< 2 pitaraḥ 3 >

1 hē priyatamāḥ, yūyaṁ yathā pavitrabhaviṣyadvaktr̥bhiḥ pūrvvōktāni vākyāni trātrā prabhunā prēritānām asmākam ādēśañca sāratha tathā yuṣmān smārayitvā
This second epistle, beloved, I now write to you; in [both] which I stir up your pure minds by way of remembrance:
2 yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|
That ye may be mindful of the words which were spoken before by the holy prophets, and of the commandment of us the apostles of the Lord and Savior:
3 prathamaṁ yuṣmābhiridaṁ jñāyatāṁ yat śēṣē kālē svēcchācāriṇō nindakā upasthāya
Knowing this first, that there will come in the last days scoffers, walking after their own lusts,
4 vadiṣyanti prabhōrāgamanasya pratijñā kutra? yataḥ pitr̥lōkānāṁ mahānidrāgamanāt paraṁ sarvvāṇi sr̥ṣṭērārambhakālē yathā tathaivāvatiṣṭhantē|
And saying, Where is the promise of his coming? for since the fathers fell asleep, all things continue as [they were] from the beginning of the creation.
5 pūrvvam īśvarasya vākyēnākāśamaṇḍalaṁ jalād utpannā jalē santiṣṭhamānā ca pr̥thivyavidyataitad anicchukatātastē na jānānti,
For this they willingly are ignorant of, that by the word of God the heavens were of old, and the earth standing out of the water and in the water:
6 tatastātkālikasaṁsārō jalēnāplāvitō vināśaṁ gataḥ|
By which the world that then was, being overflowed with water, perished:
7 kintvadhunā varttamānē ākāśabhūmaṇḍalē tēnaiva vākyēna vahnyarthaṁ guptē vicāradinaṁ duṣṭamānavānāṁ vināśañca yāvad rakṣyatē|
But the heavens and the earth, which are now, by the same word are kept in store, reserved to fire against the day of judgment and perdition of ungodly men.
8 hē priyatamāḥ, yūyam ētadēkaṁ vākyam anavagatā mā bhavata yat prabhōḥ sākṣād dinamēkaṁ varṣasahasravad varṣasahasrañca dinaikavat|
But, beloved, be not ignorant of this one thing, that one day [is] with the Lord as a thousand years, and a thousand years as one day.
9 kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|
The Lord is not slack concerning his promise, as some men count slackness; but is long-suffering toward us, not willing that any should perish, but that all should come to repentance.
10 kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|
But the day of the Lord will come as a thief in the night; in which the heavens will pass away with a great noise, and the elements will melt with fervent heat, the earth also and the works that are therein will be burned up.
11 ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē
[Seeing] then [that] all these things will be dissolved, what manner [of persons] ought ye to be in [all] holy deportment and godliness,
12 tasyēśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācārēśvarabhaktibhyāṁ kīdr̥śai rlōkai rbhavitavyaṁ?
Looking for and hasting to the coming of the day of God, in which the heavens being on fire will be dissolved, and the elements will melt with fervent heat?
13 tathāpi vayaṁ tasya pratijñānusārēṇa dharmmasya vāsasthānaṁ nūtanam ākāśamaṇḍalaṁ nūtanaṁ bhūmaṇḍalañca pratīkṣāmahē|
Nevertheless we, according to his promise, look for new heavens and a new earth, in which dwelleth righteousness.
14 ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|
Wherefore, beloved, seeing that ye look for such things, be diligent that ye may be found by him in peace, without spot, and blameless.
15 asmākaṁ prabhō rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātrē paulāya yat jñānam adāyi tadanusārēṇa sō'pi patrē yuṣmān prati tadēvālikhat|
And account [that] the long-suffering of our Lord [is] salvation; even as our beloved brother Paul also, according to the wisdom given to him, hath written to you;
16 svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|
As also in all [his] epistles, speaking in them of these things; in which are some things hard to be understood, which they that are unlearned and unstable wrest, as [they do] also the other scriptures, to their own destruction.
17 tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|
Ye therefore, beloved, seeing ye know [these things] before, beware lest ye also, being led away with the error of the wicked, fall from your own steadfastness.
18 kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn| (aiōn g165)
But grow in grace, and [in] the knowledge of our Lord and Savior Jesus Christ. To him [be] glory both now and for ever. Amen. (aiōn g165)

< 2 pitaraḥ 3 >

The World is Destroyed by Water
The World is Destroyed by Water