< 2 thiṣalanīkinaḥ 1 >

1 paulaḥ silvānastīmathiyaścētināmānō vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
Nene Pauli, pamonga na Siliwano na Timoti, tikuvayandikila nyenye msambi wa vevakumsadika Kilisitu va ku Tesalonike, mwemvili vandu vaki Chapanga Dadi witu na BAMBU Yesu Kilisitu.
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
Tikuvaganila uteke na ubwina kuhuma kwa Chapanga kwa Chapanga Dadi witu na BAMBU witu Yesu Kilisitu.
3 hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|
Valongo vitu, tiganikiwa kumsengusa Chapanga magono goha ndava yinu. Chabwina kwitu kukita naha ndava muni sadika yinu yikula neju na kuganana kwinu kuyonjokesa neju.
4 tasmād yuṣmābhi ryāvanta upadravaklēśāḥ sahyantē tēṣu yad dhēryyaṁ yaśca viśvāsaḥ prakāśyatē tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahē|
Ndi muni tete timekela nyenye misambi ya vandu vevamkumsadika Kilisitu. Timeka muni muyendelela kusadika na kukangamala mu mang'ahiso na mtahu wemwipata.
5 taccēśvarasya nyāyavicārasya pramāṇaṁ bhavati yatō yūyaṁ yasya kr̥tē duḥkhaṁ sahadhvaṁ tasyēśvarīyarājyasya yōgyā bhavatha|
Genago goha gilangisa kuvya Chapanga ndi mchakaka, muni nyenye myidakiwa kuyingila munkosi wa Chapanga ndi ndava yaki mwing'ahika.
6 yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabhō ryīśōḥ svargād āgamanakālē yuṣmākaṁ klēśakēbhyaḥ klēśēna phaladānaṁ sārddhamasmābhiśca
Chapanga yati ikita lijambu leliganikiwa, yati akuvawuyisila mang'ahiso vala vevakuvang'aha nyenye,
7 kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;
na kuvapela kupumulila nyenye mwemng'ahika, na tete mewa yati akutipela kupumulila. Yati ikita lijambu lenilo lukumbi BAMBU Yesu peihumila kuhuma kunani pamonga na vamitumi vaki vana makakala,
8 tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;
Chapanga yati akuvatova vandu vala kwa miali ya motu. Vevakumbela Chapanga na vala vangayidakila Lilovi la Bwina panani ya BAMBU witu Yesu.
9 tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē, (aiōnios g166)
Mtovilu yati uvya kung'aiswa magono goha gangali mwishu na kuvikwa kutali na BAMBU na ukulu waki uvaha, (aiōnios g166)
10 kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|
lukumbi peibwela ligono lenilo kupokela ukulu kuhuma kwa vandu vaki na utopesa kuhuma kwa voha vevisadika. Nyenye mewa yati mwivya pagati yavi muni msadiki ujumbi waki watavaletili.
11 atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,
Ndi muni tikuvayupa magono goha. Tikumuyupa Chapanga witu avahotosa kutama cheavakemili kutama. Tikumuyupa kwa makakala gaki, tikumuyupa kwa uhotola waki kugana kwinu na mambu goha gabwina gemwigana kukita musadika yinu.
12 yatastathā satyasmākam īśvarasya prabhō ryīśukhrīṣṭasya cānugrahād asmatprabhō ryīśukhrīṣṭasya nāmnō gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyatē|
Mukukita chenicho liina la BAMBU witu Yesu lipewa ukulu na nyenye yati mwipata utopesa kuhuma kwaki mu njila ya ubwina wa Chapanga na BAMBU witu Yesu Kilisitu.

< 2 thiṣalanīkinaḥ 1 >