< 2 yōhanaḥ 1 >

1 hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
Tiyoke eenashoke, marat'ets moogenunat b nana'otsnsh, Tí s'uzi b́woteftsere ar dants jamwotswere iti shunfne.
2 satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
Aranwere no dagotse fa'onat shino maantsisho dúre dúron noonton beetwoniye. (aiōn g165)
3 piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
Ik'o nihonat b́ naay Iyesus Krstotsoke s'aatona, mihretiyona, jenonwere, aronat shunon noonton wotowe.
4 vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
N nana'uwotsitse ik ikuwotsi niho noon bí azaztsok'on arikeewon kup'at boere t datstsotse ayidek'at gene'owere.
5 sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
Moo genee, andoor oona neesha, neesh t guut'irwan tzazi handr ark'aye, and t guut'irwan «No ats atsewo shunewone» etts shintson dek't nowooke teshts tzaziyoniye.
6 aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
Ari shuna eto Ik' tzaziyo fina etee. Tzaziymanwere shintson it shishtsok'on «Shunon beewere, » ettsoniye.
7 yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
Iyesus ash wotat meetson b́ be'etsok'o amanerawwots ash sheeliyru aywots datsanatse tuurne. Mank'o ashaan ant'elcirwonat Krstosi k'efirwoniye.
8 asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
Itmó it k'awntso s'eenon dek'osh kup'ore, it fintso b́ t'afrawok'o korde'ere.
9 yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
Krstos danits danaats s'ap'de'er beerawo bíatsnowere wokar ametuwonton Ik'o aaliye, Krstos danits danaats s'ap'de beet ashontonmó Nihonat Nayon bíntoniye bofa'oni.
10 yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
Dan han b́deshawo konwor itok b́wetitkawotiyal it meyits kindshk'ayere, dab́ jamonor bín aatk'ayere.
11 yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
Bín jam aatit asho bínton gond fino kaytsoni b́wotiti.
12 yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
Itsh guut'osh t geyirwo ay keewo detsfe, wotowa eree jamo dabdayon wosho geeratse, Maniyere itok borr noonon itn keewiye tgeyiriye, manwere noshunewo s'een b́ wotituwok'o geeyatniye.
13 tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|
N mish marat'etsu nana'uwots neesh jamo woshernee.

< 2 yōhanaḥ 1 >