< 2 karinthinaḥ 10 >
1 yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|
ipse autem ego Paulus obsecro vos per mansuetudinem et modestiam Christi qui in facie quidem humilis inter vos absens autem confido in vobis
2 mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇō manyāmahē tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinōmi sā pragalbhatā samāgatēna mayācaritavyā na bhavatu|
rogo autem ne praesens audeam per eam confidentiam qua existimo audere in quosdam qui arbitrantur nos tamquam secundum carnem ambulemus
3 yataḥ śarīrē carantō'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|
in carne enim ambulantes non secundum carnem militamus
4 asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvarēṇa durgabhañjanāya prabalāni bhavanti,
nam arma militiae nostrae non carnalia sed potentia Deo ad destructionem munitionum consilia destruentes
5 taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,
et omnem altitudinem extollentem se adversus scientiam Dei et in captivitatem redigentes omnem intellectum in obsequium Christi
6 yuṣmākam ājñāgrāhitvē siddhē sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahē ca|
et in promptu habentes ulcisci omnem inoboedientiam cum impleta fuerit vestra oboedientia
7 yad dr̥ṣṭigōcaraṁ tad yuṣmābhi rdr̥śyatāṁ| ahaṁ khrīṣṭasya lōka iti svamanasi yēna vijñāyatē sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tēna budhyatāṁ|
quae secundum faciem sunt videte si quis confidit sibi Christi se esse hoc cogitet iterum apud se quia sicut ipse Christi est ita et nos
8 yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tēna yadyapi kiñcid adhikaṁ ślāghē tathāpi tasmānna trapiṣyē|
nam et si amplius aliquid gloriatus fuero de potestate nostra quam dedit Dominus in aedificationem et non in destructionem vestram non erubescam
9 ahaṁ patrai ryuṣmān trāsayāmi yuṣmābhirētanna manyatāṁ|
ut autem non existimer tamquam terrere vos per epistulas
10 tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkārō durbbala ālāpaśca tucchanīya iti kaiścid ucyatē|
quoniam quidem epistulae inquiunt graves sunt et fortes praesentia autem corporis infirma et sermo contemptibilis
11 kintu parōkṣē patrai rbhāṣamāṇā vayaṁ yādr̥śāḥ prakāśāmahē pratyakṣē karmma kurvvantō'pi tādr̥śā ēva prakāśiṣyāmahē tat tādr̥śēna vācālēna jñāyatāṁ|
hoc cogitet qui eiusmodi est quia quales sumus verbo per epistulas absentes tales et praesentes in facto
12 svapraśaṁsakānāṁ kēṣāñcinmadhyē svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yatastē svaparimāṇēna svān parimimatē svaiśca svān upamibhatē tasmāt nirbbōdhā bhavanti ca|
non enim audemus inserere aut conparare nos quibusdam qui se ipsos commendant sed ipsi in nobis nosmet ipsos metientes et conparantes nosmet ipsos nobis
13 vayam aparimitēna na ślāghiṣyāmahē kintvīśvarēṇa svarajjvā yuṣmaddēśagāmi yat parimāṇam asmadarthaṁ nirūpitaṁ tēnaiva ślāghiṣyāmahē|
nos autem non in inmensum gloriabimur sed secundum mensuram regulae quam mensus est nobis Deus mensuram pertingendi usque ad vos
14 yuṣmākaṁ dēśō'smābhiragantavyastasmād vayaṁ svasīmām ullaṅghāmahē tannahi yataḥ khrīṣṭasya susaṁvādēnāparēṣāṁ prāg vayamēva yuṣmān prāptavantaḥ|
non enim quasi non pertingentes ad vos superextendimus nos usque ad vos enim pervenimus in evangelio Christi
15 vayaṁ svasīmām ullaṅghya parakṣētrēṇa ślāghāmahē tannahi, kiñca yuṣmākaṁ viśvāsē vr̥ddhiṁ gatē yuṣmaddēśē'smākaṁ sīmā yuṣmābhirdīrghaṁ vistārayiṣyatē,
non in inmensum gloriantes in alienis laboribus spem autem habentes crescentis fidei vestrae in vobis magnificari secundum regulam nostram in abundantiam
16 tēna vayaṁ yuṣmākaṁ paścimadiksthēṣu sthānēṣu susaṁvādaṁ ghōṣayiṣyāmaḥ, itthaṁ parasīmāyāṁ parēṇa yat pariṣkr̥taṁ tēna na ślāghiṣyāmahē|
etiam in illa quae ultra vos sunt evangelizare non in aliena regula in his quae praeparata sunt gloriari
17 yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
qui autem gloriatur in Domino glorietur
18 svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ|
non enim qui se ipsum commendat ille probatus est sed quem Dominus commendat