< 2 tīmathiyaḥ 1 >

1 khrīṣṭēna yīśunā yā jīvanasya pratijñā tāmadhīśvarasyēcchayā yīśōḥ khrīṣṭasyaikaḥ prēritaḥ paulō'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
Nene Pauli, ndi Chapanga aganili nivya na mtumi wa Kilisitu Yesu anitumili muni ndi niukokosa wumi wula weatilagazili mukuwungana na Kilisitu Yesu,
2 tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
nikuyandikila veve Timoti mwana vangu mwenikuganili. Nikuvaganila ubwina wa Chapanga na lipyana na sadika kuhuma kwa Chapanga Dadi na Kilisitu Yesu Bambu witu.
3 aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā sēvē taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahōrātraṁ prārthanāsamayē tvāṁ nirantaraṁ smarāmi|
Nikumsengusa Chapanga mwanikumhengela kwa mtima weukulangisa kuvya uvi lepi na kubuda ngati chevakitili vagogo vangu, Nisengusa kila penikumbuka mukuyupa kwangu Chapanga kilu na muhi.
4 yaśca viśvāsaḥ prathamē lōyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntarē'pi tiṣṭhatīti manyē
Nikumbuka maholi gaku na ninogela neju kukulola, muni nimemeswa luheku.
5 tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandēna praphallō bhavēyaṁ tadarthaṁ tava darśanam ākāṅkṣē|
Niyimanyili sadika yako ya chakaka, sadika yaavili nayu chitengula chaku Loisi, na nyina waku Eunike. Nivi na uchakaka kuna na veve uvili nayu.
6 atō hētō rmama hastārpaṇēna labdhō ya īśvarasya varastvayi vidyatē tam ujjvālayituṁ tvāṁ smārayāmi|
Ndi mana nikukumbusa uikohakesa njombi ya Chapanga yewapewili panakuvikili mawoko gangu.
7 yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|
Muni mpungu wetipewili na Chapanga lepi ndava ya kutikita tivya na wogoyi, lepi, ndi Mpungu waki weukutipela makakala na uganu na kujilongosa mwene.
8 ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|
Hinu, kotoka kuvya na soni kujova ndava ya Bambu witu, amala kotoka kuniwonela soni nene namfungwa ndava yaki. Nambu uvyai mu mang'ahiso ndava ya Lilovi la Bwina, na ndava ya makakala gewipewa na Chapanga.
9 sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios g166)
Mwene atisangwili na kutikemela tivya tavandu vaki mwene, lepi ndava ya matendu gitu, ndi muni ndava ya mota yaki. Tapewili ngati cheigana mwene na kwa ubwina waki wa Yesu Kilisitu kwakona lukumbi, (aiōnios g166)
10 kintvadhunāsmākaṁ paritrātu ryīśōḥ khrīṣṭasyāgamanēna prākāśata| khrīṣṭō mr̥tyuṁ parājitavān susaṁvādēna ca jīvanam amaratāñca prakāśitavān|
nambu hinu ubwina wa Chapanga ugubukuliwi kubwela kwaki msangula witu Kilisitu Yesu. Adivalili makakala ga lifwa, na kwa njila ya Lilovi la Bwina na akamanyisa wumi wangali lifwa.
11 tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|
Chapanga anihagwili nivyai namtumi na muwula wa kuvakokosela vandu Lilovi la Bwina,
12 tasmāt kāraṇāt mamāyaṁ klēśō bhavati tēna mama lajjā na jāyatē yatō'haṁ yasmin viśvasitavān tamavagatō'smi mahādinaṁ yāvat mamōpanidhē rgōpanasya śaktistasya vidyata iti niścitaṁ jānāmi|
na ndava ya mambu genago naviniswi neju. Nambu nakona nikangamala ndava muni nimmanyili yula mwanimsadika, nivi na uchakaka yati akuchiyangalila mbaka ligono lila leiwuya Kilisitu.
13 hitadāyakānāṁ vākyānām ādarśarūpēṇa mattaḥ śrutāḥ khrīṣṭē yīśau viśvāsaprēmnōḥ kathā dhāraya|
Kamula kwa uchakaka mawuliwu gala genakuwulili na kusindimala musadika na uganu witu uwo muwungana na Kilisitu Yesu.
14 aparam asmadantarvāsinā pavitrēṇātmanā tāmuttamām upanidhiṁ gōpaya|
Kwa makakala ga Mpungu Msopi mweitama mumitima yitu, kamula mambu goha gabwina ganakugotolili.
15 āśiyādēśīyāḥ sarvvē māṁ tyaktavanta iti tvaṁ jānāsi tēṣāṁ madhyē phūgillō harmmaginiśca vidyētē|
Umanyili kuvya vandu voha va ku Asia vanilekili, pagati yavi ndi Fugelo na Helimogene.
16 prabhuranīṣipharasya parivārān prati kr̥pāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
Bambu uvahengela lipyana vandu va kaya ya Onesifolo, muni anikangamalisi mtima vamahele panavili mchifungu ndi akolili lepi soni,
17 mama śr̥ṅkhalēna na trapitvā rōmānagarē upasthitisamayē yatnēna māṁ mr̥gayitvā mamōddēśaṁ prāptavān|
nambu pahikili ndu ku Loma atumbwili kunilonda mbaka peaniweni.
18 atō vicāradinē sa yathā prabhōḥ kr̥pābhājanaṁ bhavēt tādr̥śaṁ varaṁ prabhustasmai dēyāt| iphiṣanagarē'pi sa kati prakārai rmām upakr̥tavān tat tvaṁ samyag vētsi|
Bambu amuhengela lipyana la Chapanga ligono ilo la kuhamuliwa! Na veve umanyili bwina gamahele geakitili ku Efeso.

< 2 tīmathiyaḥ 1 >