< 2 thiṣalanīkinaḥ 2 >
1 hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahē,
১হে ভ্ৰাতৰঃ, অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যাগমনং তস্য সমীপে ঽস্মাকং সংস্থিতিঞ্চাধি ৱযং যুষ্মান্ ইদং প্ৰাৰ্থযামহে,
2 prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata|
২প্ৰভেস্তদ্ দিনং প্ৰাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্ৰেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তৰ্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|
3 kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,
৩কেনাপি প্ৰকাৰেণ কোঽপি যুষ্মান্ ন ৱঞ্চযতু যতস্তস্মাদ্ দিনাৎ পূৰ্ৱ্ৱং ধৰ্ম্মলোপেনোপস্যাতৱ্যং,
4 yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|
৪যশ্চ জনো ৱিপক্ষতাং কুৰ্ৱ্ৱন্ সৰ্ৱ্ৱস্মাদ্ দেৱাৎ পূজনীযৱস্তুশ্চোন্নংস্যতে স্ৱম্ ঈশ্ৱৰমিৱ দৰ্শযন্ ঈশ্ৱৰৱদ্ ঈশ্ৱৰস্য মন্দিৰ উপৱেক্ষ্যতি চ তেন ৱিনাশপাত্ৰেণ পাপপুৰুষেণোদেতৱ্যং|
5 yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?
৫যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মৰথ?
6 sāmprataṁ sa yēna nivāryyatē tad yūyaṁ jānītha, kintu svasamayē tēnōdētavyaṁ|
৬সাম্প্ৰতং স যেন নিৱাৰ্য্যতে তদ্ যূযং জানীথ, কিন্তু স্ৱসমযে তেনোদেতৱ্যং|
7 vidharmmasya nigūḍhō guṇa idānīmapi phalati kintu yastaṁ nivārayati sō'dyāpi dūrīkr̥tō nābhavat|
৭ৱিধৰ্ম্মস্য নিগূঢো গুণ ইদানীমপি ফলতি কিন্তু যস্তং নিৱাৰযতি সোঽদ্যাপি দূৰীকৃতো নাভৱৎ|
8 tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|
৮তস্মিন্ দূৰীকৃতে স ৱিধৰ্ম্ম্যুদেষ্যতি কিন্তু প্ৰভু ৰ্যীশুঃ স্ৱমুখপৱনেন তং ৱিধ্ৱংসযিষ্যতি নিজোপস্থিতেস্তেজসা ৱিনাশযিষ্যতি চ|
9 śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;
৯শযতানস্য শক্তিপ্ৰকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সৰ্ৱ্ৱৱিধাঃ পৰাক্ৰমা ভ্ৰমিকা আশ্চৰ্য্যক্ৰিযা লক্ষণান্যধৰ্ম্মজাতা সৰ্ৱ্ৱৱিধপ্ৰতাৰণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;
10 yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād
১০যতো হেতোস্তে পৰিত্ৰাণপ্ৰাপ্তযে সত্যধৰ্ম্মস্যানুৰাগং ন গৃহীতৱন্তস্তস্মাৎ কাৰণাদ্
11 īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti|
১১ঈশ্ৱৰেণ তান্ প্ৰতি ভ্ৰান্তিকৰমাযাযাং প্ৰেষিতাযাং তে মৃষাৱাক্যে ৱিশ্ৱসিষ্যন্তি|
12 yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|
১২যতো যাৱন্তো মানৱাঃ সত্যধৰ্ম্মে ন ৱিশ্ৱস্যাধৰ্ম্মেণ তুষ্যন্তি তৈঃ সৰ্ৱ্ৱৈ ৰ্দণ্ডভাজনৈ ৰ্ভৱিতৱ্যং|
13 hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān
১৩হে প্ৰভোঃ প্ৰিযা ভ্ৰাতৰঃ, যুষ্মাকং কৃত ঈশ্ৱৰস্য ধন্যৱাদোঽস্মাভিঃ সৰ্ৱ্ৱদা কৰ্ত্তৱ্যো যত ঈশ্ৱৰ আ প্ৰথমাদ্ আত্মনঃ পাৱনেন সত্যধৰ্ম্মে ৱিশ্ৱাসেন চ পৰিত্ৰাণাৰ্থং যুষ্মান্ ৱৰীতৱান্
14 tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|
১৪তদৰ্থঞ্চাস্মাভি ৰ্ঘোষিতেন সুসংৱাদেন যুষ্মান্ আহূযাস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য তেজসোঽধিকাৰিণঃ কৰিষ্যতি|
15 atō hē bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kr̥tsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|
১৫অতো হে ভ্ৰাতৰঃ যূযম্ অস্মাকং ৱাক্যৈঃ পত্ৰৈশ্চ যাং শিক্ষাং লব্ধৱন্তস্তাং কৃৎস্নাং শিক্ষাং ধাৰযন্তঃ সুস্থিৰা ভৱত|
16 asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios )
১৬অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তাত ঈশ্ৱৰশ্চাৰ্থতো যো যুষ্মাসু প্ৰেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্ৰহেণোত্তমপ্ৰত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্ (aiōnios )
17 sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|
১৭স স্ৱযং যুষ্মাকম্ অন্তঃকৰণানি সান্ত্ৱযতু সৰ্ৱ্ৱস্মিন্ সদ্ৱাক্যে সৎকৰ্ম্মণি চ সুস্থিৰীকৰোতু চ|