< 2 karinthinaḥ 3 >

1 vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahē? yuṣmān prati yuṣmattō vā parēṣāṁ kēṣāñcid ivāsmākamapi kiṁ praśaṁsāpatrēṣu prayōjanam āstē?
Chitu tanga ku litemba hape tubene? Katu saki mañolo a ku tuzuminina kwenu kapa azwa kwenu, sina vamwi vaantu, tu swanela?
2 yūyamēvāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇēṣu likhitaṁ sarvvamānavaiśca jñēyaṁ paṭhanīyañca|
Inwe muvene njenwe mu mañolo etu a tu zuminina, añoletwe mwi nkulo zetu, ezivenkene ni kubaliwa vaantu bonse.
3 yatō 'smābhiḥ sēvitaṁ khrīṣṭasya patraṁ yūyapēva, tacca na masyā kintvamarasyēśvarasyātmanā likhitaṁ pāṣāṇapatrēṣu tannahi kintu kravyamayēṣu hr̥tpatrēṣu likhitamiti suspaṣṭaṁ|
Imi mutondeza kuti iñolo lizwa kwa Kereste, libaletwa iswe. Kena libañolwa ni inke kono cha Luhuho lye Ireeza yo hala. Kena liva ñoletwe ha matapa a bwe, kono ha matapa e nkulo za vaantu.
4 khrīṣṭēnēśvaraṁ pratyasmākam īdr̥śō dr̥ḍhaviśvāsō vidyatē;
Imi iyi nji sepo itukwete kwe Ireeza ka Keresite.
5 vayaṁ nijaguṇēna kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyatē|
Ka twina bwizivi vuhitiliza mukati ketu kuti tute izizintu zizwa kwetu. Kono, kwiziva kwetu kuzwila kwe Ireeza.
6 tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|
Nji Ireeza yava tutendi kuti tuwoli kuva vahikana be chikani chihwa. Ichi chilikani kahena cheñolo kono cha Luhuho. Mukuti iñolo lihaya, kono Luhuho luha vuhalo.
7 akṣarai rvilikhitapāṣāṇarūpiṇī yā mr̥tyōḥ sēvā sā yadīdr̥k tējasvinī jātā yattasyācirasthāyinastējasaḥ kāraṇāt mūsasō mukham isrāyēlīyalōkaiḥ saṁdraṣṭuṁ nāśakyata,
Hanu isevelezo ivaleti ifu- miñolo i chakwilwe ha mabwe- kuvezi ikanya ku vaantu va Iselaele ichita kuti mane vaantu kana vavali kuwola kulola muchi fateho cha' Mushe. Ibali ibaka lya nkanya ibena ha chifateho chakwe, inkanya ivali kumana kani kani.
8 tarhyātmanaḥ sēvā kiṁ tatō'pi bahutējasvinī na bhavēt?
Mukusike kuhi kubenya kwe kanya ye nsevelezo ya Luhuho?
9 daṇḍajanikā sēvā yadi tējōyuktā bhavēt tarhi puṇyajanikā sēvā tatō'dhikaṁ bahutējōyuktā bhaviṣyati|
Mukuti insevelezo ivali kunyazahala ivena ikanya, mukuvevule kwikanya ye nsevelezo ya kuluka ikwetwa chabungi kwinkanya!
10 ubhayōstulanāyāṁ kr̥tāyām ēkasyāstējō dvitīyāyāḥ prakharatarēṇa tējasā hīnatējō bhavati|
Kavuniti, china chi vapangitwe che nkanya, kachi sina mumukwa we nkanya, vakenyi che kanya ihita ahulu.
11 yasmād yat lōpanīyaṁ tad yadi tējōyuktaṁ bhavēt tarhi yat cirasthāyi tad bahutaratējōyuktamēva bhaviṣyati|
Haiba kuti china chivali kuhita chivena nkanya, mukuve vule kwechina chikalilile kuva ni nkanya!
12 īdr̥śīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ|
Sina hatwina vulyo insepo, tuzwile habusu.
13 isrāyēlīyalōkā yat tasya lōpanīyasya tējasaḥ śēṣaṁ na vilōkayēyustadarthaṁ mūsā yādr̥g āvaraṇēna svamukham ācchādayat vayaṁ tādr̥k na kurmmaḥ|
Katuswani sina nji Mushe, yavali vikite isila ku chifateho chakwe, mane kuti vaantu va Isilaele kenavavali kuwola kumulola kakumu tulula kevaka lye nkanya ivali kuhita bulyo.
14 tēṣāṁ manāṁsi kaṭhinībhūtāni yatastēṣāṁ paṭhanasamayē sa purātanō niyamastēnāvaraṇēnādyāpi pracchannastiṣṭhati|
Kono mihupulo yabo iveyelwe. Mane kwiza kusika lunu luzuva kapayi kaswana kasishele cha kuvala chilikani chakale. Kakeni ku wumbuka, kakuti nji kwa Keresita bulyo kukawolwa kuzwiswa.
15 tacca na dūrībhavati yataḥ khrīṣṭēnaiva tat lupyatē| mūsasaḥ śāstrasya pāṭhasamayē'dyāpi tēṣāṁ manāṁsi tēnāvaraṇēna pracchādyantē|
Kono kuli sunu, Mushe havalwa, kapayi kasi zalitwe inkulo zavo.
16 kintu prabhuṁ prati manasi parāvr̥ttē tad āvaraṇaṁ dūrīkāriṣyatē|
Kono muuntu havola kwa Simwine kapayi ka wumbulwa.
17 yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ|
Hanu Simwine Luhuho. Hena Luhuho lwa Simwine, kwina intukuluho.
18 vayañca sarvvē'nācchāditēnāsyēna prabhōstējasaḥ pratibimbaṁ gr̥hlanta ātmasvarūpēṇa prabhunā rūpāntarīkr̥tā varddhamānatējōyuktāṁ tāmēva pratimūrttiṁ prāpnumaḥ|
Hanu tubonse, tuwumbukite tupayi ha meenso, bone inkanya ya Simwine. Tuba sandulwa mwikanya iswana kakuzwa mwinkalulo ye nkanya kuya muyimwi, sina ku zwililila kwa Simwine, Iye ili Luhuho.

< 2 karinthinaḥ 3 >