِالْمَاءِ، وَأَمَّا أَنْتُمْ فَسَتَتَعَمَّدُونَ بِالرُّوحِ الْقُدُسِ.١٦
17 ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?
فَإِنْ كَانَ اللهُ قَدْ سَاوَاهُمْ بِنَا فَأَعْطَاهُمُ الْهِبَةَ الَّتِي أَعْطَانَا إِيَّاهَا، إِذْ آمَنَّا بِالرَّبِّ يَسُوعَ الْمَسِيحِ، فَمَنْ أَكُونُ أَنَا حَتَّى أُعِيقَ اللهَ؟»١٧
18 kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|
فَلَمَّا سَمِعَ الْمُعَارِضُونَ هَذَا، سَكَتُوا، وَمَجَّدُوا اللهَ قَائِلِينَ: «إِذَنْ، قَدْ أَنْعَمَ اللهُ أَيْضاً عَلَى غَيْرِ الْيَهُودِ بِالتَّوْبَةِ لِنَوَالِ الْحَيَاةِ».١٨
19 stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
أَمَّا الْمُؤْمِنُونَ الَّذِينَ تَشَتَّتُوا بِسَبَبِ الاضْطِهَادِ الَّذِي وَقَعَ عَلَيْهِمْ بَعْدَ مَوْتِ اسْتِفَانُوسَ، فَمَرُّوا بِفِينِيقِيَةَ وَقُبْرُصَ وَأَنْطَاكِيَةَ، وَهُمْ لَا يُبَشِّرُونَ بِالْكَلِمَةِ إِلّا الْيَهُودَ.١٩
20 aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|
غَيْرَ أَنَّ بَعْضاً مِنْهُمْ، وَهُمْ أَصْلاً مِنْ قُبْرُصَ وَالْقَيْرَوَانِ، وَصَلُوا أَنْطَاكِيَةَ، وَأَخَذُوا يُبَشِّرُونَ الْيُونَانِيِّينَ أَيْضاً بِالرَّبِّ يَسُوعَ.٢٠
21 prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|
فَكَانَتْ يَدُ الرَّبِّ مَعَهُمْ، فَآمَنَ عَدَدٌ كَبِيرٌ وَاهْتَدَوْا إِلَى الرَّبِّ.٢١
22 iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan|
وَوَصَلَ خَبَرُ ذَلِكَ إِلَى الْكَنِيسَةِ فِي أُورُشَلِيمَ، فَأَرْسَلُوا بَرْنَابَا إِلَى أَنْطَاكِيَةَ.٢٢
23 tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,
فَلَمَّا وَصَلَ وَرَأَى النِّعْمَةَ الَّتِي مَنَحَهَا اللهُ، امْتَلأَ فَرَحاً، وَحَثَّ الْجَمِيعَ عَلَى الثَّبَاتِ فِي الرَّبِّ بِعَزْمِ الْقَلْبِ.٢٣
24 sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|
فَقَدْ كَانَ بَرْنَابَا رَجُلاً صَالِحاً مُمْتَلِئاً مِنَ الرُّوحِ الْقُدُسِ وَالإِيمَانِ. وَانْضَمَّ إِلَى الرَّبِّ جَمْعٌ كَبِيرٌ.٢٤
25 śēṣē śaulaṁ mr̥gayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyōddēśaṁ prāpya tam āntiyakhiyānagaram ānayat;
وَتَوَجَّهَ بَرْنَابَا إِلَى طَرْسُوسَ يَبْحَثُ عَنْ شَاوُلَ.٢٥
26 tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
وَلَمَّا وَجَدَهُ جَاءَ بِهِ إِلَى أَنْطَاكِيَةَ، فَكَانَا يَجْتَمِعَانِ مَعَ الْكَنِيسَةِ هُنَاكَ سَنَةً كَامِلَةً، وَيُعَلِّمَانِ جَمْعاً كَبِيراً. وَفِي أَنْطَاكِيَةَ أُطْلِقَ عَلَى تَلامِيذِ الرَّبِّ أَوَّلَ مَرَّةٍ اسْمُ الْمَسِيحِيِّينَ.٢٦
27 tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati
وَفِي تِلْكَ الأَيَّامِ جَاءَ إِلَى أَنْطَاكِيَةَ بَعْضُ الأَنْبِيَاءِ مِنْ أُورُشَلِيمَ،٢٧
28 āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|
وَبَيْنَهُمْ نَبِيٌّ اسْمُهُ أَغَابُوسُ، تَنَبَّأَ بِوَحْيٍ مِنَ الرُّوحِ أَنَّ مَجَاعَةً عَظِيمَةً سَتَحْدُثُ فِي الْبِلادِ كُلِّهَا. وَقَدْ وَقَعَتْ هذِهِ الْمَجَاعَةُ فِعْلاً فِي عَهْدِ الْقَيْصَرِ كُلُودِيُوسَ.٢٨
29 tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya
لِذَلِكَ قَرَّرَ التَّلامِيذُ فِي أَنْطَاكِيَةَ أَنْ يَتَبَرَّعَ كُلٌّ مِنْهُمْ بِمَا يَتَيَسَّرُ لَهُ، وَيُرْسِلُوا إِعَانَةً إِلى الإِخْوَةِ الْمُقِيمِينَ فِي الْيَهُودِيَّةِ.٢٩
30 barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ|
فَفَعَلُوا ذَلِكَ، وَأَرْسَلُوا الإِعَانَةَ إِلَى الشُّيُوخِ بِيَدِ بَرْنَابَا وَشَاوُلَ.٣٠

< prēritāḥ 11 >