< prēritāḥ 1 >

1 hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
Imbuka inibañoli kale, Tiofiliusi, ibawambi zonse zabatangi kutenda ni kuluta Jesu,
2 sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
kutwala izuba lyabatambulwa kwiwulu. Ichi chibatendahali hamana kuha itaelo cha Luhuho Lujolola kuba Apositola babaketi.
3 catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
Kuzwa hakunyanda kwakwe, abalileti iye mwine nahala kubali ni bupaki buzuweka. Mumazuba achita makumi wone abalibonahazi kubali, mi abawambi ziamana ni mubuso we Ireeza.
4 anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
Habali kulikopanya nabo, ababalaeli kuti kanji bazwi mwa Jerusalema, kono balindile insepiso ye Shetu, cheyo, nati, “Mubazuwi kwangu
5 yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
kuti initi Johani abali kukolobeza ni menzi, kono inwe kamukolobezwe muLuhuho luJolola mumazubazana akezite.”
6 paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
Munako ibabakungene hamwina babamubuzi, “Simwine, iyi nji nako yeti nolete mubuso kwa Isilaele?”
7 tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
Abawambi kubali, “kahena njikwenu kuti mwizibe inako kapa inkalulo yabatomi Tayo chamaata akwe.
8 kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
Kono kamutambule inguzu, munako yaLuhuho Lujolola heti nilwize hehulu lyenu, mi kamube impaki zangu monse mwa Jerusalema ni mwa Judeya ni Samaria, ni kutwala kumamanimani ekanda.”
9 iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
Simwine Jesu hamana kuwamba izi zintu, nibalolete kwilu, abatwalwa kwilu, mi ikope ni lyamuwunguli hamenso abo.
10 yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
Habachitutubalile kwiwulu nakaya, hahobulyo, bakwame bobele babazimene hembali ni bazwete zituba.
11 hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
Nibati, “Inwe mubakwame ba Galileya, chinzi hamuzimene aha ni mulolete kwiwulu? Uzu Jesu wayenda kwiwulu mwakabole munzila iswana sina mumwamubonena nakaya kwiwulu.”
12 tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
Kuzwaho nibabola kwa Jerusalema kuzwa kwi Lundu la Olivi, lina hafwihi ni Jerusalema, musipili umana izuba Lesabata.
13 nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
Habasika, nibatanta mumuzako wina kwiwulu, kubabali kwikala. Ibali nji Pitolosi, Johani, Jacobo, Andriasi, Filipi, Tomasi, Bartolome, Mateu, Jacobo mwana wa Alufeya, ni Simoni Zeloti, ni Juda mwana wa Jacobo.
14 paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
Bonse babakopene kuba chintu chimwina, kuzwila habusu kulapela katata. Babena nabo ibali banakazi, Maria nyina Jesu, ni bache bakwe.
15 tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
Mwawo mazuba Pitolosi abazimi mukati kabanakwabo, balikana bantu basika ha 120, mi nati,
16 hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
Bakwetu, kuyelele kuti chiñoletwe chizuzilizwe, kutalusa kuti Luhuho Lujolola lubawambi itanzi chakaholo ka Davida kuamana ni Judasi, yabaetelele babakasumini Jesu.
17 sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
Mukuti ibali zumwi wetu mi abatambuli inkabelo yakwe yempo yelinu iluko.”
18 tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
(Linu uzu mukwame abawuli luwa chentifo zabawani chabubilala bwakwe, mi haho natangisa kuwisa mutwi, mi mumili wakwe niwañatuka kwiyaluka, mi zamwibumo lyakwe zonse nizalongotoka.
19 ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
Bonse babalikuhala mwa Jerusalema babazuwi zateni, chobulyo babasumpi ulo luwa muchishobo chabo “Akeldama,” njikuti, “Luwa lwa Malaha.”)
20 anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
Mukuti kuñoletwe mumbuka ya Lisamu, 'Musiye luwa lwakwe lube lusinyehete, mi kanji musiyi nanga muntu umwina kuhala mo'; 'Muleke zumwi ahinde chitulo chabuyenzi bwakwe.'
21 atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
Chobulyo, kusakahala kuti umwina wa bakwame yabali kuyendanga naswe inako yonse Simwine Jesu habali kuyendanga mukati ketu,
22 tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
kukatangila hakolobezwa kwa Johani kuya kwizuba lyabazwiswa kwetu, utameha kuba impaki hamwina naswe kuamana nikubuka kwakwe kubafu.”
23 atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
Babaleti habusu bakwame bobele, Josefa yosumpwa Barsabasi, yabali kusumpwa hape kuti nji Justusi, ni Matias.
24 hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
Babalapeli nibati, “Iwe, Simwine, wizi inkulo zabantu bonse, chobulyo wizibahaze kuti njeni mukati kaba bobele yobaketi.
25 san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
kuhinda chibaka mweli ikolo ni buapositola waba choli Judasi kuya kuchibaka chakwe,”
26 tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|
Babalauli; mi idaula zibawili ha Mateu mi ababikwa hepalo yamuapostola wekumi ni wumwina.

< prēritāḥ 1 >