< prēritāḥ 1 >

1 hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
Tewofiloosa, Yesuusi ba oosuwa oykkida wodeppe salo bida gallasaa gakkanaw, oothidabaanne tamaarssidabaa ubbaa taani ta koyro maxaafan xaafas. Salo baanappe sinthe I ba doorida hawaareta Geeshsha Ayyaanan kiittis.
2 sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
I ba waayiyappe guye hayqoppe denddidayssa sidhey baynna qonccisidi enttaw bana bessis. Oytamu gallas enttaw qonccidi Xoossaa kawotethaabaa entta tamaarssis.
4 anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
Issi wode enttara issife mishe entta hayssada yaagidi kiittis; “Ta hinttew odida, ta Aaway immana gida ufayssaa qaala naagiteppe attin Yerusalaameppe keyoppite.
5 yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
Ays giikko, Yohaannisi haathan xammaqis, shin guutha wodeppe guye Geeshsha Ayyaanan hintte xammaqettana” yaagis.
6 paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
Hawaareti Yesuusara gayttida wode iyaakko, “Godaw, Isra7eeletas ne kawotethaa zaarana wodey hayssee?” yaagidi oychchidosona.
7 tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
Yesuusi enttako, “Ta Aaway ba maatan oothiya wodiyanne laythaa hintte eranaw dandda7ekketa.
8 kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
Shin Geeshsha Ayyaanay hintte bolla wodhdhiya wode, hintte wolqqan kumana. Yaani simmidi, Yerusalaamen, Yihuda biitta ubban, Samaareninne sa7aa gaxa gakkanaw taw markkatta gidana” yaagis.
9 iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
Hessa gidayssafe guye entti xeellishin, dhoqqu dhoqqu gidi, saluwa bin shaaraykka iya entta ayfiyaappe geenthis.
10 yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
Yesuusi biya wode entti salo tishshi oothidi xeellishin, bootha ma7o ma77ida nam77u asati akeekonna entta matan eqqidi,
11 hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
“Galiila asato, salo xeellishe, hintte ays eqqideti? Ha hintte be7ishin salo bida Yesuusi hessadakka simmidi yaana” yaagidosona.
12 tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
Hessafe guye, hawaareti Shamaho Deriyappe Yerusalaame simmidosona. Shamaho Derey Yerusalaames matan de7ees.
13 nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
Entti Yerusalaame gelidi, bantta de7iya bessaa pooqiya bolla keyidosona. Enttika: Phexiroosa, Yohaannisa, Yayqooba, Inddiriyasa, Filiphphoosa, Toomasa, Bartolomiyoosa, Maatoosa, Ilfiyoosa na7aa Yayqooba, ba biittaas mishettiya Simoonanne Yayqooba na7aa Yihuda.
14 paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
Hayssati ubbay maccasatara, Yesuusa aaye Mayraamiranne Yesuusa ishatara ubbay issi wozanan gididi minthidi woossosona.
15 tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
He wode, Phexiroosi xeetanne laatama gidiya ammaniyaa asay shiiqida bessan denddi eqqidi, hayssada yaagis:
16 hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
“Asaw, Yesuusa oykkidayssata kaalethida Yihudabaa Geeshsha Ayyaanay kase Dawite doonan odida Xoossaa qaalay polettanaw bessees.
17 sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
Yihudi nuura issife ha oosuwa oothanaw doorettida asi.”
18 tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
Shin Yihudi ba iita oosuwan demmida miishen gade shammis. I gufannidi kunddin, iya uloy daakettis; iya maraacey ubbay kare keyis.
19 ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
Yihuda bolla hanidabaa Yerusalaamen de7iya asa ubbay si7is. Hessa gisho, he gadiya bantta qaalan Akelddaama (Suutha gade) gidi xeegidosona.
20 anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
“Hessika mazmure maxaafan, ‘Iya keethay kallo atto; oonikka iyan de7oppo. Qassi iya shuumatethaa hari ekko’ geetetti xaafettis.
21 atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
“Hessa gisho, Godaa Yesuusi nu giddon simerettida wode ubban nuura de7eyssatappe,
22 tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
qassi Xammaqiya Yohaannisa wodiyappe doomidi Godaa Yesuusi salo bida gallas gakkanaw nuura de7eyssatappe issi asi iya dendduwas nuura markka gidanaw bessees” yaagis.
23 atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
Hessa gisho, asay dooruwas Yosxoosa giya Barssaabasa geetettiya Yoosefanne Maatiyasa nam77a shiishidosona.
24 hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
Hessafe guye, Xoossaa woossishe, “Asa ubbaa wozana eriya Godaw, ha nam77atappe ne oona dooridaakko nuna bessa.
25 san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
Yihudi ba bessaa bidi, aggida oosuwanne hawaaretetha oosuwa ekkana mela hayssatappe nuus qonccisa” yaagidosona.
26 tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|
Entta bolla saama yeggidosona. Saamay Maatiyasa bolla wodhdhin Maatiyasi tammanne issi hawaareta bolla guzhettis.

< prēritāḥ 1 >