< 2 tīmathiyaḥ 4 >
1 īśvarasya gōcarē yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakālē svarājatvēna jīvatāṁ mr̥tānāñca lōkānāṁ vicāraṁ kariṣyati tasya gōcarē 'haṁ tvām idaṁ dr̥ḍham ājñāpayāmi|
Je te somme devant Dieu, et devant le Seigneur Jésus-Christ, qui doit juger les vivants et les morts, en son apparition et en son règne.
2 tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|
Prêche la parole, insiste dans toutes les occasions; reprends, censure, exhorte avec toute douceur d'esprit, et avec doctrine.
3 yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
Car le temps viendra auquel ils ne souffriront point la saine doctrine, mais aimant qu'on leur chatouille les oreilles, [par des discours agréables] ils chercheront des Docteurs qui répondent à leurs désirs.
4 satyamatācca śrōtrāṇi nivarttya vipathagāminō bhūtvōpākhyānēṣu pravarttiṣyantē;
Et ils détourneront leurs oreilles de la vérité, et se tourneront aux fables.
5 kintu tvaṁ sarvvaviṣayē prabuddhō bhava duḥkhabhōgaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvēna kuru ca|
Mais toi, veille en toutes choses, souffre les afflictions, fais l'œuvre d'un Evangéliste, rends ton Ministère pleinement approuvé.
6 mama prāṇānām utsargō bhavati mama prasthānakālaścōpātiṣṭhat|
Car pour moi, je m'en vais maintenant être mis pour l'aspersion du sacrifice, et le temps de mon départ est proche.
7 aham uttamayuddhaṁ kr̥tavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
J'ai combattu le bon combat, j'ai achevé la course, j'ai gardé la foi.
8 śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|
Au reste, la couronne de justice m'est réservée, et le Seigneur, juste juge, me la rendra en cette journée-là, et non seulement à moi, mais aussi à tous ceux qui auront aimé son apparition.
9 tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
Hâte-toi de venir bientôt vers moi.
10 yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn )
Car Démas m'a abandonné, ayant aimé le présent siècle, et il s'en est allé à Thessalonique; Crescens est allé en Galatie; [et] Tite en Dalmatie. (aiōn )
11 kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,
Luc est seul avec moi; prends Marc, et amène-le avec toi: car il m'est fort utile pour le Ministère.
12 tukhikañcāham iphiṣanagaraṁ prēṣitavān|
J'ai aussi envoyé Tychique à Ephèse.
13 yad ācchādanavastraṁ trōyānagarē kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamayē tat pustakāni ca viśēṣataścarmmagranthān ānaya|
Quand tu viendras apporte avec toi le manteau que j'ai laissé à Troas, chez Carpus, et les Livres aussi; mais principalement mes parchemins.
14 kāṁsyakāraḥ sikandarō mama bahvaniṣṭaṁ kr̥tavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
Alexandre le forgeron m'a fait beaucoup de maux, le Seigneur lui rendra selon ses œuvres.
15 tvamapi tasmāt sāvadhānāstiṣṭha yataḥ sō'smākaṁ vākyānām atīva vipakṣō jātaḥ|
Garde-toi donc de lui, car il s'est fort opposé à nos paroles.
16 mama prathamapratyuttarasamayē kō'pi mama sahāyō nābhavat sarvvē māṁ paryyatyajan tān prati tasya dōṣasya gaṇanā na bhūyāt;
Personne ne m'a assisté dans ma première défense, mais tous m'ont abandonné; [toutefois] que cela ne leur soit point imputé!
17 kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|
Mais le Seigneur m'a assisté, et fortifié, afin que ma prédication fût rendue pleinement approuvée, et que tous les Gentils l'ouïssent; et j'ai été délivré de la gueule du Lion.
18 aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| (aiōn )
Le Seigneur aussi me délivrera de toute mauvaise œuvre, et me sauvera dans son Royaume céleste. A lui [soit] gloire aux siècles des siècles, Amen! (aiōn )
19 tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
Salue Prisce et Aquilas, et la famille d'Onésiphore.
20 irāstaḥ karinthanagarē 'tiṣṭhat traphimaśca pīḍitatvāt milītanagarē mayā vyahīyata|
Eraste est demeuré à Corinthe, et j'ai laissé Trophime malade à Milet.
21 tvaṁ hēmantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvvē bhrātaraśca tvāṁ namaskurvvatē|
Hâte-toi de venir avant l'hiver. Eubulus et Pudens, et Linus, et Claudia, et tous les frères, te saluent.
22 prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugrahō bhūyāt| āmēn|
Le Seigneur Jésus-Christ soit avec ton esprit. Que la grâce soit avec vous, Amen!