< 2 karinthinaḥ 4 >

1 aparañca vayaṁ karuṇābhājō bhūtvā yad ētat paricārakapadam alabhāmahi nātra klāmyāmaḥ,
Xunga [Huda] bizgǝ rǝⱨim-xǝpⱪǝt kɵrsǝtkǝndǝk, bu hizmǝt bizgǝ amanǝt ⱪilinƣanikǝn, biz bǝl ⱪoywǝtmǝymiz;
2 kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśanēnēśvarasya sākṣāt sarvvamānavānāṁ saṁvēdagōcarē svān praśaṁsanīyān darśayāmaḥ|
ǝmdiliktǝ xǝrmǝndilikkǝ ait yoxurun ixlarni taxlap, nǝ aldamqiliⱪta mangmay, nǝ Hudaning sɵzini burmilimay, bǝlki ⱨǝⱪiⱪǝtni ǝynǝn ayan ⱪilix bilǝn Huda aldida durusluⱪimizni ⱨǝr adǝmning wijdaniƣa kɵrsitimiz.
3 asmābhi rghōṣitaḥ susaṁvādō yadi pracchannaḥ; syāt tarhi yē vinaṁkṣyanti tēṣāmēva dr̥ṣṭitaḥ sa pracchannaḥ;
Əmma hux hǝwirimiz qümkǝlgǝn bolsimu, u ⱨalak boluwatⱪanlarƣa nisbǝtǝn qümkǝldi;
4 yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| (aiōn g165)
Qünki Hudaning sürǝt-obrazi bolƣan Mǝsiⱨning xan-xǝripi toƣrisidiki hux hǝwǝrning nuri ularning üstidǝ yorumisun dǝp, bu zamanning ilaⱨi etiⱪadsizlarning oy-zeⱨinlirini kor ⱪildi. (aiōn g165)
5 vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|
Qünki biz ɵzimizni ǝmǝs, bǝlki Mǝsiⱨ Əysani Rǝb, xuningdǝk ɵzimizni Əysa üqün silǝrning hizmǝtkaringlar dǝp elan ⱪilimiz.
6 ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|
Qünki «ⱪarangƣuluⱪtin nur yorusun» dǝp buyruƣan Huda, Mǝsiⱨning didaridin Ɵzining xan-xǝripini tonutuxⱪa bolƣan yoruⱪluⱪning [biz arⱪiliⱪ] qeqilixi üqün, bizning ⱪǝlbimizni yorutⱪandur.
7 aparaṁ tad dhanam asmābhi rmr̥ṇmayēṣu bhājanēṣu dhāryyatē yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaivēti jñātavyaṁ|
Əmma ⱪudrǝtning ƣayǝt zorluⱪi bizdin ǝmǝs, bǝlki Hudadin bolƣanliⱪi kɵrünsun dǝp bu gɵⱨǝrgǝ sapal idixlarda ⱪaqilaⱪliⱪ ⱨalda igidarliⱪ ⱪilimiz.
8 vayaṁ padē padē pīḍyāmahē kintu nāvasīdāmaḥ, vayaṁ vyākulāḥ santō'pi nirupāyā na bhavāmaḥ;
Mana biz ⱨǝrtǝrǝptǝ ⱪistilip ⱪalduⱪ, ǝmma yǝnjilmiduⱪ; tǝmtirǝp ⱪalduⱪ, ǝmma ümidsizlǝnmiduⱪ;
9 vayaṁ pradrāvyamānā api na klāmyāmaḥ, nipātitā api na vinaśyāmaḥ|
ziyankǝxlikkǝ uqrawatimiz, ǝmma ⱨǝmdǝmsiz ⱪalmiduⱪ; yiⱪitilduⱪ, ǝmma ⱨalak bolmiduⱪ;
10 asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|
Əysaning ⱨayati tenimizdǝ ayan ⱪilinsun dǝp, ⱨǝrdaim tenimizdǝ Əysaning ɵlümini kɵtürüp yürimiz.
11 yīśō rjīvanaṁ yad asmākaṁ marttyadēhē prakāśēta tadarthaṁ jīvantō vayaṁ yīśōḥ kr̥tē nityaṁ mr̥tyau samarpyāmahē|
Qünki Əysaning ⱨayati ɵlidiƣan ǝtlirimizdǝ ayan ⱪilinsun üqün, tirik ⱪalƣan bizlǝr ⱨǝrdaim ɵlümgǝ tapxurulmaⱪtimiz.
12 itthaṁ vayaṁ mr̥tyākrāntā yūyañca jīvanākrāntāḥ|
Xuning bilǝn bizdǝ ɵlüm ixlǝwatidu, ǝmma ⱨayat silǝrdǝ ixlǝwatidu.
13 viśvāsakāraṇādēva samabhāṣi mayā vacaḥ| iti yathā śāstrē likhitaṁ tathaivāsmābhirapi viśvāsajanakam ātmānaṁ prāpya viśvāsaḥ kriyatē tasmācca vacāṁsi bhāṣyantē|
Wǝ «Mǝn ixǝndim, xunga sɵz ⱪildim» dǝp yezilƣandikidǝk iman-ixǝnqtiki roⱨⱪa igǝ bolup, bizmu ixǝnduⱪ wǝ xuning bilǝn sɵz ⱪilimiz;
14 prabhu ryīśu ryēnōtthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam ētat jānīmaḥ|
qünki Rǝb Əysani tirildürgǝn [Huda] bizni Əysa bilǝn birgǝ tirildüridu, xundaⱪla bizni silǝr bilǝn birgǝ Ɵz aldiƣa ⱨazir ⱪilidu, dǝp bilimiz.
15 ataēva yuṣmākaṁ hitāya sarvvamēva bhavati tasmād bahūnāṁ pracurānugrahaprāptē rbahulōkānāṁ dhanyavādēnēśvarasya mahimā samyak prakāśiṣyatē|
Qünki [bu] ⱨǝmmǝ ixlar silǝr üqündurki, tehimu kɵp kixilǝrning wujudida exip taxⱪuqǝ beƣixlanƣan meⱨir-xǝpⱪǝt sǝwǝbidin kɵp kixilǝrningmu Hudani uluƣlap eytⱪan tǝxǝkkürliri exip taxidu.
16 tatō hētō rvayaṁ na klāmyāmaḥ kintu bāhyapuruṣō yadyapi kṣīyatē tathāpyāntarikaḥ puruṣō dinē dinē nūtanāyatē|
Xunga biz bǝl ⱪoyuwǝtmǝymiz; gǝrqǝ taxⱪi insanliⱪimiz solaxsimu, dǝrⱨǝⱪiⱪǝt iqki insanliⱪimiz kündin-küngǝ yengilanmaⱪta.
17 kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
Qünki bizning bir dǝⱪiⱪilik wǝ yenik japa-muxǝⱪⱪǝtlirimiz biz üqün exip taxⱪan, mǝnggülük, zor wǝzinlik xan-xǝrǝpni ⱨasil ⱪilidu. (aiōnios g166)
18 yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)
Xunga biz kɵrüngǝn ixlarƣa ǝmǝs, bǝlki kɵrünmǝs ixlarƣa kɵz tikimiz; qünki kɵrüngǝn ixlar waⱪitliⱪ, ǝmma kɵrünmǝs ixlar mǝnggülüktur. (aiōnios g166)

< 2 karinthinaḥ 4 >