< 2 tīmathiyaḥ 4 >
1 īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|
Nikulagiza palongolo ya Chapanga na Kilisitu Yesu mwakuvahamula vandu vevavili mumi na vevafwili, na ndava ibwela kulongosa ngati Nkosi,
2 tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|
kokosa Lilovi la Bwina lukumbi vandu vigana amala vigana lepi, lukumbi lweluganikiwa na lwangaganikiwa, ywanga, hakalila, na kangamalisa vandu kwa kuwula kwa usindimala woha.
3 yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
Yati lubwela lukumbi vandu nakuyuwanila mawuliwu ga chakaka, ndi yati vilanda mnogo wavi vene kujilondela vawula ago vevakuvajovela mambu gevigana kuyuwana kwa mumakutu gavi gegituguta.
4 satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;
Yati vibela kuyuwana uchakaka, yati ving'anamkila majovo ga udese.
5 kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|
Nambu veve, uvya mihu mukila hali, sindimala mang'ahiso henga lihengu la ukokosa wa Lilovi la Bwina, henga cheuganikiwa mulihengu laku la kumhengela Chapanga.
6 mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat|
Kwa upandi wangu nene, nivili papipi kuwusiwa luteta na lukumbi lwa kufwa kwangu kuhikili.
7 aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
Nitovini ngondo bwina, nijumbili mbaka mwishu wa kujumba kwangu, niyilindi sadika yangu.
8 śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|
Ndi hinu yisigalili ndu kupewa njombi ya uhotola ndi Chapanga vavikili vala vandu vaki, ndi njombi Bambu, mweihamula ngati cheyiganikiwa, yati akunipela ligono lila, nambu lepi nene ndu, ndi na vala voha vevilolela kwa uganu kuhumila kwaki.
9 tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
Ukangamala kanyata kubwela kwa nene.
10 yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn )
Dema aganili mambu ga pamulima apa anilekili na kuhamba Tesalonike. Kilesike ahambili Galatia na Tito ahambili Dalimatia. (aiōn )
11 kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,
Ndi Luka mwene mweavili apa pamonga na nene. Mtola Maluko umbwela nayu, muni yati ihotola kunitangatila lihengu langu.
12 tukhikañcāham iphiṣanagaraṁ prēṣitavān|
Namtumili Tukiko ku Efeso kula.
13 yad ācchādanavastraṁ trōyānagarē kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamayē tat pustakāni ca viśēṣataścarmmagranthān ānaya|
Peubwela niletela likoti langu lenalekili kwa Kalipo ku Tloa, niletela na hitabu na neju hila ya chikumba.
14 kāṁsyakāraḥ sikandarō mama bahvaniṣṭaṁ kr̥tavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
Yula mweitengeneza vindu vya mashonga gamahele liina laki Alekizanda anikitili uhakau wamahele, Bambu Chapanga yati akumlipisa kulandana na matendu gaki.
15 tvamapi tasmāt sāvadhānāstiṣṭha yataḥ sō'smākaṁ vākyānām atīva vipakṣō jātaḥ|
Jiyangalila nayu muni aubelili ujumbi witu kwa ligoga neju.
16 mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;
Lukumbi penajikengelela mu libanji kawaka mundu mwayimili upandi wangu, voha vanilekili. Chapanga akotoka kuvavalangila kubuda uko!
17 kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|
Nambu Bambu atamili pamonga na nene, anipelili makakala, na kuhotola kukokosa ujumbi woha, vandu vangalikuvya Vayawudi vauyuwana, kavili na sanguliwi kuhumua mulifwa ngati mumlomo wa lihimba.
18 aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| (aiōn )
Bambu yati akunisangula mu mambu goha gahakau, na kunitola mbaka muunkosi waki wa kunani. Kwaki uvya ukulu magono goha gangali mwishu! Ena. (aiōn )
19 tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
Vajambusa Plisika na Akula, pamonga na vandu va nyumba ya Onesifolo.
20 irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata|
Elasito asigalili Kolinto na Tofimo namlekili Mileto ndava muni avili na utamu.
21 tvaṁ hēmantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvvē bhrātaraśca tvāṁ namaskurvvatē|
Kita kanyata kubwela kwakona lukumbi lwa mbepu. Ebulo, Pude, Lino na Klaudia vakuvajambusa, mewawa valongo vangi voha.
22 prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|
Bambu avya na veve mumpungu waku. Nikuvaganila ubwina wa Chapanga mwavoha.