< 2 karinthinaḥ 13 >

1 ētattr̥tīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tēna sarvvā kathā dvayōstrayāṇāṁ vā sākṣiṇāṁ mukhēna niścēṣyatē|
Kommer jag tredje gången till eder, så skola uti två eller tre mäns mun alla saker bestå.
2 pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē|
Jag hafver det sagt eder tillförene, och säger eder det tillförene, såsom närvarandes, i den andra reson; och skrifver det nu frånvarandes, dem som tillförene syndat hafva, och allom dem androm. Om jag åter kommer, skall jag intet skona;
3 khrīṣṭō mayā kathāṁ kathayatyētasya pramāṇaṁ yūyaṁ mr̥gayadhvē, sa tu yuṣmān prati durbbalō nahi kintu sabala ēva|
Efter I söken att I en gång skolen förnimma honom, som i mig talar, nämliga Christum, hvilken när eder intet svag är, utan är mägtig ibland eder.
4 yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|
Ty ändock han vardt korsfäst i svagheten, så lefver han likväl i Guds kraft; och ändock vi ock äre svage i honom, så lefve vi likväl med honom, uti Guds kraft, när eder.
5 atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha|
Försöker eder sjelfva, om I ären i trone; bepröfver eder sjelfva. Eller kännen I eder icke sjelfva, att Jesus Christus är uti eder? Utan så kunde vara, att I odugelige ären.
6 kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhōtsyatē tatra mama pratyāśā jāyatē|
Men jag hoppas, att I väl skolen känna, att vi icke odugelige ärom.
7 yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthayē| vayaṁ yat prāmāṇikā iva prakāśāmahē tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
Och önskar jag af Gudi, att I intet ondt gören; icke på det vi skulle synas dugelige; utan att I skolen göra hvad redeligit är, och vi blifve då som vi odugelige vorom.
8 yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumēva|
Ty vi kunnom intet emot sanningene; utan med sanningene.
9 vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dr̥ṣṭvānandāmō yuṣmākaṁ siddhatvaṁ prārthayāmahē ca|
Men vi fröjde oss, när vi svage äre, och I mägtige; och det samma önske vi ock, nämliga edor fullkomlighet.
10 atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|
Derföre skrifver jag ock detta frånvarandes, på det, då jag är tillstädes, jag icke skall sträng vara, efter den magt som Herren hafver mig gifvit till förbättring, och icke till förderf.
11 hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|
På sistone, käre bröder, fröjder eder; varer fullkomne, tröster eder, varer ens sinnade, varer fridsamme; så blifver kärlekens och fridsens Gud när eder.
12 yūyaṁ pavitracumbanēna parasparaṁ namaskurudhvaṁ|
Helser eder inbördes med en helig kyss;
13 pavitralōkāḥ sarvvē yuṣmān namanti|
helsa eder all helgon.
14 prabhō ryīśukhrīṣṭasyānugraha īśvarasya prēma pavitrasyātmanō bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|
Vårs Herras Jesu Christi nåd, och Guds kärlek, och den Helga Andas delaktighet vare med eder allom. Amen.

< 2 karinthinaḥ 13 >