< 2 karinthinaḥ 2 >

1 aparañcāhaṁ punaḥ śōkāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|
Mais j'avais résolu en moi-même de ne revenir point chez vous avec tristesse.
2 yasmād ahaṁ yadi yuṣmān śōkayuktān karōmi tarhi mayā yaḥ śōkayuktīkr̥tastaṁ vinā kēnāparēṇāhaṁ harṣayiṣyē?
Car si je vous attriste, qui est-ce qui me réjouira, à moins que ce ne soit celui que j'aurai moi-même affligé?
3 mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|
Et je vous ai même écrit ceci, afin que quand j'arriverai, je n'aie point de tristesse de la part de ceux de qui je devais recevoir de la joie, m'assurant de vous tous que ma joie est celle de vous tous.
4 vastutastu bahuklēśasya manaḥpīḍāyāśca samayē'haṁ bahvaśrupātēna patramēkaṁ likhitavān yuṣmākaṁ śōkārthaṁ tannahi kintu yuṣmāsu madīyaprēmabāhulyasya jñāpanārthaṁ|
car je vous ai écrit dans une grande affliction et angoisse de cœur, avec beaucoup de larmes; non afin que vous fussiez attristés, mais afin que vous connussiez la charité toute particulière que j'ai pour vous.
5 yēnāhaṁ śōkayuktīkr̥tastēna kēvalamahaṁ śōkayuktīkr̥tastannahi kintvaṁśatō yūyaṁ sarvvē'pi yatō'hamatra kasmiṁścid dōṣamārōpayituṁ nēcchāmi|
Que si quelqu'un été cause de cette tristesse, ce n'est pas moi [seul] qu'il a affligé, mais en quelque sorte (afin que je ne le surcharge point) c'est vous tous [qu'il a attristés].
6 bahūnāṁ yat tarjjanaṁ tēna janēnālambhi tat tadarthaṁ pracuraṁ|
C'est assez pour un tel [homme], de cette censure [qui lui a été faite] par plusieurs.
7 ataḥ sa duḥkhasāgarē yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|
De sorte que vous devez plutôt lui faire grâce, et le consoler; afin qu'un tel homme ne soit point accablé par une trop grande tristesse.
8 iti hētōḥ prarthayē'haṁ yuṣmābhistasmin dayā kriyatāṁ|
C'est pourquoi je vous prie de ratifier envers lui votre charité.
9 yūyaṁ sarvvakarmmaṇi mamādēśaṁ gr̥hlītha na vēti parīkṣitum ahaṁ yuṣmān prati likhitavān|
Car c'est aussi pour cela que je vous ai écrit, afin de vous éprouver, et de connaître si vous êtes obéissants en toutes choses.
10 yasya yō dōṣō yuṣmābhiḥ kṣamyatē tasya sa dōṣō mayāpi kṣamyatē yaśca dōṣō mayā kṣamyatē sa yuṣmākaṁ kr̥tē khrīṣṭasya sākṣāt kṣamyatē|
Or à celui à qui vous pardonnez quelque chose, je pardonne aussi: car de ma part aussi si j'ai pardonné quelque chose à celui à qui j'ai pardonné, je l'ai fait à cause de vous, devant la face de Christ.
11 śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|
Afin que Satan n'ait pas le dessus sur nous: car nous n'ignorons pas ses machinations.
12 aparañca khrīṣṭasya susaṁvādaghōṣaṇārthaṁ mayi trōyānagaramāgatē prabhōḥ karmmaṇē ca madarthaṁ dvārē muktē
Au reste, étant venu à Troas pour l'Évangile de Christ, quoique la porte m'y fût ouverte par le Seigneur,
13 satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādēśaṁ gantuṁ prasthānam akaravaṁ|
Je n'ai pourtant point eu de relâche en mon esprit, parce que je n'ai pas trouvé Tite mon frère; mais ayant pris congé d'eux, je m'en suis venu en Macédoine.
14 ya īśvaraḥ sarvvadā khrīṣṭēnāsmān jayinaḥ karōti sarvvatra cāsmābhistadīyajñānasya gandhaṁ prakāśayati sa dhanyaḥ|
Or grâces [soient rendues] à Dieu, qui nous fait toujours triompher en Christ, et qui manifeste par nous l'odeur de sa connaissance en tous lieux.
15 yasmād yē trāṇaṁ lapsyantē yē ca vināśaṁ gamiṣyanti tān prati vayam īśvarēṇa khrīṣṭasya saugandhyaṁ bhavāmaḥ|
Car nous sommes la bonne odeur de Christ [de la part de] Dieu, en ceux qui sont sauvés, et en ceux qui périssent:
16 vayam ēkēṣāṁ mr̥tyavē mr̥tyugandhā aparēṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvētādr̥śakarmmasādhanē kaḥ samarthō'sti?
A ceux-ci, une odeur mortelle qui les tue; et à ceux-là, une odeur vivifiante qui les conduit à la vie. Mais qui est suffisant pour ces choses?
17 anyē bahavō lōkā yadvad īśvarasya vākyaṁ mr̥ṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāvēnēśvarasya sākṣād īśvarasyādēśāt khrīṣṭēna kathāṁ bhāṣāmahē|
Car nous ne falsifions pas la parole de Dieu, comme font plusieurs; mais nous parlons de Christ avec sincérité, comme de la part de Dieu, et devant Dieu.

< 2 karinthinaḥ 2 >