< 2 karinthinaḥ 7 >

1 ataēva hē priyatamāḥ, ētādr̥śīḥ pratijñāḥ prāptairasmābhiḥ śarīrātmanōḥ sarvvamālinyam apamr̥jyēśvarasya bhaktyā pavitrācāraḥ sādhyatāṁ|
Having therefore these promises, dearly beloved, let us cleanse ourselves from all filthiness of the flesh and spirit, perfecting holiness in the fear of God.
2 yūyam asmān gr̥hlīta| asmābhiḥ kasyāpyanyāyō na kr̥taḥ kō'pi na vañcitaḥ|
Receive us; we have wronged no man, we have corrupted no man, we have defrauded no man.
3 yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ|
I speak not [this] to condemn [you]: for I have said before, that ye are in our hearts to die and live with [you].
4 yuṣmān prati mama mahētsāhō jāyatē yuṣmān adhyahaṁ bahu ślāghē ca tēna sarvvaklēśasamayē'haṁ sāntvanayā pūrṇō harṣēṇa praphullitaśca bhavāmi|
Great [is] my boldness of speech towards you, great [is] my glorying concerning you: I am filled with comfort, I am exceeding joyful in all our tribulation.
5 asmāsu mākidaniyādēśam āgatēṣvasmākaṁ śarīrasya kācidapi śānti rnābhavat kintu sarvvatō bahi rvirōdhēnāntaśca bhītyā vayam apīḍyāmahi|
For, when we had come into Macedonia, our flesh had no rest, but we were troubled on every side; without [were] fightings, within [were] fears.
6 kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanēnāsmān asāntvayat|
Nevertheless God, that comforteth those that are cast down, comforted us by the coming of Titus;
7 kēvalaṁ tasyāgamanēna tannahi kintu yuṣmattō jātayā tasya sāntvanayāpi, yatō'smāsu yuṣmākaṁ hārddavilāpāsaktatvēṣvasmākaṁ samīpē varṇitēṣu mama mahānandō jātaḥ|
And not by his coming only, but by the consolation with which he was comforted in you, when he told us your earnest desire, your mourning, your fervent mind towards me; so that I rejoiced the more.
8 ahaṁ patrēṇa yuṣmān śōkayuktān kr̥tavān ityasmād anvatapyē kintvadhunā nānutapyē| tēna patrēṇa yūyaṁ kṣaṇamātraṁ śōkayuktībhūtā iti mayā dr̥śyatē|
For though I made you sorry with a letter, I do not repent, though I did repent: for I perceive that the same epistle hath made you sorry, though [it was] but for a season.
9 ityasmin yuṣmākaṁ śōkēnāhaṁ hr̥ṣyāmi tannahi kintu manaḥparivarttanāya yuṣmākaṁ śōkō'bhavad ityanēna hr̥ṣyāmi yatō'smattō yuṣmākaṁ kāpi hāni ryanna bhavēt tadarthaṁ yuṣmākam īśvarīyaḥ śōkō jātaḥ|
Now I rejoice, not that ye were made sorry, but that ye sorrowed to repentance: for ye were made sorry after a godly manner, that ye might receive damage by us in nothing.
10 sa īśvarīyaḥ śōkaḥ paritrāṇajanakaṁ niranutāpaṁ manaḥparivarttanaṁ sādhayati kintu sāṁsārikaḥ śōkō mr̥tyuṁ sādhayati|
For godly sorrow worketh penitence to salvation not to be repented of: but the sorrow of the world worketh death.
11 paśyata tēnēśvarīyēṇa śōkēna yuṣmākaṁ kiṁ na sādhitaṁ? yatnō dōṣaprakṣālanam asantuṣṭatvaṁ hārddam āsaktatvaṁ phaladānañcaitāni sarvvāṇi| tasmin karmmaṇi yūyaṁ nirmmalā iti pramāṇaṁ sarvvēṇa prakārēṇa yuṣmābhi rdattaṁ|
For behold this very thing, that ye sorrowed after a godly sort, what carefulness it wrought in you, yea, [what] clearing of yourselves, yea, [what] indignation, yea, [what] fear, yea, [what] vehement desire, yea, [what] zeal, yea, [what] avenging! In all [things] ye have approved yourselves to be clear in this matter.
12 yēnāparāddhaṁ tasya kr̥tē kiṁvā yasyāparāddhaṁ tasya kr̥tē mayā patram alēkhi tannahi kintu yuṣmānadhyasmākaṁ yatnō yad īśvarasya sākṣād yuṣmatsamīpē prakāśēta tadarthamēva|
Wherefore, though I wrote to you, [I did it] not for his cause that had done the wrong, nor for his cause that suffered wrong, but that our care for you in the sight of God might appear to you.
13 uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvarō mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistr̥ptaḥ|
Therefore we were comforted in your comfort: and exceedingly the more we rejoiced for the joy of Titus, because his spirit was refreshed by you all.
14 pūrvvaṁ tasya samīpē'haṁ yuṣmābhiryad aślāghē tēna nālajjē kintu vayaṁ yadvad yuṣmān prati satyabhāvēna sakalam abhāṣāmahi tadvat tītasya samīpē'smākaṁ ślāghanamapi satyaṁ jātaṁ|
For if I have boasted any thing to him concerning you, I am not ashamed; but as we spoke all things to you in truth, even so our boasting, which [I made] before Titus, is found a truth.
15 yūyaṁ kīdr̥k tasyājñā apālayata bhayakampābhyāṁ taṁ gr̥hītavantaścaitasya smaraṇād yuṣmāsu tasya snēhō bāhulyēna varttatē|
And his tender affection is more abundant towards you, whilst he remembereth the obedience of you all, how with fear and trembling ye received him.
16 yuṣmāsvahaṁ sarvvamāśaṁsē, ityasmin mamāhlādō jāyatē|
I rejoice therefore that I have confidence in you in all [things].

< 2 karinthinaḥ 7 >