< 2 yōhanaḥ 1 >
1 hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
2 satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn )
3 piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
5 sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
6 aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
7 yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
8 asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
13 tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|