< 2 thiṣalanīkinaḥ 2 >

1 hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahē,
হে ভ্ৰাতৰঃ, অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যাগমনং তস্য সমীপে ঽস্মাকং সংস্থিতিঞ্চাধি ৱযং যুষ্মান্ ইদং প্ৰাৰ্থযামহে,
2 prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata|
প্ৰভেস্তদ্ দিনং প্ৰাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্ৰেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তৰ্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|
3 kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,
কেনাপি প্ৰকাৰেণ কোঽপি যুষ্মান্ ন ৱঞ্চযতু যতস্তস্মাদ্ দিনাৎ পূৰ্ৱ্ৱং ধৰ্ম্মলোপেনোপস্যাতৱ্যং,
4 yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|
যশ্চ জনো ৱিপক্ষতাং কুৰ্ৱ্ৱন্ সৰ্ৱ্ৱস্মাদ্ দেৱাৎ পূজনীযৱস্তুশ্চোন্নংস্যতে স্ৱম্ ঈশ্ৱৰমিৱ দৰ্শযন্ ঈশ্ৱৰৱদ্ ঈশ্ৱৰস্য মন্দিৰ উপৱেক্ষ্যতি চ তেন ৱিনাশপাত্ৰেণ পাপপুৰুষেণোদেতৱ্যং|
5 yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?
যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মৰথ?
6 sāmprataṁ sa yēna nivāryyatē tad yūyaṁ jānītha, kintu svasamayē tēnōdētavyaṁ|
সাম্প্ৰতং স যেন নিৱাৰ্য্যতে তদ্ যূযং জানীথ, কিন্তু স্ৱসমযে তেনোদেতৱ্যং|
7 vidharmmasya nigūḍhō guṇa idānīmapi phalati kintu yastaṁ nivārayati sō'dyāpi dūrīkr̥tō nābhavat|
ৱিধৰ্ম্মস্য নিগূঢো গুণ ইদানীমপি ফলতি কিন্তু যস্তং নিৱাৰযতি সোঽদ্যাপি দূৰীকৃতো নাভৱৎ|
8 tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|
তস্মিন্ দূৰীকৃতে স ৱিধৰ্ম্ম্যুদেষ্যতি কিন্তু প্ৰভু ৰ্যীশুঃ স্ৱমুখপৱনেন তং ৱিধ্ৱংসযিষ্যতি নিজোপস্থিতেস্তেজসা ৱিনাশযিষ্যতি চ|
9 śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;
শযতানস্য শক্তিপ্ৰকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সৰ্ৱ্ৱৱিধাঃ পৰাক্ৰমা ভ্ৰমিকা আশ্চৰ্য্যক্ৰিযা লক্ষণান্যধৰ্ম্মজাতা সৰ্ৱ্ৱৱিধপ্ৰতাৰণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;
10 yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād
১০যতো হেতোস্তে পৰিত্ৰাণপ্ৰাপ্তযে সত্যধৰ্ম্মস্যানুৰাগং ন গৃহীতৱন্তস্তস্মাৎ কাৰণাদ্
11 īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti|
১১ঈশ্ৱৰেণ তান্ প্ৰতি ভ্ৰান্তিকৰমাযাযাং প্ৰেষিতাযাং তে মৃষাৱাক্যে ৱিশ্ৱসিষ্যন্তি|
12 yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|
১২যতো যাৱন্তো মানৱাঃ সত্যধৰ্ম্মে ন ৱিশ্ৱস্যাধৰ্ম্মেণ তুষ্যন্তি তৈঃ সৰ্ৱ্ৱৈ ৰ্দণ্ডভাজনৈ ৰ্ভৱিতৱ্যং|
13 hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān
১৩হে প্ৰভোঃ প্ৰিযা ভ্ৰাতৰঃ, যুষ্মাকং কৃত ঈশ্ৱৰস্য ধন্যৱাদোঽস্মাভিঃ সৰ্ৱ্ৱদা কৰ্ত্তৱ্যো যত ঈশ্ৱৰ আ প্ৰথমাদ্ আত্মনঃ পাৱনেন সত্যধৰ্ম্মে ৱিশ্ৱাসেন চ পৰিত্ৰাণাৰ্থং যুষ্মান্ ৱৰীতৱান্
14 tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|
১৪তদৰ্থঞ্চাস্মাভি ৰ্ঘোষিতেন সুসংৱাদেন যুষ্মান্ আহূযাস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য তেজসোঽধিকাৰিণঃ কৰিষ্যতি|
15 atō hē bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kr̥tsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|
১৫অতো হে ভ্ৰাতৰঃ যূযম্ অস্মাকং ৱাক্যৈঃ পত্ৰৈশ্চ যাং শিক্ষাং লব্ধৱন্তস্তাং কৃৎস্নাং শিক্ষাং ধাৰযন্তঃ সুস্থিৰা ভৱত|
16 asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
১৬অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তাত ঈশ্ৱৰশ্চাৰ্থতো যো যুষ্মাসু প্ৰেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্ৰহেণোত্তমপ্ৰত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্ (aiōnios g166)
17 sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|
১৭স স্ৱযং যুষ্মাকম্ অন্তঃকৰণানি সান্ত্ৱযতু সৰ্ৱ্ৱস্মিন্ সদ্ৱাক্যে সৎকৰ্ম্মণি চ সুস্থিৰীকৰোতু চ|

< 2 thiṣalanīkinaḥ 2 >